Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Sūryaśatakaṭīkā
Tantrāloka
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 3.1 yāni trīṇi bṛhanti yeṣāṃ caturthaṃ viyunakti vācam /
Gautamadharmasūtra
GautDhS, 1, 9, 62.1 yac cātmavanto vṛddhāḥ samyagvinītādambhalobhamohaviyuktā vedavida ācakṣate tat samācaret //
Jaiminīyabrāhmaṇa
JB, 1, 219, 2.0 tad vikṣubhnuyus tad viyuñjyur yan nānopeyuḥ //
Avadānaśataka
AvŚat, 13, 7.8 tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ //
Aṣṭasāhasrikā
ASāh, 3, 16.22 catasra ārūpyasamāpattīrbodhyaṅgaviyuktā loke prabhāvayanti /
Buddhacarita
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 4, 13.1 tāsāmevaṃvidhānāṃ vo viyuktānāṃ svagocare /
BCar, 4, 61.1 viyujyamāne hi tarau puṣpairapi phalairapi /
BCar, 5, 59.1 aparāstvavaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇairupetāḥ /
BCar, 6, 49.1 sahajena viyujyante parṇarāgeṇa pādapāḥ /
BCar, 7, 2.2 lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra //
BCar, 12, 52.2 tadviyuktamavāpnoti dhyānaṃ prītisukhānvitam //
Carakasaṃhitā
Ca, Sū., 8, 31.2 sa samāḥ śatamavyādhirāyuṣā na viyujyate //
Ca, Sū., 24, 44.2 prāṇairviyujyate śīghraṃ muktvā sadyaḥphalāḥ kriyāḥ //
Ca, Śār., 1, 67.2 puruṣaḥ pralaye ceṣṭaiḥ punarbhāvairviyujyate //
Ca, Śār., 2, 37.1 atīndriyais tair atisūkṣmarūpair ātmā kadācin na viyuktarūpaḥ /
Ca, Cik., 2, 1, 12.1 yayā viyukto nistrīkam aratir manyate jagat /
Mahābhārata
MBh, 1, 109, 31.2 evam uktvā suduḥkhārto jīvitāt sa vyayujyata /
MBh, 1, 112, 25.1 abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ /
MBh, 1, 165, 39.1 na ca prāṇair viyujyanta kecit te sainikāstadā /
MBh, 1, 169, 21.3 tataścakṣurviyuktāste giridurgeṣu babhramuḥ //
MBh, 3, 64, 13.1 sa vai kenacid arthena tayā mando vyayujyata /
MBh, 3, 206, 7.2 āśramaṃ ca mayā nīto na ca prāṇair vyayujyata //
MBh, 3, 206, 17.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 5, 70, 61.1 utsādayati yaḥ sarvaṃ yaśasā sa viyujyate /
MBh, 5, 165, 5.2 viyuktaḥ kavacenaiṣa sahajena vicetanaḥ /
MBh, 5, 165, 5.3 kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ ghṛṇī //
MBh, 6, BhaGī 2, 64.1 rāgadveṣaviyuktaistu viṣayānindriyaiścaran /
MBh, 6, BhaGī 5, 26.1 kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām /
MBh, 7, 28, 34.2 viyuktaṃ paramāstreṇa jahi pārtha mahāsuram //
MBh, 7, 162, 4.3 saṃsaktāśca viyuktāśca yodhāḥ saṃnyapatan raṇe //
MBh, 8, 52, 10.2 putrebhyaś ca mahābāho dhṛtarāṣṭro viyokṣyate //
MBh, 9, 2, 42.1 ahaṃ viyuktaḥ svair bhāgyaiḥ putraiścaiveha saṃjaya /
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 106, 21.1 yājayainaṃ viśvajitā sarvasvena viyujyatām /
MBh, 12, 149, 53.1 iṣṭadāraviyuktāśca putraśokānvitāstathā /
MBh, 12, 162, 19.2 doṣair viyuktāḥ prathitaiste grāhyāḥ pārthivena ha //
MBh, 12, 166, 8.1 svādhyāyena viyukto hi brahmavarcasavarjitaḥ /
MBh, 12, 194, 23.1 rasair viyuktaṃ vividhaiśca gandhair aśabdam asparśam arūpavacca /
MBh, 12, 196, 16.2 tadvanmūrtiviyuktaḥ sañ śarīrī nopalabhyate //
MBh, 12, 212, 7.2 te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ //
MBh, 12, 220, 3.2 putradāraiḥ sukhaiścaiva viyuktasya dhanena ca /
MBh, 12, 234, 4.2 kṛtvā buddhiṃ viyuktātmā tyakṣyāmyātmānam avyathaḥ //
MBh, 12, 258, 28.2 tadā śūnyaṃ jagat tasya yadā mātrā viyujyate //
MBh, 12, 284, 36.2 dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām //
MBh, 12, 302, 9.1 puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām /
MBh, 12, 306, 98.2 iṣṭāniṣṭaviyuktaṃ hi tasthau brahma parātparam /
MBh, 12, 306, 104.2 janmamṛtyuviyuktaṃ ca viyuktaṃ sad asacca yat //
MBh, 12, 306, 104.2 janmamṛtyuviyuktaṃ ca viyuktaṃ sad asacca yat //
MBh, 12, 315, 19.2 viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ //
MBh, 12, 317, 8.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 12, 347, 4.2 madviyogena suśroṇi viyuktā dharmasetunā //
MBh, 13, 27, 74.1 mātrā pitrā sutair dārair viyuktasya dhanena vā /
MBh, 15, 1, 23.1 yathā putraviyukto 'yaṃ na kiṃcid duḥkham āpnuyāt /
MBh, 15, 42, 5.2 teṣāṃ ca nityasaṃvāso na vināśo viyujyatām //
Manusmṛti
ManuS, 5, 91.2 nirhṛtya tu vratī pretān na vratena viyujyate //
ManuS, 7, 46.2 viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu //
ManuS, 7, 214.2 saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ //
ManuS, 9, 101.2 yathā nābhicaretāṃ tau viyuktāv itaretaram //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 12.1 prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate /
Nādabindūpaniṣat, 1, 14.1 pañcamyām atha mātrāyāṃ yadi prāṇair viyujyate /
Rāmāyaṇa
Rām, Bā, 29, 17.2 mohayitvā nayaty enaṃ na ca prāṇair viyujyate //
Rām, Bā, 33, 16.1 śanair viyujyate saṃdhyā nabho netrair ivāvṛtam /
Rām, Ay, 20, 35.1 bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ /
Rām, Ay, 24, 18.1 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
Rām, Ay, 68, 12.1 kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye /
Rām, Ay, 106, 10.2 viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva //
Rām, Ki, 6, 3.1 tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā /
Rām, Su, 9, 2.1 na rāmeṇa viyuktā sā svaptum arhati bhāminī /
Rām, Su, 24, 48.2 tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām //
Rām, Yu, 38, 31.2 niḥsaṃjñāvapyubhāvetau naiva lakṣmīr viyujyate //
Rām, Yu, 47, 87.2 jānubhyām apatad bhūmau na ca prāṇair vyayujyata //
Rām, Yu, 70, 32.1 arthena hi viyuktasya puruṣasyālpatejasaḥ /
Saundarānanda
SaundĀ, 5, 26.1 tanniścitaṃ bhīklamaśugviyuktaṃ pareṣvanāyattamahāryamanyaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 40.2 yuktāyuktaṃ ca samaṃ yuktiviyuktena madyena //
AHS, Cikitsitasthāna, 7, 63.2 smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā //
AHS, Cikitsitasthāna, 7, 71.2 madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ //
Bhallaṭaśataka
BhallŚ, 1, 31.2 malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 19, 149.1 rātrau rātrau sametānāṃ viyuktānāṃ divā divā /
BKŚS, 20, 366.2 nidrāhārābhilāṣābhyāṃ saptarātraṃ viyujyate //
Daśakumāracarita
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 2, 1, 29.1 sa ca tadduhitary ambālikāyām abalāratnasamākhyātāyām atimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat //
Divyāvadāna
Divyāv, 10, 35.1 dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti //
Divyāv, 19, 142.1 te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti //
Harṣacarita
Harṣacarita, 1, 257.1 sa bāla eva balavato vidher vaśād upasaṃpannayā vyayujyata jananyā //
Kirātārjunīya
Kir, 2, 49.1 madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā /
Kumārasaṃbhava
KumSaṃ, 5, 26.2 parasparākrandini cakravākayoḥ puro viyukte mithune kṛpāvatī //
Kāmasūtra
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 6, 4, 17.7 dārair viyuktaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 971.2 aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu //
Laṅkāvatārasūtra
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
Liṅgapurāṇa
LiPur, 1, 85, 184.2 yasya yena viyuñjīta kāryeṇa tu viśeṣataḥ //
Matsyapurāṇa
MPur, 55, 31.1 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām /
MPur, 60, 45.3 na viyukto bhavedrājannavārbudaśatatrayam //
MPur, 71, 8.1 lakṣmyā viyujyate deva na kadācidyathā bhavān /
MPur, 71, 8.2 tathā kalatrasambandho deva mā me viyujyatām //
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
Meghadūta
Megh, Uttarameghaḥ, 41.2 avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 14.1 viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.15 viyuktasyaiva ca saṃyoga upadiśyate /
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
Suśrutasaṃhitā
Su, Sū., 25, 33.2 mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit //
Su, Sū., 31, 21.2 balavantam api prāṇair viyuñjanti na saṃśayaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.18 sarūpavirūpapariṇāmābhyām na kadācid api viyujyata ityarthaḥ /
Tantrākhyāyikā
TAkhy, 2, 10.1 bhavān ito mayā viyuktaḥ //
TAkhy, 2, 13.1 atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 24.2 tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam //
Viṣṇusmṛti
ViSmṛ, 22, 86.2 nirhṛtya tu vratī pretān na vratena viyujyate //
Yājñavalkyasmṛti
YāSmṛ, 3, 82.2 aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate //
Abhidhānacintāmaṇi
AbhCint, 1, 69.2 kārakādyaviparyāso vibhramādiviyuktatā //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 20.2 janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ //
BhāgPur, 3, 5, 47.2 sarve viyuktāḥ svavihāratantraṃ na śaknumas tat pratihartave te //
BhāgPur, 3, 28, 34.2 autkaṇṭhyabāṣpakalayā muhur ardyamānas tac cāpi cittabaḍiśaṃ śanakair viyuṅkte //
Bhāratamañjarī
BhāMañj, 6, 39.1 saṃyuktaṃ vā viyuktaṃ vā nityaṃ dehena dehinam /
BhāMañj, 10, 16.1 bandhumittraviyuktānāṃ bhūtayo hi viḍambanāḥ /
BhāMañj, 13, 947.2 yogyā bandhuviyuktānāṃ na sahe duḥkhināṃ giraḥ //
Garuḍapurāṇa
GarPur, 1, 68, 43.2 anyatra dīrghācipiṭatryaśrādyaguṇair viyuktācca //
Kathāsaritsāgara
KSS, 2, 2, 197.1 te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Tantrāloka
TĀ, 1, 68.2 bahuśaktitvam apyasya tacchaktyaivāviyuktatā //
TĀ, 3, 67.2 kaulikī sā parā śaktir aviyukto yayā prabhuḥ //
TĀ, 3, 121.2 anyonyamaviyuktau tau svatantrāvapyubhau sthitau //
TĀ, 16, 245.1 jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati /
Mugdhāvabodhinī
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
RRSṬīkā zu RRS, 9, 56.3, 4.0 etadyantraṃ pāradasya hiṅgulād viyujyordhvapātratala ākṛṣṭikaraṃ syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 125.1 tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit /
SkPur (Rkh), Revākhaṇḍa, 26, 161.2 yathā tvaṃ devi lalite na viyuktāsi śambhunā //
SkPur (Rkh), Revākhaṇḍa, 159, 9.2 yātanābhirviyuktānāmanekāṃ jīvasantatim //
SkPur (Rkh), Revākhaṇḍa, 159, 41.2 aṣṭame māsyato garbho jātaḥ prāṇairviyujyate //
SkPur (Rkh), Revākhaṇḍa, 209, 167.2 evamukte nipatito dhuryaḥ prāṇairvyayujyata /
SkPur (Rkh), Revākhaṇḍa, 221, 16.1 śikṣākṣaraviyukteyaṃ vāṇī me stauti kiṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 221, 21.2 viyuktaḥ sarvadoṣaistvaṃ yāsyase padamuttamam //