Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Pañcārthabhāṣya
Kathāsaritsāgara
Kālikāpurāṇa
Ānandakanda
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 38, 18.1 tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ /
MBh, 1, 65, 29.1 mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat /
MBh, 1, 119, 43.69 pothayāmāsa tān sarvān kāṃścit prāṇair vyayojayat /
MBh, 3, 31, 36.1 saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ /
MBh, 3, 70, 39.2 vimuktaḥ kalinā rājan rūpamātraviyojitaḥ //
MBh, 5, 197, 11.1 tataḥ punar anīkāni vyayojayata buddhimān /
MBh, 7, 122, 69.2 virathān vihvalāṃścakre na tu prāṇair vyayojayat //
MBh, 7, 156, 17.1 tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ /
MBh, 8, 59, 44.2 vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtāṃ vara //
MBh, 10, 8, 105.2 vyayojayata khaḍgena prāṇair dvijavaro narān //
MBh, 10, 16, 32.2 viyojitaśca maṇinā nyāsitaścāyudhaṃ bhuvi //
Rāmāyaṇa
Rām, Ay, 47, 19.1 nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ /
Rām, Yu, 57, 76.2 kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya //
Rām, Yu, 98, 12.2 yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ //
Rām, Utt, 47, 4.1 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ /
Saundarānanda
SaundĀ, 5, 51.2 vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 92.1 tailvakaṃ pavanajanmani jvare yojayet trivṛtayā viyojitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 78.2 tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ //
Daśakumāracarita
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
DKCar, 2, 4, 107.0 yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti //
Kūrmapurāṇa
KūPur, 2, 44, 20.2 viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 185.0 udvegakaro nāma yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati //
Kathāsaritsāgara
KSS, 3, 1, 82.1 rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ /
Kālikāpurāṇa
KālPur, 54, 13.2 sthāpayetpadmamadhye tu taddhastaṃ na viyojayet //
Ānandakanda
ĀK, 2, 8, 185.2 guñjāpiṇyākavahnīnāṃ pratikarṣaṃ viyojayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
Rasārṇavakalpa
RAK, 1, 361.1 gandhapāṣāṇagandhena āyasena viyojayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 11.3 tenāsmākaṃ hṛtaṃ sarvaṃ dhanaratnairviyojitāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 7.2 viyojitāḥ putradāraistvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 7.3 tena devagaṇāḥ sarve dhanaratnair viyojitāḥ //