Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Sūryasiddhānta
Āryāsaptaśatī

Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 4.3 tad viyūyā kavayo anvavindan /
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 22.1 ihaiva staṃ mā viyauṣṭaṃ viśvam āyur vyaśnutam /
Kāṭhakasaṃhitā
KS, 12, 9, 3.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.37 mā rāyaspoṣeṇa viyauṣma /
MS, 1, 11, 4, 33.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
MS, 2, 3, 8, 8.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Taittirīyasaṃhitā
TS, 1, 8, 21, 8.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
TS, 5, 2, 11, 6.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 22.6 mā vayaṃ rāyaspoṣeṇa viyauṣma /
VSM, 10, 32.1 kuvid aṅga yavamanto vayaṃ cid yathā dānty anupūrvaṃ viyūya /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
Ṛgveda
ṚV, 3, 54, 7.1 samānyā viyute dūreante dhruve pade tasthatur jāgarūke /
ṚV, 4, 16, 20.2 nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ //
ṚV, 5, 30, 10.1 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan /
ṚV, 10, 131, 2.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 128.1 aśeṣair viyutaṃ doṣair aśeṣaiḥ saṃyutaṃ guṇaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 970.2 tadakarmaviyuto 'sau vṛttas tasya damo hi saḥ //
Sūryasiddhānta
SūrSiddh, 2, 58.2 digbhede viyutā spaṣṭā bhāskarasya yathāgatā //
Āryāsaptaśatī
Āsapt, 2, 499.1 vījayator anyonyaṃ yūnor viyutāni sakalagātrāṇi /