Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kūrmapurāṇa
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā

Atharvaveda (Paippalāda)
AVP, 4, 1, 4.2 yo antarikṣaṃ vimame varīyas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 7.2 tatra devānām adhideva āsta ekasthūṇe vimite dṛḍha ugre //
AVP, 12, 14, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 26, 1.1 viṣṇor nu kaṃ pra vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi /
AVŚ, 9, 3, 15.2 yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ /
AVŚ, 10, 7, 39.2 yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 8, 3.2 bṛhan ha tasthau rajaso vimāno harito hariṇīr ā viveśa //
AVŚ, 10, 8, 40.2 bṛhan ha tasthau rajaso vimānaḥ pavamāno harita ā viveśa //
AVŚ, 13, 1, 7.2 tenāntarikṣaṃ vimitā rajāṃsi tena devā amṛtam anvavindan //
AVŚ, 13, 1, 27.1 vimimīṣva payasvatīṃ ghṛtācīṃ devānāṃ dhenur anapaspṛg eṣā /
AVŚ, 13, 2, 5.2 divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi //
AVŚ, 13, 3, 8.1 ahorātrair vimitaṃ triṃśadaṅgaṃ trayodaśaṃ māsaṃ yo nirmimīte /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 6.1 mānasya patni śaraṇā syonā devebhir vimitāsyagre /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 8.1 mā naḥ sapatnaḥ śaraṇaḥ syonā devo devebhir vimitāsyagre /
Kauśikasūtra
KauśS, 7, 1, 5.0 diṣṭyā mukhaṃ vimāya saṃviśati //
Kāṭhakasaṃhitā
KS, 20, 3, 1.0 yāvān puruṣa ūrdhvabāhus tāvatā veṇunā vimimīte //
KS, 20, 3, 3.0 vīryeṇaivainaṃ vimimīte //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 10.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
MS, 2, 7, 1, 4.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
MS, 2, 10, 3, 2.1 viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk /
MS, 2, 13, 23, 5.2 yo antarikṣaṃ vimame varīyaḥ kasmai devāya haviṣā vidhema //
Taittirīyasaṃhitā
TS, 6, 6, 4, 2.0 rathākṣeṇa vimimīte //
Vaitānasūtra
VaitS, 3, 5, 7.1 vimimīṣveti vediṃ mimānam anumantrayate //
Vasiṣṭhadharmasūtra
VasDhS, 2, 37.1 rasā rasair mahato hīnato vā vimātavyāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 18.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
VSM, 11, 6.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 7.1 maṇḍalaṃ caturaśraṃ vā vyāyāmamātraṃ vimāyoddhatyādbhir avokṣya yo no agniḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 12.0 tāṃ yugena yajamānasya vā padair vimāya śamyayā parimimīte //
ĀpŚS, 16, 17, 2.1 prāyaṇīyayā pracarya vediṃ vimimīte //
ĀpŚS, 16, 17, 5.1 ātithyayā pracaryāgniṃ vimimīte //
ĀpŚS, 16, 17, 8.1 yāvān yajamāna ūrdhvabāhus tāvatā veṇunāgniṃ vimimīte //
ĀpŚS, 16, 17, 17.3 baḍitthā parvatānām ity etābhyāṃ vimitam agnim ākramante //
ĀpŚS, 16, 19, 1.7 tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 10, 2, 1, 9.1 atha pañcamīṃ citim upadhāya tredhāgniṃ vimimīte /
ŚBM, 10, 2, 3, 1.4 tataḥ prāñcaṃ vyāmaṃ vimimīte /
ŚBM, 10, 2, 3, 4.1 sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāt tiraścīṃ caturviṃśatim purastāt /
ŚBM, 10, 2, 3, 7.4 sā yāvaty eṣā saptavidhasya vedis tāvatīṃ caturdaśakṛtva ekaśatavidhasya vediṃ vimimīte //
Ṛgveda
ṚV, 1, 154, 1.1 viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi /
ṚV, 1, 154, 3.2 ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ //
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 1, 186, 4.2 samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan //
ṚV, 2, 12, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
ṚV, 2, 40, 3.1 somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam /
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 5, 81, 3.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
ṚV, 6, 7, 6.1 vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā /
ṚV, 6, 49, 13.1 yo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya /
ṚV, 7, 87, 6.2 gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā //
ṚV, 9, 62, 14.1 sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ /
ṚV, 9, 86, 45.1 agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ /
ṚV, 10, 114, 6.2 yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti //
Kūrmapurāṇa
KūPur, 1, 16, 50.2 svapādair vimitaṃ deśamayācata baliṃ tribhiḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 40.1 viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ pārthivānyapi kavirvimame rajāṃsi /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 14.2 rasā rasairmahato hīnato vā vimātavyāḥ //