Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 7, 19.1 kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ /
MBh, 1, 71, 56.2 tān dānavān daivavimūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MBh, 1, 91, 12.1 vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam /
MBh, 1, 123, 4.1 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata /
MBh, 1, 181, 10.2 vimuhyamāno rādheyo yatnāt tam anudhāvati //
MBh, 2, 46, 27.2 śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam //
MBh, 3, 2, 62.2 vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathiḥ //
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 3, 170, 20.1 teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām /
MBh, 3, 183, 14.2 jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase /
MBh, 3, 240, 14.3 avijñānavimūḍhāś ca daivācca vidhinirmitāt //
MBh, 4, 35, 19.1 sa tu dṛṣṭvā vimuhyantaṃ svayam evottarastataḥ /
MBh, 4, 46, 4.1 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ /
MBh, 5, 45, 18.2 teṣu pramuhyanti janā vimūḍhā yathādhvānaṃ mohayante bhayāya /
MBh, 5, 70, 38.1 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān /
MBh, 6, BhaGī 2, 72.1 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
MBh, 6, BhaGī 3, 6.2 indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate //
MBh, 6, BhaGī 3, 27.2 ahaṃkāravimūḍhātmā kartāhamiti manyate //
MBh, 6, BhaGī 3, 32.2 sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ //
MBh, 6, BhaGī 6, 38.2 apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi //
MBh, 6, BhaGī 11, 49.1 mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 6, BhaGī 15, 10.2 vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ //
MBh, 6, 55, 41.2 praharāsmai naravyāghra na cenmohād vimuhyase //
MBh, 6, 73, 43.1 tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ /
MBh, 6, 81, 26.2 nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ //
MBh, 7, 131, 23.1 taṃ vimūḍhaṃ samālakṣya sārathistvarayānvitaḥ /
MBh, 7, 138, 7.2 vyamuhyanta raṇe tatra tamasā saṃvṛte sati //
MBh, 7, 141, 37.1 dṛṣṭvā vimūḍhaṃ haiḍimbaṃ sārathistaṃ raṇājirāt /
MBh, 7, 157, 27.2 aprameye hṛṣīkeśe yuddhakāle vyamuhyata //
MBh, 8, 1, 29.2 svadoṣeṇāpadaṃ prāpya kaccin nādya vimuhyasi //
MBh, 8, 22, 37.2 yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa /
MBh, 8, 30, 87.2 ātmavācyaṃ na jānīte jānann api vimuhyati //
MBh, 8, 45, 41.2 tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ /
MBh, 8, 49, 103.1 pāpasya pāpavyasanānvitasya vimūḍhabuddher alasasya bhīroḥ /
MBh, 8, 68, 7.1 madrādhipaś cāpi vimūḍhacetās tūrṇaṃ rathenāpahṛtadhvajena /
MBh, 9, 30, 62.1 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase /
MBh, 10, 8, 56.2 sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ //
MBh, 12, 12, 13.2 na yaḥ parityajya gṛhān vanam eti vimūḍhavat //
MBh, 12, 50, 36.2 bhavadvidhā hyuttamabuddhivistarā vimuhyamānasya janasya śāntaye //
MBh, 12, 141, 15.2 daivayogavimūḍhasya nānyā vṛttir arocata //
MBh, 12, 184, 6.3 teṣāṃ dharmaphalāvāptir yo 'nyathā sa vimuhyati //
MBh, 12, 220, 103.2 spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati //
MBh, 12, 257, 4.1 avyavasthitamaryādair vimūḍhair nāstikair naraiḥ /
MBh, 13, 84, 58.1 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param /
MBh, 13, 138, 14.2 kartāraṃ jīvalokasya kasmājjānan vimuhyase //
Rāmāyaṇa
Rām, Ay, 4, 20.1 tad yāvad eva me ceto na vimuhyati rāghava /
Rām, Ay, 72, 25.1 śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā /
Rām, Utt, 15, 15.2 pariṇāme sa vimūḍho jānīte karmaṇaḥ phalam //
Rām, Utt, 51, 12.1 nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ /
Saundarānanda
SaundĀ, 12, 20.2 avatīrṇo 'si panthānaṃ diṣṭyā dṛṣṭyāvimūḍhayā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 39.1 sahasā yo vimuhyed vā vivakṣur na sa jīvati /
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
Harivaṃśa
HV, 12, 22.2 na sma kiṃcit prajānanti tato loko vyamuhyata //
Kirātārjunīya
Kir, 9, 70.1 mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ /
Liṅgapurāṇa
LiPur, 1, 20, 92.1 bhaviṣyasi vimūḍhastvaṃ māyayā śaṅkarasya tu /
LiPur, 1, 88, 44.2 puruṣaṃ sarvabhūtānāṃ taṃ vidvānna vimuhyati //
Suśrutasaṃhitā
Su, Utt., 13, 13.1 vyāvartate yadā vartma pakṣma cāpi vimuhyati /
Su, Utt., 42, 144.1 viricyate chardayati kampate 'tha vimuhyati /
Viṣṇupurāṇa
ViPur, 4, 24, 131.2 tāṃ mameti vimūḍhatvājjetum icchanti pārthivāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 118.1 katham etad vimuhyāmaḥ sadevāsuramānavam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 1.3 ājīvam api jijñāsuḥ paras tatra vimuhyati //
Aṣṭāvakragīta, 18, 36.1 nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsarūpiṇā /
Aṣṭāvakragīta, 18, 41.1 kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai /
Aṣṭāvakragīta, 18, 76.1 mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 10.2 na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ //
BhāgPur, 1, 15, 22.2 vipraśāpavimūḍhānāṃ nighnatāṃ muṣṭibhirmithaḥ //
BhāgPur, 2, 1, 20.1 rajastamobhyām ākṣiptaṃ vimūḍhaṃ mana ātmanaḥ /
BhāgPur, 2, 9, 36.2 bhavān kalpavikalpeṣu na vimuhyati karhicit //
BhāgPur, 3, 22, 17.2 viśvāvasur nyapatat svād vimānād vilokya sammohavimūḍhacetāḥ //
BhāgPur, 3, 26, 16.2 ahaṃkāravimūḍhasya kartuḥ prakṛtim īyuṣaḥ //
BhāgPur, 3, 26, 26.2 śāntaghoravimūḍhatvam iti vā syād ahaṃkṛteḥ //
BhāgPur, 3, 27, 2.2 ahaṃkriyāvimūḍhātmā kartāsmīty abhimanyate //
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 10, 1, 43.2 evaṃ svamāyāraciteṣvasau pumān guṇeṣu rāgānugato vimuhyati //
BhāgPur, 11, 9, 4.2 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ //
Bhāratamañjarī
BhāMañj, 6, 34.1 aho bata vimūḍhānāṃ rājyaleśe sukhāya naḥ /
BhāMañj, 8, 147.1 śrūyatāmatra satyena kevalena vimuhyase /
BhāMañj, 13, 1057.1 ratyai bhogā vimūḍhānāṃ sā duḥkhāya viyoginām /
BhāMañj, 13, 1796.2 sāmānyajananīva tvaṃ kathaṃ devi vimuhyase //
Garuḍapurāṇa
GarPur, 1, 82, 5.2 viṣṇumāyāvimūḍho 'sau gadayā viṣṇunā hataḥ //
Hitopadeśa
Hitop, 1, 193.3 tatas taddhitavacanam avadhīrya mahatā bhayena vimugdha iva mantharas tajjalāśayam utsṛjya pracalitaḥ /
Hitop, 3, 56.4 karmasv adṛṣṭakarmā yaḥ śāstrajño 'pi vimuhyati //
Kathāsaritsāgara
KSS, 1, 7, 65.2 sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau //
KSS, 3, 6, 134.2 munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā //
KSS, 5, 1, 224.1 aho vimūḍhairasmābhiḥ sādhur mithyaiva dūṣitaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 111.1 gāṃ ca tyaktvā vimūḍhātmā gardabhīṃ vandate yathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 13.2 samujjvalannyāyasahasrasādhito 'py upaiti siddhiṃ na vimūḍhacetasām //
Rasaratnasamuccaya
RRS, 6, 58.1 anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
Rasaratnākara
RRĀ, V.kh., 1, 74.1 anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā /
Skandapurāṇa
SkPur, 5, 30.3 mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase //
SkPur, 13, 25.2 varārthamājagmurato vimūḍhā īśena yasmād vṛḍitāḥ kṛtāste //
Spandakārikā
SpandaKār, 1, 6.1 yataḥ karaṇavargo 'yaṃ vimūḍho 'mūḍhavat svayam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 8.2 kālānalaṃ gātramidaṃ dadhāno yasyāṭṭahāsena jagadvimūḍham //