Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 7, 19.1 kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ /
MBh, 1, 71, 56.2 tān dānavān daivavimūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MBh, 1, 91, 12.1 vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam /
MBh, 1, 123, 4.1 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata /
MBh, 1, 181, 10.2 vimuhyamāno rādheyo yatnāt tam anudhāvati //
MBh, 2, 46, 27.2 śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam //
MBh, 3, 2, 62.2 vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathiḥ //
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 3, 170, 20.1 teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām /
MBh, 3, 183, 14.2 jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase /
MBh, 3, 240, 14.3 avijñānavimūḍhāś ca daivācca vidhinirmitāt //
MBh, 4, 35, 19.1 sa tu dṛṣṭvā vimuhyantaṃ svayam evottarastataḥ /
MBh, 4, 46, 4.1 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ /
MBh, 5, 45, 18.2 teṣu pramuhyanti janā vimūḍhā yathādhvānaṃ mohayante bhayāya /
MBh, 5, 70, 38.1 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān /
MBh, 6, BhaGī 2, 72.1 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
MBh, 6, BhaGī 3, 6.2 indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate //
MBh, 6, BhaGī 3, 27.2 ahaṃkāravimūḍhātmā kartāhamiti manyate //
MBh, 6, BhaGī 3, 32.2 sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ //
MBh, 6, BhaGī 6, 38.2 apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi //
MBh, 6, BhaGī 11, 49.1 mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 6, BhaGī 15, 10.2 vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ //
MBh, 6, 55, 41.2 praharāsmai naravyāghra na cenmohād vimuhyase //
MBh, 6, 73, 43.1 tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ /
MBh, 6, 81, 26.2 nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ //
MBh, 7, 131, 23.1 taṃ vimūḍhaṃ samālakṣya sārathistvarayānvitaḥ /
MBh, 7, 138, 7.2 vyamuhyanta raṇe tatra tamasā saṃvṛte sati //
MBh, 7, 141, 37.1 dṛṣṭvā vimūḍhaṃ haiḍimbaṃ sārathistaṃ raṇājirāt /
MBh, 7, 157, 27.2 aprameye hṛṣīkeśe yuddhakāle vyamuhyata //
MBh, 8, 1, 29.2 svadoṣeṇāpadaṃ prāpya kaccin nādya vimuhyasi //
MBh, 8, 22, 37.2 yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa /
MBh, 8, 30, 87.2 ātmavācyaṃ na jānīte jānann api vimuhyati //
MBh, 8, 45, 41.2 tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ /
MBh, 8, 49, 103.1 pāpasya pāpavyasanānvitasya vimūḍhabuddher alasasya bhīroḥ /
MBh, 8, 68, 7.1 madrādhipaś cāpi vimūḍhacetās tūrṇaṃ rathenāpahṛtadhvajena /
MBh, 9, 30, 62.1 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase /
MBh, 10, 8, 56.2 sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ //
MBh, 12, 12, 13.2 na yaḥ parityajya gṛhān vanam eti vimūḍhavat //
MBh, 12, 50, 36.2 bhavadvidhā hyuttamabuddhivistarā vimuhyamānasya janasya śāntaye //
MBh, 12, 141, 15.2 daivayogavimūḍhasya nānyā vṛttir arocata //
MBh, 12, 184, 6.3 teṣāṃ dharmaphalāvāptir yo 'nyathā sa vimuhyati //
MBh, 12, 220, 103.2 spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati //
MBh, 12, 257, 4.1 avyavasthitamaryādair vimūḍhair nāstikair naraiḥ /
MBh, 13, 84, 58.1 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param /
MBh, 13, 138, 14.2 kartāraṃ jīvalokasya kasmājjānan vimuhyase //