Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 7.2 kīlabaddhavimuktāgrau saṃdaṃśau ṣoḍaśāṅgulau //
AHS, Sū., 27, 23.1 tato madhyamayāṅgulyā vaidyo 'ṅguṣṭhavimuktayā /
AHS, Sū., 27, 39.1 yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ /
AHS, Śār., 3, 52.2 balavaty abalā tv annam āmam eva vimuñcati //
AHS, Śār., 6, 60.2 arogaḥ saṃśayaṃ prāpya kaścid eva vimucyate //
AHS, Nidānasthāna, 9, 26.1 mūtram alpālpam athavā vimuñcati śakṛt sṛjan /
AHS, Nidānasthāna, 11, 35.2 anudīrṇām udīrṇān vā vātādīn na vimuñcati //
AHS, Cikitsitasthāna, 1, 149.2 śophaḥ saṃjāyate yena kaścid eva vimucyate //
AHS, Cikitsitasthāna, 10, 71.2 purīṣaṃ yaśca kṛcchreṇa kaṭhinatvād vimuñcati //
AHS, Cikitsitasthāna, 15, 79.2 yasmin vā kupitaḥ sarpo vimuñcati phale viṣam //
AHS, Cikitsitasthāna, 21, 31.2 śvasanāsu vimuktāsu tathā saṃjñāṃ sa vindati /
AHS, Utt., 8, 6.1 vimuktasaṃdhi niśceṣṭaṃ hīnaṃ vātahataṃ hi tat /
AHS, Utt., 11, 56.1 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca /
AHS, Utt., 27, 30.1 saṃdhīṃściravimuktāṃstu snigdhasvinnān mṛdūkṛtān /
AHS, Utt., 33, 33.2 sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati //
AHS, Utt., 36, 29.1 tūrṇaṃ deśāntarāyātā vimuktaviṣakañcukāḥ /
AHS, Utt., 39, 91.2 pakṣaṃ mudgarasānnāśī sarvakuṣṭhair vimucyate //
AHS, Utt., 39, 105.2 lohopaliptāḥ pṛthag eva jīvet samāḥ śataṃ vyādhijarāvimuktaḥ //