Occurrences

Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 26.1 atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
Kauśikasūtra
KauśS, 1, 6, 13.0 tejo 'si iti mukhaṃ vimārṣṭi //
KauśS, 1, 6, 18.0 vīrapatny ahaṃ bhūyāsam iti mukhaṃ vimārṣṭi //
KauśS, 2, 1, 24.0 prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti saṃhāya mukhaṃ vimārṣṭi //
KauśS, 2, 5, 11.0 dhanuḥ saṃpātavad vimṛjya prayacchati //
KauśS, 3, 2, 13.0 tān udāvrajann udapātrasyodapātreṇābhiplāvayati mukhaṃ vimārṣṭi //
KauśS, 4, 1, 5.0 valīr vimārṣṭi //
KauśS, 5, 10, 9.0 paro 'pehi yo na jīva iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 18.0 mitrasya varuṇasyety asya bāhū vimārṣṭi //
Mānavagṛhyasūtra
MānGS, 1, 1, 18.3 iti mukhaṃ vimṛṣṭe //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 4.5 yad vyamṛṣṭa /
Vaitānasūtra
VaitS, 1, 4, 17.1 yajamāna udapātre 'ñjalāv āsikte saṃ varcaseti mukhaṃ vimārṣṭi //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 12.1 yā sarasvatī veśabhagīneti mukhaṃ vimṛṣṭe //
VārŚS, 1, 1, 4, 20.4 iti mukhāni vimṛjate //
VārŚS, 3, 4, 5, 4.1 vi rakṣo vi mṛdho jahīti mukhaṃ vimṛṣṭe //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 18, 12, 9.1 prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 19, 13, 8.1 tāsāṃ saṃsrāveṇa yajamāno mukhaṃ vimṛṣṭe rājñī virājñīty anuvākena //
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 5.1 atha mukhaṃ vimṛṣṭe /
ŚBM, 5, 3, 5, 28.1 atha bāhū vimārṣṭi /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 5.0 aghoracakṣur ity ājyalepena cakṣuṣī vimṛjīta //
ŚāṅkhGS, 4, 18, 3.0 śaṃ no mitra iti palāśaśākhayā vimṛjya //
Mahābhārata
MBh, 3, 140, 17.1 tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre /
MBh, 7, 158, 25.2 vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanam abravīt //
MBh, 9, 64, 23.1 vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpam utsṛjan /
MBh, 11, 17, 29.2 mukhaṃ vimṛjya putrasya bhartuścaiva tapasvinī //
Rāmāyaṇa
Rām, Ay, 20, 36.1 vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ /
Rām, Ār, 20, 6.2 vimṛjya nayane sāsre kharaṃ bhrātaram abravīt //
Rām, Ki, 23, 20.1 avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā /
Liṅgapurāṇa
LiPur, 2, 18, 52.2 agnirityādinā dhīmān vimṛjyāṅgāni saṃspṛśet //
LiPur, 2, 18, 56.1 so 'pi pāśupato vipro vimṛjyāṅgāni saṃspṛśet /
Matsyapurāṇa
MPur, 16, 38.2 teṣu darbheṣu taṃ hastaṃ vimṛjyāllepabhāginām //
MPur, 163, 17.1 tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 6.2 vimṛjya netre viduraṃ prītyāhoddhava utsmayan //
BhāgPur, 3, 13, 45.2 saṭāśikhoddhūtaśivāmbubindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 8.5 iti mukhaṃ vimṛjya /
ŚāṅkhŚS, 4, 14, 7.0 apeta vīteti palāśaśākhayā vimṛjya //