Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 14, 1.0 anyataro 'naḍvān yuktaḥ syād anyataro vimukto 'tha rājānam upāvahareyuḥ //
AB, 1, 14, 2.0 yad ubhayor vimuktayor upāvahareyuḥ pitṛdevatyaṃ rājānaṃ kuryuḥ //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 6, 23, 4.0 te syāma deva varuṇa nū ṣṭuta iti vimuñcati //
AB, 6, 23, 5.0 eṣa ha vā ahīnaṃ tantum arhati ya enaṃ yoktuṃ ca vimoktuṃ ca veda //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 7, 24.0 yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam //
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 3.1 nyastam annaṃ mahāvyāhṛtibhiḥ pradakṣiṇam udakaṃ pariṣicya savyena pāṇināvimuñcan /
BaudhDhS, 2, 16, 4.2 tāni mucyātmavān bhavati vimukto dharmasaṃśayāt //
BaudhDhS, 4, 7, 8.2 pūrvajanmasu cājñānāt tasmād api vimucyate //
BaudhDhS, 4, 8, 12.1 vimukto vidhinaitena sarvapāpārṇasāgarāt /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 22.0 upotthāya hotā vimuñcati //
BaudhŚS, 1, 15, 23.0 vimukto 'dhvaryur upaviśati //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 4, 10, 14.0 śaṃyunā prastaraparidhi saṃprakīrya saṃprasrāvya srucau vimucya jāghanyā patnīṃ saṃyājayanti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 17, 16.1 kapālāni vimuñcati //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 4, 8.3 tena dhīrā apiyanti brahmavidaḥ svargaṃ lokam ita ūrdhvaṃ vimuktāḥ //
Chāndogyopaniṣad
ChU, 6, 14, 2.4 tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 3.0 vimuktāsu praṇītāsu samidha ādadhyād yathāvabhṛthād udetya //
DrāhŚS, 14, 1, 16.0 vimukte cāntareṇa somavahanaṃ patnīśālāṃ ca dakṣiṇenotkramya tiṣṭhed dīkṣitaśced ā rājño 'vaharaṇāt //
Gautamadharmasūtra
GautDhS, 3, 6, 12.1 antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate //
Jaiminīyabrāhmaṇa
JB, 1, 73, 20.0 yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi //
JB, 1, 169, 13.0 tūṣṇīṃśaṃsa evaitad āgnimārute vimucyate //
JB, 1, 178, 13.0 tad āhur yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpāntā iti //
JB, 1, 178, 19.0 taj jagatyā vimucyante //
JB, 1, 178, 22.0 tat triṣṭubhā vimucyante //
JB, 1, 178, 25.0 tad gāyatryā vimucyante //
JB, 1, 178, 26.0 tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate //
Jaiminīyaśrautasūtra
JaimŚS, 3, 7.0 vimuktayor anaḍuho rājānaṃ prapādayanti //
Kaṭhopaniṣad
KaṭhUp, 5, 1.2 anuṣṭhāya na śocati vimuktaś ca vimucyate /
KaṭhUp, 5, 1.2 anuṣṭhāya na śocati vimuktaś ca vimucyate /
KaṭhUp, 5, 4.2 dehād vimucyamānasya kim atra pariśiṣyate /
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 1.0 vimucya srucau droṇakalaśe hāriyojanagrahaṇam upayāmagṛhīto 'si harir asīti //
KātyŚS, 15, 6, 23.0 agnaye gṛhapataya iti catvāri rathavimocanīyāni juhoti pratimantram //
KātyŚS, 15, 6, 27.0 vimucya sayantṛkaṃ rathavāhaṇe karoti //
KātyŚS, 20, 5, 15.0 āyāya vimuktam aśvaṃ mahiṣī vāvātā parivṛktājyenābhyañjanti pūrvakāyamadhyāparakāyān yathādeśaṃ vasavas tveti pratimantram //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 10.0 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca //
KāṭhGS, 25, 9.1 tūṣṇīṃ vimucya khe rathasya khe 'nasaḥ khe yugasya śatakrato /
KāṭhGS, 25, 40.1 tūṣṇīṃ hastau vimucya vi te muñcāmīti saṃnahanam //
KāṭhGS, 71, 9.0 vimucyadhvam iti vimocanīyasya //
KāṭhGS, 71, 9.0 vimucyadhvam iti vimocanīyasya //
Kāṭhakasaṃhitā
KS, 10, 3, 17.0 saṃvatsaram eva vimuñcati //
KS, 14, 7, 45.0 vimucyadhvam iti //
KS, 14, 7, 46.0 yajuṣaiva yujyante yajuṣā vimucyante //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
KS, 20, 1, 70.0 prajāpatir viśvakarmā vimuñcatv iti prajāpatim evāsyā vimoktāraṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 2.2 pūṣṇas tāny api vrata indravāyū vimuñcatām //
MS, 1, 4, 5, 41.0 devatā vā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamauk //
MS, 1, 11, 3, 8.0 indrāya vācaṃ vimucyadhvam //
MS, 1, 11, 7, 30.0 ajījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
MS, 1, 11, 7, 30.0 ajījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
MS, 1, 11, 7, 32.0 yajuṣā vimucyante //
MS, 2, 1, 2, 19.0 taṃ vyamauk //
MS, 2, 1, 2, 48.0 taṃ vyamauk //
MS, 2, 7, 11, 10.3 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
MS, 2, 7, 12, 18.1 vimucyadhvam aghnyā devayānā atāriṣṭa tamasas pāram asya /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 5.2 tam evaikaṃ jānatha ātmānam anyā vāco vimuñcathāmṛtasyaiṣa setuḥ //
MuṇḍU, 3, 2, 8.2 tathā vidvān nāmarūpādvimuktaḥ parāt paraṃ puruṣam upaiti divyam //
MuṇḍU, 3, 2, 9.2 tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto 'mṛto bhavati //
Mānavagṛhyasūtra
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 4, 9.2 ko vo vimuñcatīti vimucyotsṛjāmahe 'dhyāyān pratiśvasantu chandāṃsīti ca //
MānGS, 1, 4, 9.2 ko vo vimuñcatīti vimucyotsṛjāmahe 'dhyāyān pratiśvasantu chandāṃsīti ca //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 13, 12, 13.0 kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai //
Pāraskaragṛhyasūtra
PārGS, 1, 15, 8.3 avimuktacakra āsīraṃstīre tubhyamasāviti yāṃ nadīm upāvasitā bhavati tasyā nāma gṛhṇāti //
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
Taittirīyasaṃhitā
TS, 1, 7, 4, 40.1 tenaivainaṃ vimuñcati //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 67.1 kas tvā yunakti sa tvā vimuñcatv iti //
TS, 1, 7, 6, 70.1 prajāpatinaivainaṃ yunakti prajāpatinā vimuñcati //
TS, 2, 2, 6, 5.1 prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati /
TS, 2, 2, 6, 5.3 yam eva prayuṅkte tam bhāgadheyena vimuñcati pratiṣṭhityai /
TS, 5, 2, 4, 10.1 sa ṛtubhir eva vimucyaḥ //
TS, 5, 2, 4, 12.1 ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
TS, 5, 5, 3, 1.0 yajuṣā vā eṣā kriyate yajuṣā pacyate yajuṣā vimucyate yad ukhā //
TS, 6, 2, 1, 1.0 yad ubhau vimucyātithyaṃ gṛhṇīyād yajñaṃ vicchindyāt //
TS, 6, 2, 1, 2.0 yad ubhāv avimucya yathānāgatāyātithyaṃ kriyate tādṛg eva tat //
TS, 6, 2, 1, 3.0 vimukto 'nyo 'naḍvān bhavaty avimukto 'nyaḥ //
TS, 6, 2, 1, 3.0 vimukto 'nyo 'naḍvān bhavaty avimukto 'nyaḥ //
TS, 6, 5, 9, 27.0 yad adhvaryur juhuyād yathā vimuktam punar yunakti tādṛg eva tat //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
Vaitānasūtra
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
VaitS, 1, 4, 14.1 praṇītā vimucyamānāḥ sasruṣīr ity anumantrayate //
VaitS, 3, 14, 7.1 vimuñcāmītyādi mārjanāntam //
VaitS, 7, 2, 23.2 utthāpanībhiś ca vimucyamānam //
Vasiṣṭhadharmasūtra
VasDhS, 17, 35.2 tasyeha devatāḥ pāśaṃ vimumucus tam ṛtvija ūcuḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 12, 61.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
VSM, 12, 73.1 vimucyadhvam aghnyā devayānā aganma tamasas pāram asya jyotir āpāma //
Vārāhagṛhyasūtra
VārGS, 8, 8.0 oṃ bhūr bhuvaḥ svar ity antam adhītya ko vo vimuñcatīti ca //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.6 sa tvaṃ saniṃ suvimucā vimuñca dhehy asmāsu draviṇaṃ jātavedaḥ /
VārŚS, 1, 3, 6, 21.1 juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati //
VārŚS, 1, 3, 6, 24.1 na vimukte barhiṣi pratyāsādayati //
VārŚS, 1, 4, 3, 35.1 agner manva ity ajaṃ vimucya vācaṃ visṛjya dakṣiṇā dadāti //
VārŚS, 2, 1, 4, 19.1 māteva putram iti śikyād ukhāṃ vimuñcate //
VārŚS, 2, 1, 5, 6.1 dvādaśa sītāḥ sampādya prāca utsṛjanti vimucyadhvam aghnyā iti //
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 3, 3, 16.1 agnaye svāheti rathavimocanīyaṃ juhoti //
VārŚS, 3, 4, 3, 43.1 vi te muñcāmīti vimuñcati //
Āpastambagṛhyasūtra
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra vā hārayet //
ĀpGS, 6, 7.1 vāhāv uttarābhyāṃ vimuñcati dakṣiṇam agre //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 8.1 vimucyadhvam aghniyā devayānā atāriṣma tamasas pāram asya /
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 16.1 athāsyai śikhe vimuñcati yadi kṛte bhavataḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 6, 7, 4, 7.4 yaddhi yuktaṃ na vimucyate pra tad dahyate /
ŚBM, 6, 7, 4, 8.2 yathā prayāyātha tadānīm eva vimuñcet tādṛk tat /
ŚBM, 6, 7, 4, 10.5 atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate //
ŚBM, 6, 7, 4, 14.4 yathā prayāya na vimuñcet tādṛk tat /
ŚBM, 6, 8, 1, 12.1 sa yadi purā vasatyai vimuñceta anasy evāgniḥ syāt /
ŚBM, 6, 8, 1, 12.2 atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati /
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
Ṛgveda
ṚV, 1, 104, 1.2 vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve //
ṚV, 3, 32, 1.2 prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva //
ṚV, 5, 62, 1.1 ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān /
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
Buddhacarita
BCar, 1, 82.1 narapatirapi putrajanmatuṣṭo viṣayagatāni vimucya bandhanāni /
BCar, 5, 80.2 vigatahanuravaḥ praśāntaheṣaścakitavimuktapadakramo jagāma //
BCar, 9, 45.2 kāṣāyamutsṛjya vimuktalajjaḥ puraṃdarasyāpi puraṃ śrayeta //
BCar, 12, 79.2 tasmādādau vimuktaḥ san śarīrī badhyate punaḥ //
BCar, 13, 11.1 athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ pratijñām /
BCar, 13, 11.2 mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ //
BCar, 13, 38.1 kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
BCar, 13, 39.1 kaiścitsamutpatya nabho vimuktāḥ śilāśca vṛkṣāśca paraśvadhāśca /
Carakasaṃhitā
Ca, Sū., 11, 16.1 tasmānmatiṃ vimucyaitāmamārgaprasṛtāṃ budhaḥ /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 23, 25.2 saṃtarpaṇakṛtairdoṣaiḥ sthaulyaṃ muktvā vimucyate //
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Śār., 8, 31.4 paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Indr., 5, 8.2 svapne yakṣmāṇamāsādya jīvitaṃ sa vimuñcati //
Ca, Indr., 5, 9.2 sughoraṃ jvaramāsādya jīvitaṃ sa vimuñcati //
Ca, Indr., 8, 12.2 vikṛtyā yasya vā nīlau na sa rogādvimucyate //
Ca, Indr., 8, 19.2 vijānāti na cedduḥkhaṃ na sa rogādvimucyate //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 7.2 vimuñcataḥ praśāntasya cihnaṃ yacca pṛthak pṛthak //
Ca, Cik., 3, 207.1 pītvā niśi sthitaṃ janturjvarācchīghraṃ vimucyate /
Ca, Cik., 3, 233.1 jvarādvimucyate pītvā mṛdvīkābhiḥ sahābhayām /
Ca, Cik., 3, 235.2 payo vimucyate pītvā tadvadbilvaśalāṭubhiḥ //
Ca, Cik., 3, 315.1 jvarādvimucyate śīghraṃ sādhūnāṃ darśanena ca /
Ca, Cik., 3, 327.2 satkriyādoṣapaktyā cedvimuñcati sudāruṇam //
Ca, Cik., 5, 98.3 bhuktvā snigdhamudāvartādvātagulmādvimucyate //
Lalitavistara
LalVis, 7, 33.20 bandhanabaddhāśca bandhanebhyo vimuktāḥ /
Mahābhārata
MBh, 1, 2, 180.3 pāṇḍavāṃśca sahāmātyān na vimokṣyāmi daṃśanam /
MBh, 1, 10, 2.2 tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase //
MBh, 1, 11, 9.3 yaṃ samābhāṣya dṛṣṭvā ca śāpād asmād vimokṣyase //
MBh, 1, 26, 16.1 bhagavan kva vimuñcāmi taruśākhām imām aham /
MBh, 1, 58, 10.3 ādhibhir vyādhibhiścaiva vimuktāḥ sarvaśo narāḥ //
MBh, 1, 69, 43.7 ṛṇād adya vimukto 'haṃ tava pautreṇa śobhane /
MBh, 1, 73, 36.11 ahaṃ jalaṃ vimuñcāmi prajānāṃ hitakāmyayā /
MBh, 1, 76, 32.2 adharmāt tvāṃ vimuñcāmi varayasva yathepsitam /
MBh, 1, 86, 7.2 araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn //
MBh, 1, 88, 12.16 vimuktapāpāḥ pūtāste tatkṣaṇenābhavan narāḥ /
MBh, 1, 91, 6.6 yadā te bhavitā manyustadā śāpād vimokṣyase //
MBh, 1, 96, 15.1 teṣām ābharaṇānyāśu tvaritānāṃ vimuñcatām /
MBh, 1, 109, 16.2 na ripūn vai samuddiśya vimuñcanti purā śarān /
MBh, 1, 110, 40.1 uṣṇam aśru vimuñcantastaṃ vihāya mahīpatim /
MBh, 1, 113, 12.5 durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām /
MBh, 1, 113, 12.10 apradānena te brahman mātṛbhūtāṃ vimuñca me /
MBh, 1, 113, 12.11 evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ /
MBh, 1, 113, 12.17 prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ /
MBh, 1, 114, 10.5 vāhanāni vyaśīryanta vimuñcantyaśrubindavaḥ /
MBh, 1, 119, 19.2 āste sma salile magnaḥ pramṛtāṃśca vimuñcati //
MBh, 1, 119, 35.3 sa vimukto mahātejā nājñāsīt tena tat kṛtam /
MBh, 1, 123, 49.3 saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca //
MBh, 1, 131, 15.1 prasannamanasaḥ sarve puṇyā vāco vimuñcata /
MBh, 1, 143, 19.4 prāk saṃdhyāto vimoktavyo rakṣitavyaśca nityaśaḥ /
MBh, 1, 150, 26.9 āgantā nagaraṃ caiva tasmāt pāpād vimucyate //
MBh, 1, 158, 32.2 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me /
MBh, 1, 167, 6.1 uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ /
MBh, 1, 170, 6.2 ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati //
MBh, 1, 171, 18.2 tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama //
MBh, 1, 180, 22.2 prīto 'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ /
MBh, 1, 181, 36.1 vimuktau janasaṃbādhācchatrubhiḥ parivikṣatau /
MBh, 1, 192, 7.213 ātmanaścākṣatān āhur vimuktāñ jātuṣād gṛhāt /
MBh, 1, 192, 12.5 vimuktāḥ katham etena jatuveśmahavirbhujā /
MBh, 1, 192, 17.4 sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt /
MBh, 1, 192, 17.4 sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt /
MBh, 1, 192, 21.5 kṛṣṇayā saṃvṛtāḥ pārthā vimuktā rājasaṃgarāt /
MBh, 1, 221, 6.2 kathaṃ pradīptājjvalanād vimucyeran sutā mama /
MBh, 2, 1, 7.2 prāṇakṛcchrād vimuktaṃ tvam ātmānaṃ manyase mayā /
MBh, 2, 20, 27.2 aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran //
MBh, 2, 44, 2.2 vimuktāśca naravyāghrā bhāgadheyapuraskṛtāḥ //
MBh, 2, 60, 20.1 ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā /
MBh, 3, 2, 48.2 dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ //
MBh, 3, 5, 13.1 ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan /
MBh, 3, 9, 3.2 vimokṣyanti viṣaṃ kruddhāḥ kauraveyeṣu bhārata //
MBh, 3, 9, 5.2 vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate //
MBh, 3, 12, 10.2 vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha //
MBh, 3, 25, 25.2 vimucya vāhān avaruhya sarve tatropatasthur bharataprabarhāḥ //
MBh, 3, 40, 20.1 kāmāt paribhavād vāpi na me jīvan vimokṣyase /
MBh, 3, 40, 23.2 abhiṣakto 'smi mandātman na me jīvan vimokṣyase //
MBh, 3, 61, 89.1 vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam /
MBh, 3, 62, 10.1 ghorān nādān vimuñcanto nipetur dharaṇītale /
MBh, 3, 63, 9.1 ākāśadeśam āsādya vimuktaṃ kṛṣṇavartmanā /
MBh, 3, 63, 15.1 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati /
MBh, 3, 70, 29.1 tato viṣavimuktātmā svarūpam akarot kaliḥ /
MBh, 3, 70, 39.2 vimuktaḥ kalinā rājan rūpamātraviyojitaḥ //
MBh, 3, 74, 20.1 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ /
MBh, 3, 75, 8.2 sa vimuñcatu me prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 75, 9.2 sa vimuñcatu me prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 80, 32.2 vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute //
MBh, 3, 90, 12.2 vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi //
MBh, 3, 113, 8.1 tato rājan kāśyapasyaikaputraṃ praveśya yogena vimucya nāvam /
MBh, 3, 135, 2.2 āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata //
MBh, 3, 166, 20.2 vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 3, 176, 9.2 vimucyāsya bhujau pīnāvidaṃ vacanam abravīt //
MBh, 3, 177, 11.2 nāham enaṃ vimokṣyāmi na cānyam abhikāmaye //
MBh, 3, 177, 12.2 atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram //
MBh, 3, 184, 22.3 svādhyāyadānavratapuṇyayogais tapodhanā vītaśokā vimuktāḥ //
MBh, 3, 188, 47.2 tataḥ prāṇān vimokṣyanti yugānte paryupasthite //
MBh, 3, 188, 81.2 rūkṣā vāco vimokṣyanti yugānte paryupasthite //
MBh, 3, 190, 35.1 pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase /
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra //
MBh, 3, 190, 77.2 ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum /
MBh, 3, 190, 81.2 varaṃ vṛṇe bhagavann ekam eva vimucyatāṃ kilbiṣād adya bhartā /
MBh, 3, 199, 16.1 pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati /
MBh, 3, 200, 48.2 virajyati yathākāmaṃ na ca dharmaṃ vimuñcati //
MBh, 3, 203, 38.2 dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate //
MBh, 3, 232, 17.2 sarvopāyair vimocyās te nigṛhya paripanthinaḥ //
MBh, 3, 233, 13.2 dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt //
MBh, 3, 236, 7.1 vimucya pathi yānāni deśe suyavasodake /
MBh, 3, 236, 13.2 vimuktān samprapaśyāmi tasmād yuddhād amānuṣāt //
MBh, 3, 240, 15.1 vyābhāṣamāṇāś cānyonyaṃ na me jīvan vimokṣyase /
MBh, 3, 250, 8.1 saṃmānitā yāsyatha tair yatheṣṭaṃ vimucya vāhān avagāhayadhvam /
MBh, 3, 255, 32.2 vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat //
MBh, 3, 261, 22.3 avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām //
MBh, 3, 275, 23.2 sa me vimuñcatu prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 275, 24.2 vimuñcantu mama prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 294, 12.1 kuṇḍalābhyāṃ vimukto 'haṃ varmaṇā sahajena ca /
MBh, 3, 294, 34.2 saṃśayaṃ paramaṃ prāpya vimokṣye vāsavīm imām /
MBh, 4, 1, 24.4 vimuñcann aśru netrābhyāṃ bhīmasenam uvāca ha /
MBh, 4, 5, 7.6 rājadhānyāṃ nivatsyāmo vimuktāśca vanāditaḥ //
MBh, 4, 10, 5.2 vimucya kambū parihāṭake śubhe vimucya veṇīm apinahya kuṇḍale //
MBh, 4, 10, 5.2 vimucya kambū parihāṭake śubhe vimucya veṇīm apinahya kuṇḍale //
MBh, 4, 11, 1.3 tam āpatantaṃ dadṛśe pṛthagjano vimuktam abhrād iva sūryamaṇḍalam //
MBh, 4, 20, 15.1 vimuktena vyatītena bhīmasena mahābala /
MBh, 4, 22, 24.2 vimucya draupadīṃ tatra prādravannagaraṃ prati //
MBh, 4, 23, 3.1 sairandhrī ca vimuktāsau punar āyāti te gṛham /
MBh, 4, 38, 17.1 teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām /
MBh, 4, 53, 20.2 samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ //
MBh, 4, 53, 38.1 evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān /
MBh, 4, 57, 19.1 ādadānasya hi śarān saṃdhāya ca vimuñcataḥ /
MBh, 4, 61, 18.2 tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ //
MBh, 4, 61, 19.2 raṇād vimuktaṃ sthitam ekam ājau sa dhārtarāṣṭrastvarito babhāṣe //
MBh, 4, 61, 20.1 ayaṃ kathaṃsvid bhavatāṃ vimuktas taṃ vai prabadhnīta yathā na mucyet /
MBh, 5, 3, 9.2 vanavāsād vimuktastu prāptaḥ paitāmahaṃ padam //
MBh, 5, 8, 19.2 araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara //
MBh, 5, 34, 71.2 vaktā pāpam upādatte kṣamamāṇo vimucyate //
MBh, 5, 36, 14.1 yato yato nivartate tatastato vimucyate /
MBh, 5, 39, 68.2 dhṛtarāṣṭraṃ vimuñcecchāṃ na kathaṃcinna jīvyate //
MBh, 5, 43, 17.2 etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate //
MBh, 5, 43, 22.1 doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam /
MBh, 5, 47, 51.1 yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam /
MBh, 5, 88, 60.2 asmād vimuktaṃ saṃgrāmāt paśyeyaṃ pāṇḍavaiḥ saha /
MBh, 5, 103, 7.1 so 'haṃ prāṇān vimokṣyāmi tathā parijano mama /
MBh, 5, 105, 5.2 gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me //
MBh, 5, 105, 12.3 so 'haṃ prāṇān vimokṣyāmi kṛtvā yatnam anuttamam //
MBh, 5, 108, 14.2 āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati /
MBh, 5, 148, 17.1 evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata /
MBh, 5, 158, 18.2 raṇe jīvan vimucyeta padā bhūmim upaspṛśan //
MBh, 5, 165, 6.3 naiṣa phalgunam āsādya punar jīvan vimokṣyate //
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 5, 187, 34.2 vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi /
MBh, 6, 2, 12.2 gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate //
MBh, 6, 15, 55.2 na dhṛtyā na punastyāgānmṛtyoḥ kaścid vimucyate //
MBh, 6, BhaGī 4, 32.2 karmajānviddhi tānsarvān evaṃ jñātvā vimokṣyase //
MBh, 6, BhaGī 9, 28.2 saṃnyāsayogayuktātmā vimukto māmupaiṣyasi //
MBh, 6, BhaGī 14, 20.2 janmamṛtyujarāduḥkhairvimukto 'mṛtamaśnute //
MBh, 6, BhaGī 15, 5.2 dvaṃdvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat //
MBh, 6, BhaGī 16, 22.1 etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ /
MBh, 6, BhaGī 18, 35.2 na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī //
MBh, 6, BhaGī 18, 53.2 vimucya nirmamaḥ śānto brahmabhūyāya kalpate //
MBh, 6, 41, 7.1 vimucya kavacaṃ vīro nikṣipya ca varāyudham /
MBh, 6, 44, 21.1 tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ /
MBh, 6, 44, 40.2 naiva śastraṃ vimuñcanti naiva krandanti māriṣa /
MBh, 6, 48, 45.1 bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ /
MBh, 6, 55, 38.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 6, 58, 22.2 mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ //
MBh, 6, 60, 60.2 arakṣyamāṇaḥ samare kṣipraṃ prāṇān vimokṣyate //
MBh, 6, 84, 40.2 nāhaṃ yudhi vimoktavyo nāpyācāryaḥ kathaṃcana //
MBh, 6, 88, 9.1 sa tayābhihato rājaṃstena bāhuvimuktayā /
MBh, 6, 92, 66.2 karaiḥ śabdaṃ vimuñcadbhiḥ śīkaraṃ ca muhur muhuḥ /
MBh, 6, 97, 51.2 vimukto meghajālena yathaiva tapanastathā //
MBh, 6, 98, 16.2 vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām //
MBh, 6, 102, 28.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 6, 103, 16.1 gṛhītacāpaḥ samare vimuñcaṃśca śitāñ śarān /
MBh, 6, 103, 31.2 vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt //
MBh, 6, 103, 53.3 vimuktaśastrakavacā bhīṣmasya sadanaṃ prati //
MBh, 6, 103, 72.1 nikṣiptaśastre patite vimuktakavacadhvaje /
MBh, 6, 104, 34.1 śakrāśanisamasparśān vimuñcanniśitāñ śarān /
MBh, 6, 104, 47.1 kāmam abhyasa vā mā vā na me jīvan vimokṣyase /
MBh, 6, 114, 55.2 vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 115, 27.2 vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ //
MBh, 6, 115, 49.3 vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api //
MBh, 7, 2, 6.2 sūryodaye ko hi vimuktasaṃśayo bhāvaṃ kurvītādya mahāvrate hate //
MBh, 7, 7, 26.1 teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ /
MBh, 7, 10, 44.2 na kriyābhir na śastreṇa mṛtyoḥ kaścid vimucyate //
MBh, 7, 18, 15.1 tataḥ śarasahasrāṇi tair vimuktāni bhasmasāt /
MBh, 7, 21, 8.1 droṇacāpavimuktena śaraugheṇāsuhāriṇā /
MBh, 7, 47, 20.2 saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ //
MBh, 7, 49, 1.3 vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ //
MBh, 7, 65, 24.1 na saṃdadhanna cāpyasyanna vimuñcanna coddharan /
MBh, 7, 74, 38.2 hayān vimucya hi sukhaṃ viśalyān kuru mādhava //
MBh, 7, 76, 5.1 tāvatītya rathānīkaṃ vimuktau puruṣarṣabhau /
MBh, 7, 76, 7.1 vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt /
MBh, 7, 76, 8.1 astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt /
MBh, 7, 76, 9.1 vimuktau jvalanasparśānmakarāsyājjhaṣāviva /
MBh, 7, 77, 5.1 atra krodhaviṣaṃ pārtha vimuñca cirasaṃbhṛtam /
MBh, 7, 78, 39.1 tair vimukto ratho reje vāyvīrita ivāmbudaḥ /
MBh, 7, 81, 8.2 vimuñcanniśitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 87, 40.2 na vimokṣyanti kaunteya yadyapi syur manojavāḥ //
MBh, 7, 92, 11.1 vimuñcantau śarāṃstīkṣṇān saṃdadhānau ca sāyakān /
MBh, 7, 100, 32.1 na saṃdadhan vimuñcan vā maṇḍalīkṛtakārmukaḥ /
MBh, 7, 101, 6.1 vimuñcan viśikhāṃstīkṣṇān ācāryaṃ chādayan bhṛśam /
MBh, 7, 101, 6.2 mahāmegho yathā varṣaṃ vimuñcan gandhamādane //
MBh, 7, 116, 22.1 kurusainyād vimukto vai siṃho madhyād gavām iva /
MBh, 7, 118, 31.2 tata utthāya śaineyo vimuktaḥ saumadattinā /
MBh, 7, 124, 29.1 diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt /
MBh, 7, 133, 8.2 tasyāmoghāṃ vimokṣyāmi śaktiṃ śakravinirmitām //
MBh, 7, 134, 56.1 adya madbāṇajālāni vimuktāni sahasraśaḥ /
MBh, 7, 135, 32.2 tāṃ darśaya sthiro bhūtvā na me jīvan vimokṣyase //
MBh, 7, 137, 6.1 vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān /
MBh, 7, 137, 32.1 sa vimukto balavatā śaineyena śarottamaḥ /
MBh, 7, 142, 25.2 tasthau visphārayaṃścāpaṃ vimuñcaṃśca śitāñ śarān //
MBh, 7, 143, 20.1 tataḥ śarasahasrāṇi vimuñcan vibabhau tadā /
MBh, 7, 149, 36.2 kirañ śaraśatāṃstīkṣṇān vimuñcan karṇamūrdhani //
MBh, 7, 150, 35.2 ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ //
MBh, 7, 152, 44.1 gadāvimuktau tau bhūyaḥ samāsādyetaretaram /
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 154, 49.2 yo naḥ saṃgrāmād ghorarūpād vimucyet sa naḥ pārthān samare yodhayeta //
MBh, 7, 155, 27.3 so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā //
MBh, 7, 158, 5.2 śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ //
MBh, 7, 158, 8.2 daivopahatabuddhitvānna tāṃ karṇo vimuktavān //
MBh, 7, 159, 19.1 nānāvāco vimuñcanto nidrāndhāste mahāraṇe /
MBh, 7, 160, 12.2 vimokṣye kavacaṃ rājan satyenāyudham ālabhe //
MBh, 7, 166, 56.2 pāñcālāpasadaścādya na me jīvan vimokṣyate //
MBh, 7, 167, 17.2 jalena kledayantyanye vimucya kavacānyapi //
MBh, 7, 171, 51.2 vimucya saśaraṃ cāpaṃ bhūrivraṇaparisravaḥ //
MBh, 7, 172, 35.1 tato vīrau maheṣvāsau vimuktau keśavārjunau /
MBh, 7, 172, 38.2 tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau //
MBh, 7, 172, 40.1 vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ /
MBh, 8, 5, 74.2 vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave /
MBh, 8, 11, 16.2 vimuktau meghajālena śaśisūryau yathā divi //
MBh, 8, 14, 24.2 vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kairapi //
MBh, 8, 17, 20.2 śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ //
MBh, 8, 17, 69.1 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā /
MBh, 8, 17, 106.1 uraśchadair vimuktāś ca vālabandhaiś ca vājinaḥ /
MBh, 8, 26, 37.2 aśrūṇi ca vyamuñcanta vāhanāni viśāṃ pate //
MBh, 8, 26, 47.2 sūryodaye ko hi vimuktasaṃśayo garvaṃ kurvītādya gurau nipātite //
MBh, 8, 30, 71.2 tad bhaved vai tava malaṃ yady asmān na vimuñcasi //
MBh, 8, 32, 75.2 vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham //
MBh, 8, 35, 9.3 te vyamuñcañ śaravrātān nānāliṅgān samantataḥ //
MBh, 8, 37, 27.1 babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate /
MBh, 8, 42, 19.2 tiṣṭha tiṣṭhādya brahmaghna na me jīvan vimokṣyase //
MBh, 8, 45, 21.2 samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ //
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 8, 64, 12.1 tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ /
MBh, 8, 66, 26.1 tato 'rjuno dvādaśabhir vimuktair ākarṇamuktair niśitaiḥ samarpya /
MBh, 8, 66, 41.1 bāhvantarād ādhirather vimuktān bāṇān mahāhīn iva dīpyamānān /
MBh, 8, 68, 24.1 vimuktayantrair nihatair ayasmayair hatānuṣaṅgair viniṣaṅgabandhuraiḥ /
MBh, 8, 68, 41.2 gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata //
MBh, 9, 4, 31.1 araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ /
MBh, 9, 14, 9.1 śalyastu śaravarṣāṇi vimuñcan sarvatodiśam /
MBh, 9, 16, 56.2 saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata //
MBh, 9, 19, 10.1 śrutvā ninādaṃ tvatha kauravāṇāṃ harṣād vimuktaṃ saha śaṅkhaśabdaiḥ /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 9, 22, 66.1 vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi /
MBh, 9, 28, 77.1 aham eko vimuktastu bhāgyayogād yadṛcchayā /
MBh, 9, 29, 21.1 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho /
MBh, 9, 29, 66.1 ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha /
MBh, 9, 30, 4.2 nikṛtyā nikṛtiprajño na me jīvan vimokṣyate //
MBh, 9, 32, 30.1 adya krodhaṃ vimokṣyāmi nihitaṃ hṛdaye bhṛśam /
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 9, 42, 13.3 vimuktā ca saricchreṣṭhā vibabhau sā yathā purā //
MBh, 9, 42, 26.2 tasmiṃstīrthavare snātvā vimuktaḥ pāpmanā kila //
MBh, 9, 52, 16.2 śakreṇa cāpyanujñātaṃ puṇyaṃ prāṇān vimuñcatām //
MBh, 9, 55, 16.2 adya krodhaṃ vimokṣyāmi nigūḍhaṃ hṛdaye ciram /
MBh, 9, 61, 19.2 mayā vimuktaḥ kaunteya tvayyadya kṛtakarmaṇi //
MBh, 10, 1, 2.1 vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā /
MBh, 10, 3, 25.2 vimuktayugyakavacā harṣeṇa ca samanvitāḥ /
MBh, 10, 4, 2.2 adya rātrau viśramasva vimuktakavacadhvajaḥ //
MBh, 10, 5, 9.2 tathaiva nyastaśastrāṇāṃ vimuktarathavājinām //
MBh, 10, 5, 10.2 vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ //
MBh, 10, 5, 11.1 adya svapsyanti pāñcālā vimuktakavacā vibho /
MBh, 10, 8, 84.1 vimuktakeśāścāpyanye nābhyajānan parasparam /
MBh, 10, 10, 16.2 ye vyamucyanta karṇasya pramādāt ta ime hatāḥ //
MBh, 10, 15, 9.2 paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata //
MBh, 11, 6, 2.2 kathaṃ vā sa vimucyeta narastasmānmahābhayāt //
MBh, 11, 7, 9.1 athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa /
MBh, 11, 20, 8.2 vimucya kavacaṃ kṛṣṇa śarīram abhivīkṣate //
MBh, 12, 3, 23.2 tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ //
MBh, 12, 5, 10.1 vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā /
MBh, 12, 9, 23.2 spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām //
MBh, 12, 9, 28.1 vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 12, 13, 2.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ /
MBh, 12, 17, 15.2 vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ //
MBh, 12, 17, 16.2 tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam //
MBh, 12, 17, 17.2 nirdvaṃdvena vimuktena mokṣaṃ samanupaśyatā //
MBh, 12, 27, 3.1 na vimuñcati māṃ śoko jñātighātinam āturam /
MBh, 12, 33, 12.1 śarīrāṇi vimokṣyāmastapasogreṇa sattama /
MBh, 12, 38, 16.2 tam abhyehi purā prāṇān sa vimuñcati dharmavit //
MBh, 12, 51, 14.2 tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham //
MBh, 12, 123, 7.2 vimuktastamasā sarvān dharmādīn kāmanaiṣṭhikān //
MBh, 12, 135, 15.2 tyaktvā rajjuṃ vimukto 'bhūcchīghraṃ saṃpratipattimān //
MBh, 12, 136, 158.1 tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān /
MBh, 12, 146, 16.1 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi /
MBh, 12, 154, 26.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 155, 6.2 tapasaiva sutaptena naraḥ pāpād vimucyate //
MBh, 12, 159, 45.1 surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate /
MBh, 12, 161, 42.2 vimuktadoṣaḥ samaloṣṭakāñcanaḥ sa mucyate duḥkhasukhārthasiddheḥ //
MBh, 12, 170, 2.3 śamyākena vimuktena gītaṃ śāntigatena ha //
MBh, 12, 171, 20.2 kadā vimokṣyase mūḍha dhanehāṃ dhanakāmuka //
MBh, 12, 179, 5.2 mahārṇavavimuktatvād anyat salilabhājanam //
MBh, 12, 187, 51.2 vimucya sukham āsīta na śocecchinnasaṃśayaḥ //
MBh, 12, 187, 55.1 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate /
MBh, 12, 188, 4.1 nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ /
MBh, 12, 194, 11.1 kāmātmakāśchandasi karmayogā ebhir vimuktaḥ param aśnuvīta /
MBh, 12, 196, 20.1 nābhisarpad vimuñcad vā śaśinaṃ dṛśyate tamaḥ /
MBh, 12, 197, 12.2 vimuñcatyākṛtigrāmāṃstānmuktvāmṛtam aśnute //
MBh, 12, 198, 14.1 yathā pañca vimuktāni indriyāṇi svakarmabhiḥ /
MBh, 12, 198, 14.2 tathā tat paramaṃ brahma vimuktaṃ prakṛteḥ param //
MBh, 12, 199, 1.2 yadā te pañcabhiḥ pañca vimuktā manasā saha /
MBh, 12, 199, 14.2 tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ //
MBh, 12, 205, 27.2 doṣair mūlād avacchinnair viśuddhātmā vimucyate /
MBh, 12, 206, 19.2 tyāgāt tebhyo nirodhaḥ syānnirodhajño vimucyate //
MBh, 12, 207, 19.2 śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati //
MBh, 12, 207, 25.2 dehakarma nudan prāṇān antakāle vimucyate //
MBh, 12, 208, 25.2 sa tayor apavargajño vītarāgo vimucyate //
MBh, 12, 210, 27.1 dehaṃ tu paramaṃ vidyād vimuktam aparigraham /
MBh, 12, 210, 28.1 martyalokād vimucyante vidyāsaṃyuktamānasāḥ /
MBh, 12, 210, 35.2 yo yathāvad vijānāti sa vitṛṣṇo vimucyate //
MBh, 12, 212, 45.1 dṛḍhaiśca pāśair bahubhir vimuktaḥ prajānimittair api daivataiśca /
MBh, 12, 212, 47.2 tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan //
MBh, 12, 212, 48.2 vihāya gacchaty anavekṣamāṇas tathā vimukto vijahāti duḥkham //
MBh, 12, 218, 33.3 tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani //
MBh, 12, 222, 15.3 vimucya hṛdayagranthīṃś caṅkamyante yathāsukham //
MBh, 12, 222, 21.2 vimuktaḥ sarvapāpebhyo yo 'vamantā sa badhyate //
MBh, 12, 228, 17.2 tathā dehād vimuktasya pūrvarūpaṃ bhavatyuta //
MBh, 12, 228, 36.3 ahiṃsraḥ sarvabhūtānām īdṛk sāṃkhyo vimucyate //
MBh, 12, 228, 37.1 atha yogād vimucyante kāraṇair yair nibodha me /
MBh, 12, 235, 14.2 etān vimucya saṃvādān sarvapāpaiḥ pramucyate //
MBh, 12, 237, 17.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 237, 22.1 vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam /
MBh, 12, 241, 11.2 vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 242, 11.1 vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ /
MBh, 12, 245, 2.2 dehair vimuktā vicaranti lokāṃs tathaiva sattvānyatimānuṣāṇi //
MBh, 12, 245, 4.1 tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ /
MBh, 12, 254, 12.1 iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ /
MBh, 12, 261, 2.2 vimuktāḥ sarvapāpebhyaścaranti śucayo 'malāḥ //
MBh, 12, 265, 19.2 virajyate tadā kāmānna ca dharmaṃ vimuñcati //
MBh, 12, 270, 4.1 vimuktāḥ saptadaśabhir hetubhūtaiśca pañcabhiḥ /
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 12, 271, 42.2 vimuktam enaṃ nirayācca viddhi sarveṣu cānyeṣu ca saṃbhaveṣu //
MBh, 12, 273, 54.2 tato vimucya devendraṃ brahmahatyā yudhiṣṭhira /
MBh, 12, 274, 60.2 vimuktarogaḥ sa sukhī mudā yuto labheta kāmān sa yathāmanīṣitān //
MBh, 12, 277, 1.3 nityaṃ kaiśca guṇair yuktaḥ saṅgapāśād vimucyate //
MBh, 12, 277, 38.2 śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate //
MBh, 12, 277, 42.2 ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate //
MBh, 12, 279, 17.2 majjamānasya saṃsāre yāvad duḥkhād vimucyate //
MBh, 12, 288, 6.2 yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram //
MBh, 12, 288, 7.3 granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta //
MBh, 12, 288, 21.1 vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ /
MBh, 12, 289, 5.1 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā /
MBh, 12, 289, 13.2 prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ //
MBh, 12, 289, 41.2 uttamaṃ yogam āsthāya yadīcchati vimucyate //
MBh, 12, 289, 56.2 maraṇaṃ janma duḥkhaṃ ca sukhaṃ ca sa vimuñcati //
MBh, 12, 289, 61.2 parasparaṃ prāpya mahānmahātmā viśeta yogī nacirād vimuktaḥ //
MBh, 12, 290, 92.1 vimuktaḥ puṇyapāpebhyaḥ praviṣṭastam anāmayam /
MBh, 12, 294, 13.1 vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ /
MBh, 12, 296, 13.2 kevalena samāgamya vimukto 'tmānam āpnuyāt //
MBh, 12, 296, 25.1 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ /
MBh, 12, 296, 26.2 vimuktadharmā muktena sametya puruṣarṣabha //
MBh, 12, 298, 1.2 dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt /
MBh, 12, 298, 1.2 dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt /
MBh, 12, 298, 1.3 janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ //
MBh, 12, 298, 1.3 janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ //
MBh, 12, 308, 19.2 chatrādiṣu vimuktasya muktāyāśca tridaṇḍake //
MBh, 12, 313, 46.2 vimucya hṛdayagranthīn āsādayati tāṃ gatim //
MBh, 12, 315, 15.2 vimuktā brahmaghoṣeṇa na bhrājante yathā purā //
MBh, 12, 316, 16.2 sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati //
MBh, 12, 316, 21.2 parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase //
MBh, 12, 316, 36.2 arthārtham anusāryante siddhārthastu vimucyate //
MBh, 12, 319, 19.2 suniścitam ihāyāti vimuktam iva niḥspṛham //
MBh, 12, 322, 14.1 ye vimuktā bhavantīha narā bharatasattama /
MBh, 12, 327, 105.2 lagnagarbhā vimucyeta garbhiṇī janayet sutam /
MBh, 12, 337, 45.2 bhaviṣyasi tapoyukto na ca rāgād vimokṣyase //
MBh, 13, 41, 19.1 vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ /
MBh, 13, 57, 21.1 sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate /
MBh, 13, 60, 16.1 evaṃ pāpair vimuktastvaṃ pūtaḥ svargam avāpsyasi /
MBh, 13, 69, 32.2 vimuktaṃ narakāt paśya nṛgaṃ sādhusamāgamāt //
MBh, 13, 72, 44.2 kṣemeṇa ca vimucyeta tasya puṇyaphalaṃ śṛṇu /
MBh, 13, 76, 32.2 vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā //
MBh, 13, 85, 68.3 dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt //
MBh, 13, 86, 34.1 rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ /
MBh, 13, 91, 28.1 te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt /
MBh, 13, 109, 69.1 vimucyate cāpi sa sarvasaṃkarair na cāsya doṣair abhibhūyate manaḥ /
MBh, 13, 113, 4.2 samāhitena manasā vimucyati tathā tathā /
MBh, 13, 127, 20.2 vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ //
MBh, 13, 129, 25.1 vimuktaḥ sarvasaṅgeṣu snehabandheṣu ca dvijaḥ /
MBh, 13, 130, 16.1 vimuktā dārasaṃyogair vimuktāḥ sarvasaṃkaraiḥ /
MBh, 13, 130, 16.1 vimuktā dārasaṃyogair vimuktāḥ sarvasaṃkaraiḥ /
MBh, 13, 130, 16.2 vimuktāḥ sarvapāpaiśca caranti munayo vane //
MBh, 13, 130, 27.2 hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate //
MBh, 13, 132, 6.2 vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ //
MBh, 13, 136, 13.1 vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ /
MBh, 14, 13, 2.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ /
MBh, 14, 17, 3.1 ātmānaṃ vā kathaṃ yuktvā taccharīraṃ vimuñcati /
MBh, 14, 19, 7.2 dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate //
MBh, 14, 19, 10.2 arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate //
MBh, 14, 19, 13.1 vimuktaḥ sarvasaṃskāraistato brahma sanātanam /
MBh, 14, 28, 23.2 bhāvair etair vimuktasya nirdvaṃdvasya nirāśiṣaḥ //
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 39, 24.2 vimuktadehaḥ pravibhāgatattvavit sa mucyate sarvaguṇair nirāmayaḥ //
MBh, 14, 40, 7.3 vimuktāḥ sarva evaite mahattvam upayānti vai //
MBh, 14, 42, 26.2 vimuktaḥ sarvapāpebhya iti caiva nibodhata //
MBh, 14, 45, 12.1 vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ /
MBh, 14, 45, 12.2 vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim //
MBh, 14, 46, 53.2 tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ //
MBh, 14, 50, 26.1 vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ /
MBh, 14, 57, 30.3 prāptuṃ prāṇān vimokṣyāmi paśyataste dvijottama //
MBh, 14, 75, 3.1 arjunārjuna tiṣṭhasva na me jīvan vimokṣyase /
MBh, 14, 77, 2.2 vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata //
MBh, 14, 78, 26.1 vimuñcāmyeṣa bāṇāṃste putra yuddhe sthiro bhava /
MBh, 14, 93, 57.2 yathāśakti vimuktena prīto 'smi dvijasattama //
MBh, 15, 32, 18.1 yodheṣu cāpyāśramamaṇḍalaṃ taṃ muktvā niviṣṭeṣu vimucya patram /
MBh, 15, 41, 20.1 vimuktā mānuṣair dehaistatastā bhartṛbhiḥ saha /
MBh, 15, 42, 15.2 aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate //
MBh, 15, 43, 15.2 vimukto hṛdayagranthir udārajanadarśanāt //
MBh, 16, 1, 8.1 vimuktaṃ vāsudevaṃ ca śrutvā rāmaṃ ca pāṇḍavaḥ /
MBh, 16, 5, 13.1 sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya /
MBh, 16, 8, 17.1 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ /
Manusmṛti
ManuS, 1, 56.2 samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati //
ManuS, 2, 79.2 mahato 'py enaso māsāt tvacevāhir vimucyate //
ManuS, 6, 40.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
ManuS, 6, 78.2 tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate //
ManuS, 8, 316.1 śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
ManuS, 8, 414.1 na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate /
ManuS, 9, 45.1 na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate /
ManuS, 11, 80.2 viprasya tannimitte vā prāṇālābhe vimucyate //
ManuS, 11, 82.2 svam eno 'vabhṛthasnāto hayamedhe vimucyate //
Rāmāyaṇa
Rām, Bā, 11, 3.2 sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām //
Rām, Bā, 11, 11.2 sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām //
Rām, Bā, 11, 14.2 samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām //
Rām, Ay, 10, 10.1 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām /
Rām, Ay, 25, 4.1 sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
Rām, Ay, 53, 1.2 uṣṇam aśru vimuñcanto rāme samprasthite vanam //
Rām, Ār, 2, 23.2 taṃ virādhe vimokṣyāmi vajrī vajram ivācale //
Rām, Ār, 21, 3.2 ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati //
Rām, Ār, 21, 4.1 bāṣpaḥ saṃhriyatām eṣa sambhramaś ca vimucyatām /
Rām, Ār, 29, 26.1 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ /
Rām, Ār, 43, 27.2 vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ //
Rām, Ār, 60, 48.2 drakṣyanty adya vimuktānām amarṣād dūragāminām //
Rām, Ār, 63, 26.2 kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau //
Rām, Ki, 6, 4.1 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase /
Rām, Ki, 14, 21.1 tataḥ sa jīmūtagaṇapraṇādo nādaṃ vyamuñcat tvarayā pratītaḥ /
Rām, Ki, 16, 7.2 darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate //
Rām, Ki, 16, 18.2 mayā vegavimuktas te prāṇān ādāya yāsyati //
Rām, Ki, 23, 15.2 yasya rāmavimuktena hṛtam ekeṣuṇā bhayam //
Rām, Ki, 27, 7.2 sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati //
Rām, Ki, 29, 1.1 guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ /
Rām, Su, 1, 48.1 vimuktāstasya vegena muktvā puṣpāṇi te drumāḥ /
Rām, Su, 16, 20.2 salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade //
Rām, Su, 32, 11.1 tām aśokasya śākhāṃ sā vimuktvā śokakarśitā /
Rām, Su, 46, 46.1 sa baddhastena valkena vimukto 'streṇa vīryavān /
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Su, 48, 15.2 vimukto 'ham astreṇa rākṣasaistvatipīḍitaḥ //
Rām, Su, 51, 37.1 vimuktaścābhavacchrīmān punaḥ parvatasaṃnibhaḥ /
Rām, Su, 60, 27.1 sa kathaṃcid vimuktastair vānarair vānararṣabhaḥ /
Rām, Yu, 41, 13.1 vimuktau śarabandhena tau dṛśyete raṇājire /
Rām, Yu, 46, 45.1 sā tena kapimukhyena vimuktā mahatī śilā /
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 48, 66.2 kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt //
Rām, Yu, 62, 52.1 visrastakeśarasanaṃ vimuktakavacadhvajam /
Rām, Yu, 83, 29.2 nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ //
Rām, Yu, 84, 12.1 kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ /
Rām, Yu, 88, 28.2 vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate //
Rām, Yu, 93, 3.1 vimuktam iva māyābhir astrair iva bahiṣkṛtam /
Rām, Yu, 94, 2.3 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam //
Rām, Yu, 95, 20.1 vimucya rāghavarathaṃ samantād vānare bale /
Rām, Yu, 98, 2.2 vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā //
Rām, Yu, 107, 15.2 adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ //
Rām, Utt, 6, 46.1 aṭṭahāsān vimuñcanto ghananādasamasvanān /
Rām, Utt, 21, 24.1 vimuktakavacaḥ kruddhaḥ siktaḥ śoṇitavisravaiḥ /
Rām, Utt, 23, 45.2 harṣānnādaṃ vimuñcan vai niṣkrānto varuṇālayāt //
Rām, Utt, 26, 31.1 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā /
Rām, Utt, 34, 1.1 arjunena vimuktastu rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 35, 7.1 bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam /
Rām, Utt, 69, 18.2 ākramiṣyati durdharṣastadā kṛcchrād vimokṣyase //
Rām, Utt, 82, 3.2 hayaṃ lakṣmaṇasampannaṃ vimokṣyāmi samādhinā //
Saundarānanda
SaundĀ, 1, 20.2 prājñāḥ prajñāvimuktasya bhrātṛvyasya yavīyasaḥ //
SaundĀ, 4, 37.2 evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ //
SaundĀ, 5, 6.2 gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ //
SaundĀ, 6, 48.2 anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ //
SaundĀ, 7, 15.2 jñānācca raukṣyācca vinā vimoktuṃ na śakyate snehamayastu pāśaḥ //
SaundĀ, 7, 50.1 na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ /
SaundĀ, 10, 54.1 prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me /
SaundĀ, 10, 54.2 asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave //
SaundĀ, 10, 54.2 asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave //
SaundĀ, 14, 44.2 pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate //
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 16, 45.1 tayośca nandīrajasoḥ kṣayeṇa samyagvimuktaṃ pravadāmi cetaḥ /
SaundĀ, 17, 35.1 sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya /
SaundĀ, 17, 72.2 śānte 'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ //
SaundĀ, 18, 15.2 anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto 'smyaśivebhya ebhyaḥ //
SaundĀ, 18, 18.2 amūrchitaścāgrathitaśca tatra tribhyo vimukto 'smi tato bhavebhyaḥ //
SaundĀ, 18, 41.2 hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ //
Agnipurāṇa
AgniPur, 3, 19.2 agādvimucya keśān strī anvadhāvacca tāṃ gatām //
AgniPur, 10, 9.1 indrajiccharabandhācca vimuktau rāmalakṣmaṇau /
Amaruśataka
AmaruŚ, 1, 5.2 manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu //
AmaruŚ, 1, 11.2 adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā //
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 7.2 kīlabaddhavimuktāgrau saṃdaṃśau ṣoḍaśāṅgulau //
AHS, Sū., 27, 23.1 tato madhyamayāṅgulyā vaidyo 'ṅguṣṭhavimuktayā /
AHS, Sū., 27, 39.1 yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ /
AHS, Śār., 3, 52.2 balavaty abalā tv annam āmam eva vimuñcati //
AHS, Śār., 6, 60.2 arogaḥ saṃśayaṃ prāpya kaścid eva vimucyate //
AHS, Nidānasthāna, 9, 26.1 mūtram alpālpam athavā vimuñcati śakṛt sṛjan /
AHS, Nidānasthāna, 11, 35.2 anudīrṇām udīrṇān vā vātādīn na vimuñcati //
AHS, Cikitsitasthāna, 1, 149.2 śophaḥ saṃjāyate yena kaścid eva vimucyate //
AHS, Cikitsitasthāna, 10, 71.2 purīṣaṃ yaśca kṛcchreṇa kaṭhinatvād vimuñcati //
AHS, Cikitsitasthāna, 15, 79.2 yasmin vā kupitaḥ sarpo vimuñcati phale viṣam //
AHS, Cikitsitasthāna, 21, 31.2 śvasanāsu vimuktāsu tathā saṃjñāṃ sa vindati /
AHS, Utt., 8, 6.1 vimuktasaṃdhi niśceṣṭaṃ hīnaṃ vātahataṃ hi tat /
AHS, Utt., 11, 56.1 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca /
AHS, Utt., 27, 30.1 saṃdhīṃściravimuktāṃstu snigdhasvinnān mṛdūkṛtān /
AHS, Utt., 33, 33.2 sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati //
AHS, Utt., 36, 29.1 tūrṇaṃ deśāntarāyātā vimuktaviṣakañcukāḥ /
AHS, Utt., 39, 91.2 pakṣaṃ mudgarasānnāśī sarvakuṣṭhair vimucyate //
AHS, Utt., 39, 105.2 lohopaliptāḥ pṛthag eva jīvet samāḥ śataṃ vyādhijarāvimuktaḥ //
Bodhicaryāvatāra
BoCA, 1, 8.2 bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam //
BoCA, 4, 22.1 na ca tanmātramevāsau vedayitvā vimucyate /
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
BoCA, 10, 16.2 durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 57.2 tadā tvaṃ dāruṇād asmād asmacchāpād vimokṣyase //
BKŚS, 3, 89.1 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān /
BKŚS, 4, 34.2 vimuktaḥ punar āyāyān mamāvaidhavyalakṣaṇaiḥ //
BKŚS, 5, 64.2 svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti //
BKŚS, 5, 315.2 śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau //
BKŚS, 11, 18.2 tāvaj jaya jayety uccair vimuktaḥ prekṣakair dhvaniḥ //
BKŚS, 16, 35.2 paścāt tāpagṛhītā tu na sā yuṣmān vimokṣyati //
BKŚS, 17, 30.1 vegavatyā vimuktaṃ ca pratibhānti sma tāni mām /
BKŚS, 18, 338.1 kāntāṃ muktvā vimuktatvāt priyāviśleṣaviklavaḥ /
BKŚS, 18, 526.2 vimuktas tvam iha prāptaḥ sarvaṃ tad viditaṃ mama //
BKŚS, 19, 7.2 vadatā nihato 'sīti vimuktaḥ śikhipicchakaḥ //
BKŚS, 21, 66.2 etasmān na vimuñceyur avimuktaṃ mumukṣavaḥ //
BKŚS, 22, 121.1 abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam /
BKŚS, 24, 57.2 kāntayā ca vimuktasya duḥkhaṃ kenopamīyate //
BKŚS, 28, 83.1 athācalanitambābhāt svanitambād vimucya sā /
Daśakumāracarita
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
Divyāvadāna
Divyāv, 2, 492.0 tena khalu samayenāyuṣmān pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ prajñāvimuktas tasyāmeva pariṣadi saṃniṣaṇṇo 'bhūt //
Divyāv, 2, 499.0 sa prajñāvimuktaḥ //
Divyāv, 18, 469.1 paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛto bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vibhurlokahitāya śāstā /
Harivaṃśa
HV, 9, 55.1 saṃvatsarasya paryante sa niḥśvāsaṃ vimuñcati /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 2, 20.1 viśrāntaścābravīd eṣa khalu svāminā mānanīyasya lekhaḥ prahita iti vimucyārpayat //
Kirātārjunīya
Kir, 4, 12.1 vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ /
Kir, 9, 17.1 vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ /
Kir, 10, 58.1 karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ /
Kir, 13, 18.2 dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //
Kir, 14, 51.1 vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ /
Kir, 17, 50.2 āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 53.2 tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt //
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
KumSaṃ, 5, 8.1 vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam /
Kāmasūtra
KāSū, 3, 2, 20.12 kālena ca krameṇa vimuktakanyābhāvām anudvejayann upakrameta /
KāSū, 3, 4, 41.4 vimuktakanyābhāvā ca viśvāsyeṣu prakāśayet /
KāSū, 4, 1, 13.1 nāyakasya ca na vimuktabhūṣaṇaṃ vijane saṃdarśane tiṣṭhet //
Kūrmapurāṇa
KūPur, 1, 3, 25.2 ekākī nirmamaḥ śānto jīvanneva vimucyate //
KūPur, 1, 15, 36.1 vimuñcan bhairavaṃ nādaṃ śaṅkhacakragadādharaḥ /
KūPur, 1, 15, 38.3 vimuñcan bhairavaṃ nādaṃ taṃ jānīmo 'marārdana //
KūPur, 1, 15, 47.1 vimukteṣvatha putreṣu hiraṇyakaśipuḥ svayam /
KūPur, 1, 21, 71.3 sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate //
KūPur, 1, 21, 78.2 sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati //
KūPur, 1, 24, 64.1 tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ /
KūPur, 1, 29, 66.2 vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate //
KūPur, 1, 31, 9.1 puṣpavṛṣṭiṃ vimuñcanti khecarāstasya mūrdhani /
KūPur, 1, 31, 12.2 smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati //
KūPur, 1, 31, 35.1 dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam /
KūPur, 1, 36, 6.2 rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ //
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
KūPur, 2, 3, 11.2 ahaṅkāravimuktatvāt procyate pañcaviṃśakaḥ //
KūPur, 2, 3, 20.3 nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya vimucyate //
KūPur, 2, 6, 52.2 jñātvā vimucyate janturjanmasaṃsārabandhanāt //
KūPur, 2, 9, 11.2 tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate //
KūPur, 2, 10, 12.2 sa īśvaro mahādevas taṃ vijñāya vimucyate //
KūPur, 2, 11, 9.1 yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram /
KūPur, 2, 21, 9.1 vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ /
KūPur, 2, 28, 17.1 rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ /
KūPur, 2, 30, 23.2 brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate //
KūPur, 2, 31, 5.2 anādimatparaṃ brahma māmabhyarcya vimucyate //
KūPur, 2, 31, 94.2 prārthayāmāsa deveśo vimuñceti triśūlinam //
KūPur, 2, 31, 111.2 vācikairmānasaiḥ pāpaiḥ kāyikaiśca vimucyate //
KūPur, 2, 32, 8.1 śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
KūPur, 2, 32, 42.2 nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate //
KūPur, 2, 33, 93.2 prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate //
KūPur, 2, 36, 44.2 tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati //
KūPur, 2, 37, 30.3 nāhamenāmapi tathā vimuñcāmi kadācana //
KūPur, 2, 42, 14.2 sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt //
Laṅkāvatārasūtra
LAS, 2, 155.2 tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate //
LAS, 2, 159.2 trisaṃtativyavacchinnaṃ jagatpaśya vimucyate //
LAS, 2, 170.32 kiṃ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante /
Liṅgapurāṇa
LiPur, 1, 10, 31.1 bhave bhaktirna saṃdehastayā yukto vimucyate /
LiPur, 1, 15, 31.1 kṛtvā vimucyate sadyo janmāntaraśatairapi /
LiPur, 1, 19, 1.3 paśyatāṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimucyatām //
LiPur, 1, 65, 168.2 vimukto muktakeśaś ca śrīmāñchrīvardhano jagat //
LiPur, 1, 72, 41.1 śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate /
LiPur, 1, 76, 18.2 gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate //
LiPur, 1, 76, 38.1 ācandratārakaṃ jñānaṃ tato labdhvā vimucyate /
LiPur, 1, 76, 40.2 jñānayogaṃ samāsādya tatraiva ca vimucyate //
LiPur, 1, 76, 45.1 mantramāha sakṛdvā yaḥ pātakaiḥ sa vimucyate /
LiPur, 1, 76, 55.1 jñānaṃ vicāritaṃ labdhvā tatraiva sa vimucyate //
LiPur, 1, 77, 41.2 triviṣṭape vimukte ca kedāre saṃgameśvare //
LiPur, 1, 77, 61.2 sāyāhne sarvayajñānāṃ phalaṃ prāpya vimucyate //
LiPur, 1, 78, 25.2 bhāgyavanto vimucyante bhuktvā bhogānihaiva te //
LiPur, 1, 83, 19.2 bhuktvā sa vipulān lokān tatraiva sa vimucyate //
LiPur, 1, 85, 192.1 arkairaṣṭaśataṃ japtvā juhvanvyādhervimucyate /
LiPur, 1, 88, 51.1 yadi yoniṃ vimuñcāmi tatprapadye maheśvaram /
LiPur, 1, 92, 45.2 vimuktaṃ na mayā yasmānmokṣyate vā kadācana //
LiPur, 1, 92, 68.2 na durgatimavāpnoti kalmaṣaiś ca vimucyate //
LiPur, 1, 92, 105.2 sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate //
LiPur, 2, 9, 10.1 kaiḥ pāśaiste nibadhyante vimucyante ca te katham /
LiPur, 2, 18, 57.1 pāpair vimucyate sadyo mucyate ca na saṃśayaḥ /
LiPur, 2, 45, 6.1 jīvacchrāddhe kṛte jīvo jīvanneva vimucyate /
Matsyapurāṇa
MPur, 4, 9.2 gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati //
MPur, 30, 34.2 adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam /
MPur, 48, 48.2 eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam //
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 76, 1.3 yāmupoṣya naraḥ pāpādvimuktaḥ svargabhāgbhavet //
MPur, 80, 13.2 so'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam //
MPur, 106, 11.1 vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati /
MPur, 107, 12.2 rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ //
MPur, 131, 12.2 vimuktakalahāścāpi prītayaḥ pracurābhavan //
MPur, 150, 241.2 gacchāsura vimukto'si sāmprataṃ jīva nirbhayaḥ //
MPur, 152, 32.1 kumārivadhyo'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ /
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
MPur, 154, 5.1 kevalaṃ pāśabandhena vimuktairavilambitam /
MPur, 154, 10.2 māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ //
MPur, 154, 19.1 hutāśanavimukto'pi na dhūmena virājase /
MPur, 154, 22.2 vimuktarudhiraṃ pāśaṃ phaṇibhiḥ pravilokayan //
MPur, 162, 17.1 siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ /
MPur, 163, 55.1 viṣajvālākulairvaktrairvimuñcanto hutāśanam /
Nāradasmṛti
NāSmṛ, 2, 5, 27.1 tatra pūrvaś caturvargo dāsatvān na vimucyate /
NāSmṛ, 2, 5, 28.2 dāsatvāt sa vimucyeta putrabhāgaṃ labheta ca //
NāSmṛ, 2, 5, 31.2 kṛtakālābhyupagamāt kṛtako 'pi vimucyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 90.2 dhyāyanneva tamīśānaṃ yadi prāṇān vimuñcati //
Suśrutasaṃhitā
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 11, 25.1 mādhuryaṃ bhajate 'tyarthaṃ tīkṣṇabhāvaṃ vimuñcati /
Su, Sū., 16, 24.2 āmakośī samādhmātaḥ kṣipram eva vimucyate //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 44, 62.2 harītakyāḥ phalaṃ tvasthivimuktaṃ doṣavarjitam //
Su, Nid., 1, 89.1 vimuktapārśvahṛdayaṃ tadevāmāśayotthitam /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 16, 61.1 yo 'tipratāmyan śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 16.5 anena vidhinādhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke //
Su, Cik., 3, 51.1 sandhīṃściravimuktāṃstu snigdhān svinnān mṛdūkṛtān /
Su, Cik., 6, 17.2 evaṃ bhallātakasahasram upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyurbhavati //
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 13, 29.1 pañcabhir divasair evaṃ sarvakuṣṭhair vimucyate /
Su, Cik., 25, 37.1 balaṃ paraṃ sambhavatīndriyāṇāṃ bhavecca vaktraṃ valibhir vimuktam /
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 5, 50.2 athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā //
Su, Utt., 3, 23.1 vimuktasandhi niśceṣṭaṃ vartma yasya na mīlyate /
Su, Utt., 15, 8.1 vimuktaṃ sarvataścāpi kṛṣṇācchuklācca maṇḍalāt /
Su, Utt., 16, 6.2 sthairyaṃ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya //
Su, Utt., 39, 63.2 sa cāpi viṣamo dehaṃ na kadācidvimuñcati //
Su, Utt., 40, 171.2 sā duṣṭā bahuśo bhuktamāmam eva vimuñcati //
Su, Utt., 48, 19.2 pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ //
Su, Utt., 56, 11.2 kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so 'punarāgamāya //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.9 samānābhihārād yathā toyadavimuktān udabindūn jalāśaye na paśyati /
Viṣṇupurāṇa
ViPur, 1, 22, 86.2 yathāvat kathito yasmiñśrute pāpair vimucyate //
ViPur, 2, 5, 7.2 pātāle kasya na prītirvimuktasyāpi jāyate //
ViPur, 2, 8, 27.2 karotyahastathā rātriṃ vimuñcanmedinīṃ dvija //
ViPur, 2, 13, 23.1 vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ /
ViPur, 3, 9, 17.2 sarvabandhavimukto 'sau lokānāpnotyanuttamān //
ViPur, 4, 4, 67.1 tatas tasya dvādaśābdaparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī taṃ smārayāmāsa //
ViPur, 5, 4, 17.2 ityāśvāsya vimuktvā ca kaṃsastau pariśaṅkitaḥ /
ViPur, 5, 5, 1.2 vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ /
ViPur, 5, 5, 10.1 sā vimuktamahārāvā vicchinnasnāyubandhanā /
ViPur, 5, 34, 24.2 ityuccārya vimuktena cakreṇāsau vidāritaḥ /
ViPur, 5, 35, 10.2 ājñāpayatyugrasenaḥ sāmbamāśu vimuñcata //
ViPur, 5, 35, 15.2 vimokṣyāmo na bhavato nograsenasya śāsanāt //
ViPur, 6, 6, 24.1 sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase /
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
ViPur, 6, 8, 19.2 pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva //
Viṣṇusmṛti
ViSmṛ, 55, 13.2 mahato 'pyenaso māsāt tvacevāhir vimucyate //
ViSmṛ, 99, 19.1 svadāratuṣṭe nirate ca dharme dharmotkaṭe cātyaśanād vimukte /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 30.1, 1.1 sarvaiḥ kleśakarmāvaraṇair vimuktasya jñānasyānantyaṃ bhavati //
Śatakatraya
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
Śivasūtra
ŚSūtra, 3, 34.1 tadvimuktas tu kevalī //
ŚSūtra, 3, 42.1 bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ paraḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.1 samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.2 mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 8, 5.2 matveti helayā kiṃcit mā gṛhāṇa vimuñca mā //
Aṣṭāvakragīta, 9, 9.1 vāsanā eva saṃsāra iti sarvā vimuñca tāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 14.2 tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam //
BhāgPur, 1, 3, 30.1 sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate /
BhāgPur, 1, 7, 56.1 vimucya raśanābaddhaṃ bālahatyāhataprabham /
BhāgPur, 1, 9, 30.1 tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe /
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 3, 1, 37.1 kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat /
BhāgPur, 3, 7, 9.3 īśvarasya vimuktasya kārpaṇyam uta bandhanam //
BhāgPur, 3, 17, 10.2 vyamuñcan vividhā vāco grāmasiṃhās tatas tataḥ //
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 3, 19, 37.2 śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahmavadhād api dvijāḥ //
BhāgPur, 3, 20, 28.2 vimuñcātmatanuṃ ghorām ity ukto vimumoca ha //
BhāgPur, 3, 20, 28.2 vimuñcātmatanuṃ ghorām ity ukto vimumoca ha //
BhāgPur, 3, 27, 17.2 puruṣaṃ prakṛtir brahman na vimuñcati karhicit /
BhāgPur, 3, 30, 19.2 sa dṛṣṭvā trastahṛdayaḥ śakṛnmūtraṃ vimuñcati //
BhāgPur, 4, 16, 6.1 vasu kāla upādatte kāle cāyaṃ vimuñcati /
BhāgPur, 4, 23, 39.1 anudinamidamādareṇa śṛṇvanpṛthucaritaṃ prathayanvimuktasaṅgaḥ /
BhāgPur, 10, 2, 32.1 ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ /
BhāgPur, 10, 4, 14.2 devakīṃ vasudevaṃ ca vimucya praśrito 'bravīt //
BhāgPur, 11, 1, 17.1 tac chrutvā te 'tisaṃtrastā vimucya sahasodaram /
BhāgPur, 11, 6, 36.2 vimuktaḥ kilbiṣāt sadyo bheje bhūyaḥ kalodayam //
BhāgPur, 11, 7, 50.1 guṇair guṇān upādatte yathākālaṃ vimuñcati /
BhāgPur, 11, 18, 34.2 tattvaṃ vimṛśyate tena tad vijñāya vimucyate //
Bhāratamañjarī
BhāMañj, 5, 670.2 agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma //
BhāMañj, 6, 181.2 dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpa //
BhāMañj, 7, 789.1 astre tirohite tasminvimuktau keśavārjunau /
BhāMañj, 13, 610.1 abhakṣyaṃ bhakṣayitvāpi vimuktaḥ prāṇasaṃśayāt /
BhāMañj, 13, 850.1 guṇatrayavimukto 'sau kṣetrajñaḥ śāśvato 'vyayaḥ /
BhāMañj, 13, 994.2 akṣīṇavāsanātanturbhinno 'pi na vimucyate //
BhāMañj, 13, 999.2 kūrmāṅgavatsaṃhṛtecchaḥ svecchācārī vimucyate //
BhāMañj, 13, 1076.2 janako nirguṇāṃ kurvanvimuktāṃ hāravallarīm //
BhāMañj, 13, 1092.1 idaṃ rājyamaparyantaṃ tiṣṭhataste vimuktatā /
BhāMañj, 13, 1173.1 ullaṅghanākrameṇaiva granthibandhānvimucya saḥ /
BhāMañj, 13, 1230.2 jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ //
BhāMañj, 13, 1495.1 vikrīya māṃ vimucyantāṃ yuṣmābhiḥ salilaukasaḥ /
Devīkālottarāgama
DevīĀgama, 1, 44.2 jīvanmuktastadā yogī dehatyāgād vimucyate //
DevīĀgama, 1, 53.1 vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ /
DevīĀgama, 1, 83.2 tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ //
Garuḍapurāṇa
GarPur, 1, 48, 101.3 yajamāno vimuktaḥ syātsthāpakasya prasādataḥ //
GarPur, 1, 49, 40.3 iti dhyāyanvimucyet brāhmaṇo bhavabandhanāt //
GarPur, 1, 69, 3.2 prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi //
GarPur, 1, 70, 18.1 ye karkaracchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ /
GarPur, 1, 70, 27.1 vajraṃ vā kuruvindaṃ vā vimucyānena kenacit /
GarPur, 1, 84, 35.2 pretabhāvādvimuktaḥ syāṃ svargado dātureva ca //
GarPur, 1, 86, 26.1 nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate /
GarPur, 1, 113, 28.2 śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ //
GarPur, 1, 114, 35.2 sūryodaye hyastamaye 'pi śāyinaṃ vimuñcati śrīrapi cakrapāṇinam //
GarPur, 1, 158, 26.2 mūtramalpālpamathavā vimuñcati sakṛtsakṛt //
GarPur, 1, 163, 7.3 te 'pi svedānvimuñcati bibhrato vraṇalakṣaṇam //
Gītagovinda
GītGov, 2, 18.1 gaṇayati guṇagrāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ /
GītGov, 4, 36.2 vimuktabādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi //
GītGov, 10, 20.2 sumukhi vimukhībhāvam tāvat vimuñca na muñca mām svayam atiśayasnigdhaḥ mugdhe priyaḥ aham upasthitaḥ //
Hitopadeśa
Hitop, 1, 67.3 ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate //
Hitop, 1, 158.11 nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate //
Hitop, 2, 27.2 praṇamaty unnatihetor jīvitahetor vimuñcati prāṇān /
Hitop, 3, 10.5 tatas tena rajakenāsau vyāghracarmaṇā pracchādyāraṇyakasamīpe sasyakṣetre vimuktaḥ /
Hitop, 3, 128.5 tad deva kārpaṇyaṃ vimucya svabhaṭā dānamānābhyāṃ puraskriyantām /
Hitop, 4, 44.2 tathaiva bhīrupuruṣaḥ saṅgrāme tair vimucyate //
Kathāsaritsāgara
KSS, 1, 1, 60.2 puṣpadanta pravaktāsi tadā śāpādvimokṣyase //
KSS, 1, 6, 102.2 adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā //
KSS, 1, 7, 112.1 atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
KSS, 2, 2, 47.2 so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ //
KSS, 2, 2, 137.1 śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ /
KSS, 3, 4, 299.1 vimukte ca pravahaṇe tatkṣaṇaṃ vārimadhyataḥ /
KSS, 4, 1, 111.1 tīrthoddeśācca madbhartā dhṛtagarbhāṃ vimucya mām /
KSS, 4, 2, 141.2 tadā taddarśanād eva śāpād asmād vimokṣyase //
KSS, 6, 1, 70.1 ityālocya vimucyainaṃ vidyādharakumārakam /
Kṛṣiparāśara
KṛṣiPar, 1, 73.2 tataḥ svātiṃ samāsādya mahāmeghān vimuñcati //
KṛṣiPar, 1, 74.2 śravaṇe janitaṃ varṣaṃ revatyekā vimuñcati //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 62.2 pumān vimucyate sadyaḥ siṃhatrastamṛgair iva //
KAM, 1, 64.2 saṃkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti //
Rasahṛdayatantra
RHT, 1, 25.1 rāgadveṣavimuktāḥ satyācārā narā mṛṣārahitāḥ /
Rasamañjarī
RMañj, 1, 21.2 dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //
RMañj, 1, 23.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /
RMañj, 1, 23.2 viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati //
RMañj, 7, 27.2 svamukhāddhārayeddhaste tadā vīryaṃ vimuñcati //
RMañj, 9, 8.2 vimuñcati vimuktena siddhayoga udāhṛtaḥ //
RMañj, 9, 8.2 vimuñcati vimuktena siddhayoga udāhṛtaḥ //
RMañj, 9, 17.2 tena lepayato nābhiṃ baddhaṣaṇḍhyaṃ vimucyate //
Rasaprakāśasudhākara
RPSudh, 1, 165.1 itthaṃ saṃsevite sūte sarvarogādvimucyate /
RPSudh, 5, 8.1 pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /
RPSudh, 5, 81.2 guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //
RPSudh, 6, 15.2 kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /
Rasaratnasamuccaya
RRS, 1, 52.1 rāgadveṣavimuktāḥ satyācārā mṛṣārahitāḥ /
RRS, 2, 5.1 pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
RRS, 2, 154.2 mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati //
RRS, 5, 101.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
Rasaratnākara
RRĀ, R.kh., 6, 5.1 nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /
RRĀ, V.kh., 13, 14.1 ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /
RRĀ, V.kh., 13, 54.2 ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati //
RRĀ, V.kh., 13, 76.2 tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati //
RRĀ, V.kh., 13, 78.2 khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati //
Rasendracintāmaṇi
RCint, 1, 25.2 smaranvimucyate pāpaiḥ sadyo janmāntarārjitaiḥ //
RCint, 3, 9.1 viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati /
RCint, 3, 32.2 anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
Rasendracūḍāmaṇi
RCūM, 10, 5.1 pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
RCūM, 14, 96.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RCūM, 14, 221.2 sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //
RCūM, 15, 49.2 bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //
Rasendrasārasaṃgraha
RSS, 1, 25.1 viśālāṅkoṭhacūrṇena vaṅgadoṣaṃ vimuñcati /
RSS, 1, 47.2 anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
RSS, 1, 186.1 sampūjya devadeveśaṃ kuṣṭharogādvimucyate /
Rasārṇava
RArṇ, 1, 9.2 piṇḍe tu patite devi gardabho'pi vimucyate //
RArṇ, 6, 135.2 piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati //
RArṇ, 7, 19.2 niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //
RArṇ, 12, 205.1 kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 13.0 pakṣaṃ mudgarasānnabhojanaḥ sarvakuṣṭhair vimucyate //
Skandapurāṇa
SkPur, 12, 56.2 tvayyeva ramatāmetadbālaścāyaṃ vimucyatām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.2 jīvann eva vimukto 'sau yasyeyaṃ bhāvanā sadā /
Tantrāloka
TĀ, 1, 237.1 tenātra ye codayanti nanu jñānādvimuktatā /
TĀ, 12, 7.2 dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate //
TĀ, 17, 112.2 nigṛhītāni bandhāya vimuktāni vimuktaye //
TĀ, 21, 28.2 svaḥpretatiryaṅnirayāṃs tadaivaiṣa vimuñcati //
TĀ, 21, 34.2 manuṣyadehamapyeṣa tadaivāśu vimuñcati //
Ānandakanda
ĀK, 1, 4, 374.2 abhrake samajīrṇe tu raso doṣānvimuñcati //
ĀK, 1, 9, 44.2 eṣa ṣoḍaśamāsānte sarvarogādvimucyate //
ĀK, 1, 14, 44.1 pūrvoktamātrāsevī yo mahāvyādhervimucyate /
ĀK, 1, 22, 20.1 kṣīreṇa piṣṭaṃ tatkalkaṃ pītvā rogairvimucyate /
ĀK, 1, 23, 411.2 kurute garjanaṃ nādaṃ dhūmajvālāṃ vimuñcati //
ĀK, 2, 1, 39.2 dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati //
ĀK, 2, 1, 72.1 bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati /
ĀK, 2, 1, 127.1 jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati /
ĀK, 2, 1, 191.2 sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //
ĀK, 2, 8, 203.1 khādirāṅgārayogena koṣṭhyāṃ satvaṃ vimuñcati /
Āryāsaptaśatī
Āsapt, 2, 201.1 guṇabaddhacaraṇa iti mā līlāvihagaṃ vimuñca sakhi mugdhe /
Āsapt, 2, 437.2 āśliṣya kair na taruṇais turīva vasanair vimuktāsi //
Āsapt, 2, 497.1 vaimukhye'pi vimuktāḥ śarā ivānyāyayodhino vitanoḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 69.2, 5.1 uktaṃ hi atīndriyaistair atisūkṣmarūpair ātmā kadācinna vimuktapūrvaḥ /
ĀVDīp zu Ca, Śār., 1, 69.2, 19.0 ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 22.2 śrāddhakṛt satyavādī ca gṛhastho'pi vimucyate //
Śyainikaśāstra, 5, 79.2 rogavimuktatayā paripuṣṭān vīkṣya tato vinayenmṛgayāyai //
Śyainikaśāstra, 6, 57.1 ye vimuktā nije lakṣye dūre dūre skhalanti na /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 11.1 nāgaṃ cāgnau vinikṣiptaṃ phūtkāraṃ ca vimuñcati /
Abhinavacintāmaṇi
ACint, 2, 7.1 viśālāṅkoṭhacūrṇena vaṃgadoṣaṃ vimuñcati /
Bhāvaprakāśa
BhPr, 6, 2, 35.2 pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet //
BhPr, 7, 3, 158.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 166.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 39.1 bhartṛśāpād vimuktā sā patyā ca saha saṃsthitā /
GokPurS, 8, 49.2 pratyakṣīkṛtya giriśaṃ hatyāpāpād vimuktavān //
GokPurS, 8, 68.2 tadā śāpād vimukto 'bhūt siddhiṃ prāpya maheśvarāt //
GokPurS, 9, 44.2 snātvā vaiśākhapūrṇāyāṃ duṣṭasaṅgād vimucyate //
GokPurS, 10, 46.3 pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā //
GokPurS, 11, 51.3 śālūkinyāṃ kathaṃ snātau vimuktau kutra saṃsthitau //
GokPurS, 11, 82.1 pāpād vimuktā vyāsoktayā hy āśramaḥ sa vimuktidaḥ /
GokPurS, 12, 80.2 tato viyonijād duḥkhād vimuktau tau babhūvatuḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.2 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukir vyamucadyataḥ /
Haribhaktivilāsa
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 2, 248.2 vittalobhād vimuktasya svalpavittasya dehinaḥ /
HBhVil, 3, 53.3 sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ //
HBhVil, 3, 70.3 vimucyate namas tasmai viṣṇave prabhaviṣṇave //
Haṃsadūta
Haṃsadūta, 1, 35.1 avodhiṣṭhāḥ kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi /
Haṃsadūta, 1, 95.1 pratīkārārambhaślathamatibhir udyatpariṇater vimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 48.1 yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet /
HYP, Tṛtīya upadeshaḥ, 38.2 viṣair vimucyate yogī vyādhimṛtyujarādibhiḥ //
HYP, Caturthopadeśaḥ, 96.1 baddhaṃ vimuktacāñcalyaṃ nādagandhakajāraṇāt /
Kokilasaṃdeśa
KokSam, 1, 38.1 tāścenmānagrathitahṛdayāḥ saṃnatān nādriyeran kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 5.1 viśeṣaścātra kācakūpīṃ mṛdā lipya raso madhye vimucyate /
MuA zu RHT, 4, 12.2, 7.2 dvistrirevamaśeṣaṃ tu dhmātaḥ sattvaṃ vimuñcati //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 60.1 vimukto narakāt tasmān martyaloke prajāyate /
ParDhSmṛti, 12, 74.1 brāhmaṇānāṃ prasādena brahmahā tu vimucyate /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 11.1 ete raṅgaṃ vimuñcanti vidrumaṃ gairikaṃ tathā /
Rasasaṃketakalikā
RSK, 1, 4.1 paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /
RSK, 2, 59.2 trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //
RSK, 5, 39.2 vartiṃ nirvāpayet dīptāṃ divyaṃ dhūmaṃ vimuñcati //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 5, 210.2 abaddham avimuktaṃ ca na vijānāti nirvṛtim //
SDhPS, 7, 192.2 atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 7, 195.1 atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 15, 69.1 te cābhyavaharantas tasmād ābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ //
SDhPS, 15, 88.1 atha khalu sa vaidyastān putrānābādhavimuktān viditvā punar evātmānamupadarśayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 6.2 tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā //
SkPur (Rkh), Revākhaṇḍa, 10, 65.1 māsopavāsairapi śoṣitāṅgā na tāṃ gatiṃ yānti vimuktadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 70.2 sa narmadātīramupetya sarvaṃ sampūjayet sarvavimuktasaṃgaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 20.1 tamāsādya vimucyante ye 'pi syuḥ pāpayonayaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 17.2 vimucya nānyathā pāpaḥ patate narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 48, 57.1 vṛṣāṅkena vimuktāstu samare dānavaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 56, 50.2 niyamastho vimucyeta trijanmajanitādaghāt //
SkPur (Rkh), Revākhaṇḍa, 57, 26.1 tato vimuktapāpastu yatkiṃcitkurute śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 41.1 pāpair vimuktā divi modamānāḥ sambhoginaścaiva tu nānyathā ca //
SkPur (Rkh), Revākhaṇḍa, 60, 73.1 kāmakrodhairvimuktāśca rāgadveṣais tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 83, 117.2 śṛṇvanvimucyate pāpād varṇasaṃkarasaṃbhavāt //
SkPur (Rkh), Revākhaṇḍa, 84, 25.2 āgatya tīrthaṃ ca varaṃ dadau tadā nijāṃ kalāṃ tatra vimucya tīrthe //
SkPur (Rkh), Revākhaṇḍa, 85, 94.1 vimuktaḥ sarvapāpebhyaḥ śītaraśmirabhūtsukhī /
SkPur (Rkh), Revākhaṇḍa, 97, 127.1 puṣpavṛṣṭiṃ tato devā vyamuñcan saha kiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 17.2 vimuktakalmaṣaḥ sadyo jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 207.2 vimuktapāpā jāyante satyaṃ śaṅkarabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 141, 3.1 vimucya saśaraṃ cāpaṃ prārebhe tapa uttamam /
SkPur (Rkh), Revākhaṇḍa, 141, 10.1 tāpatrayavimuktāste nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 159, 88.1 rogī rogādvimuktaḥ syācchāmyanti paramāpadaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 101.2 vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 178, 19.1 te māṃ prāpya vimucyante pāpasaṅghaiḥ susaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 13.1 vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 31.2 kalevaravimuktaḥ sa ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 190, 23.2 vidhinā tīrthayogena kṣayarogād vimucyate //
SkPur (Rkh), Revākhaṇḍa, 208, 8.1 ṛṇatrayādvimucyante hyaputrāḥ putriṇastathā /
SkPur (Rkh), Revākhaṇḍa, 227, 38.1 duṣkarmato vimuktaḥ syād anutāpī bhaved yadi /
SkPur (Rkh), Revākhaṇḍa, 227, 51.2 dambhāhaṅkārarahitaḥ śuddhyarthaṃ sa vimucyate //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.1 yasyaikakīrtanenāpi bhavabandhād vimucyate /
SātT, 8, 34.2 bhūtvā rasajño 'pi mahān karmabandhād vimucyate //
Uḍḍāmareśvaratantra
UḍḍT, 12, 38.1 vimucyate pānamātrāt sadyaḥ svasthaś ca jāyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 9.0 pra tvā muñcāmīti vedaṃ vimucya yoktram //
ŚāṅkhŚS, 1, 15, 17.2 sanvan saniṃ suvimucā vimuñca dhehyasmabhyaṃ draviṇam jātavedaḥ /
ŚāṅkhŚS, 4, 7, 18.0 praṇītāsu vimuktāsūtsarjanaṃ brahmaṇaḥ //