Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mukundamālā
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 6.1 nāntarā vyāharen na cāntarā viramet //
BaudhDhS, 3, 9, 7.1 athāntarā vyāhared athāntarā viramet triḥ prāṇān āyamya vṛttāntād evārabheta //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 8.0 na cāntarā viramet //
JaimGS, 2, 8, 9.0 athāntarā vyāhared athāntarā viramet //
Kauśikasūtra
KauśS, 14, 5, 18.1 saptakṛtvo varṣeṇa virata ā prātarāśam //
KauśS, 14, 5, 41.1 viramya mārute śīghre pratyārambho vibhāṣitaḥ /
KauśS, 14, 5, 41.2 sarveṇāpararātreṇa viramya pratyārambho na vidyate //
Kaṭhopaniṣad
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 4, 3, 6.0 sa yāvad ūrdhvabāhuḥ parāvidhyat tāvati vyaramata //
Mānavagṛhyasūtra
MānGS, 2, 16, 5.1 etena dharmeṇa caturo māsān sarpabaliṃ hṛtvā viramati //
Pāraskaragṛhyasūtra
PārGS, 2, 12, 3.0 sāvitrīṃ caturanudrutya viratāḥ sma iti prabrūyuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 3.2 gate 'dhvany uttamaṃ samāpayitvā viramet //
SVidhB, 2, 6, 10.2 nānāgatāyāṃ viramet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 4.0 darśapūrṇamāsābhyāṃ yāvajjīvaṃ yajeta triṃśataṃ vā varṣāṇi jīrṇo vā viramed ity eke //
Vasiṣṭhadharmasūtra
VasDhS, 21, 30.1 nāstikaḥ kṛcchraṃ dvādaśarātraṃ caritvā viramen nāstikyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 2.0 taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ vā viramet //
ĀpDhS, 1, 11, 32.0 muhūrtaṃ virate vāte //
ĀpDhS, 1, 18, 8.0 vṛttiṃ prāpya viramet //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 21, 4.0 vṛttiṃ prāpya viramet //
ĀpDhS, 2, 8, 14.0 atithiṃ nirākṛtya yatra gate bhojane smaret tato viramyopoṣya //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 9.4 tad yat tāvad evābhaviṣyad atra haivaiṣa vyaraṃsyata /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 16.0 viratāḥ sma bho 3 ity uktvā yathārtham //
Buddhacarita
BCar, 2, 33.2 śame 'bhireme virarāma pāpādbheje damaṃ saṃvibabhāja sādhūn //
Carakasaṃhitā
Ca, Sū., 6, 32.2 grīṣmakāle niṣeveta maithunādvirato naraḥ //
Ca, Sū., 7, 36.1 ucitādahitāddhīmān kramaśo viramennaraḥ /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Mahābhārata
MBh, 1, 1, 193.5 evam uktvā ca rājānaṃ saṃjayo virarāma ha /
MBh, 1, 2, 6.11 taṃ kṣamasveti siṣidhustataḥ sa virarāma ha //
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 51, 20.3 satraṃ te viramatvetat svasti mātṛkulasya naḥ //
MBh, 1, 71, 57.5 etāvad uktvā vacanaṃ virarāma sa bhārgavaḥ /
MBh, 1, 151, 25.109 etāvad uktvā vacanaṃ brāhmaṇo virarāma ha //
MBh, 1, 215, 11.39 etāvad uktvā vacanaṃ virarāma sa pārthivaḥ /
MBh, 1, 225, 15.2 ahāni pañca caikaṃ ca virarāma sutarpitaḥ //
MBh, 2, 36, 1.2 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ /
MBh, 3, 134, 19.4 etāvad uktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ /
MBh, 3, 158, 13.3 virarāma mahātejās tam evārthaṃ vicintayan //
MBh, 3, 213, 10.2 vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt //
MBh, 3, 222, 8.1 evam uktvā satyabhāmā virarāma yaśasvinī /
MBh, 3, 280, 8.2 evam uktvā dyumatseno virarāma mahāmanāḥ /
MBh, 4, 2, 27.4 vākyaṃ tadāsau virarāma bhūyo nṛpo 'paraṃ bhrātaram ābabhāṣe //
MBh, 4, 15, 37.1 śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā /
MBh, 5, 37, 45.1 yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ /
MBh, 5, 146, 26.1 virarāmaivam uktvā tu viduro dīnamānasaḥ /
MBh, 5, 182, 16.2 tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram //
MBh, 7, 159, 27.2 upāramata pāṇḍūnāṃ viratā hi varūthinī //
MBh, 8, 26, 62.1 virama virama karṇa katthanād atirabhaso 'syati cāpy ayuktavāk /
MBh, 8, 26, 62.1 virama virama karṇa katthanād atirabhaso 'syati cāpy ayuktavāk /
MBh, 8, 68, 32.1 ity evam uktvā virarāma śalyo duryodhanaḥ śokaparītacetāḥ /
MBh, 9, 31, 21.2 etāvad uktvā vacanaṃ virarāma janādhipaḥ //
MBh, 9, 55, 5.2 evam uktvā sa duḥkhārto virarāma janādhipaḥ //
MBh, 11, 5, 17.3 na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe //
MBh, 12, 6, 1.2 etāvad uktvā devarṣir virarāma sa nāradaḥ /
MBh, 12, 48, 9.2 ihedānīṃ tato rāmaḥ karmaṇo virarāma ha //
MBh, 12, 104, 9.2 viramecchuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet //
MBh, 12, 125, 33.1 bhavattapovighāto vā yena syād virame tataḥ /
MBh, 12, 161, 27.1 virematustu tad vākyam uktvā tāvaśvinoḥ sutau /
MBh, 12, 161, 39.2 tato vacaḥ saṃgrahavigraheṇa proktvā yavīyān virarāma bhīmaḥ //
MBh, 12, 165, 3.1 brahmavarcasahīnasya svādhyāyaviratasya ca /
MBh, 12, 232, 31.2 etasminnirato mārge viramenna vimohitaḥ //
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 323, 39.1 ekastu śabdo 'virataḥ śruto 'smābhir udīritaḥ /
MBh, 13, 21, 10.3 uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca //
MBh, 13, 32, 32.2 yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ //
MBh, 13, 132, 8.1 prāṇātipātād viratāḥ śīlavanto dayānvitāḥ /
MBh, 13, 132, 24.1 śaṭhapralāpād viratā viruddhaparivarjakāḥ /
MBh, 14, 2, 9.2 virarāma mahātejāstam uvāca yudhiṣṭhiraḥ //
MBh, 14, 60, 40.1 evam uktvā tataḥ kuntī virarāma mahādyute /
Manusmṛti
ManuS, 4, 97.2 viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam //
Rāmāyaṇa
Rām, Bā, 18, 19.2 virarāma mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 33, 19.1 evam uktvā mahātejā virarāma mahāmuniḥ /
Rām, Bā, 49, 25.2 nivedya virarāmātha viśvāmitro mahāmuniḥ //
Rām, Bā, 58, 23.2 virarāma mahātejā ṛṣimadhye mahāmuniḥ //
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 98, 40.1 evam uktvā tu virate rāme vacanam arthavat /
Rām, Ki, 29, 25.2 caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ //
Rām, Su, 29, 10.1 virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ /
Rām, Su, 34, 30.2 śrotuṃ punastasya vaco 'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā //
Rām, Utt, 2, 26.2 tasmāt te viramāmyadya putram ātmasamaṃ guṇaiḥ /
Rām, Utt, 98, 6.2 viremuste tato dūtāstvara rājann iti bruvan //
Saundarānanda
SaundĀ, 12, 6.2 mṛṣṭādapathyād virato jijīviṣurivāturaḥ //
Amaruśataka
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 94.2 tāvad eva virantavyaṃ madyād ātmavatā sadā //
Bodhicaryāvatāra
BoCA, 8, 87.2 parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam //
BoCA, 10, 31.2 viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 13.1 viratāyāṃ tatas tasyāṃ purāṇārkarucāv iva /
BKŚS, 23, 63.2 na virantuṃ na vā rantum asāv aśakad ākulaḥ //
Daśakumāracarita
DKCar, 2, 4, 22.0 tadviramya karmaṇo 'smānmalīmasātkimalamasi pratipadyāsmānāryavṛttyā vartitum iti //
Divyāvadāna
Divyāv, 1, 209.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 210.0 nāhaṃ tasya vacanena viramāmi //
Divyāv, 1, 212.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 226.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 253.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 267.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 320.0 viramāsmādasaddharmāt //
Divyāv, 1, 342.0 viramāsmādasaddharmāt //
Divyāv, 1, 358.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 372.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 17, 108.1 viramantu tasmāt tarhi bhikṣavaḥ //
Harṣacarita
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 5, 24.2 nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ //
Kir, 9, 10.2 saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī //
Kir, 12, 32.1 iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade /
Kir, 13, 69.1 ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ /
Kir, 14, 62.1 jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā /
Kumārasaṃbhava
KumSaṃ, 3, 47.1 kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ /
Kāmasūtra
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
Kāvyālaṃkāra
KāvyAl, 6, 62.1 sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt /
Kūrmapurāṇa
KūPur, 1, 14, 33.1 evamuktvā tu viprarṣirvirarāma taponidhiḥ /
KūPur, 2, 44, 53.2 etāvaduktvā bhagavān virarāma janārdanaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 39.3 virarāmeti saṃstutvā brahmaṇā sahito hariḥ //
LiPur, 1, 64, 112.1 satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ /
LiPur, 2, 18, 64.1 bhasmācchannaiḥ svayaṃ channo virarāma viśāṃpate /
Matsyapurāṇa
MPur, 48, 34.2 antarvatnyasmi te bhrāturjyeṣṭhasya tu viramyatām //
MPur, 139, 22.2 ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ //
MPur, 140, 82.2 virarāma sahasrākṣaḥ pūjayāmāsa ceśvaram /
MPur, 146, 55.1 tvatprasādena bhagavannityuktvā virarāma saḥ /
MPur, 146, 68.1 virarāma yadā naivaṃ vajrāṅgamahiṣī tadā /
MPur, 150, 145.1 viratānāṃ raṇādasmātkruddhaḥ prāṇānhariṣyati /
MPur, 154, 16.1 viremuramarāḥ stutvā brahmāṇamavikāriṇam /
MPur, 154, 175.1 ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt /
MPur, 157, 8.3 viramyatām atikleśāt tapaso'smānmadājñayā //
Suśrutasaṃhitā
Su, Cik., 24, 97.1 ucitādapyahitāt kramaśo viramet hitamanucitam apyāseveta kramaśo na caikāntataḥ pādahīnāt //
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 20.2 satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ //
ViPur, 3, 18, 64.2 tayaiva tanvyā virato vivāhārambhato nṛpaḥ //
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 3, 33.1 naivam atisāhasādhyavasāyinī bhavatī bhavet yuktā sā tasmād anumaraṇanirbandhād virarāma //
ViPur, 5, 19, 2.2 brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ //
ViPur, 5, 20, 41.2 nāgarastrīsamūhaśca draṣṭuṃ na virarāma tam //
Śatakatraya
ŚTr, 1, 27.1 prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ /
ŚTr, 1, 81.2 sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ //
ŚTr, 2, 64.1 bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te /
ŚTr, 2, 64.1 bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te /
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
ŚTr, 2, 69.1 viramata budhā yoṣitsaṅgāt sukhāt kṣaṇabhaṅgurāt kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam /
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 34.2 pade pade kā virameta tatpadāc calāpi yacchrīrna jahāti karhicit //
BhāgPur, 2, 2, 16.2 ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt //
BhāgPur, 3, 9, 26.3 yāvan manovacaḥ stutvā virarāma sa khinnavat //
BhāgPur, 3, 15, 18.2 kolāhalo viramate 'ciramātram uccair bhṛṅgādhipe harikathām iva gāyamāne //
BhāgPur, 4, 4, 1.2 etāvad uktvā virarāma śaṅkaraḥ patnyaṅganāśaṃ hy ubhayatra cintayan /
BhāgPur, 4, 19, 35.1 kraturviramatāmeṣa deveṣu duravagrahaḥ /
BhāgPur, 4, 20, 26.2 kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā //
BhāgPur, 11, 18, 26.2 asaktacitto viramed ihāmutracikīrṣitāt //
Bhāratamañjarī
BhāMañj, 1, 700.1 sarve praṇāmamityuktvā virarāma śanairguruḥ /
BhāMañj, 1, 981.2 tataḥ sa maraṇāyāsādvirarāma munīśvaraḥ //
BhāMañj, 1, 1008.1 vaśiṣṭhasyeti vacasā viratastrijagatkṣayāt /
BhāMañj, 1, 1010.1 tadvākyādvirataḥ satrādyajñavahniṃ parāśaraḥ /
BhāMañj, 5, 39.1 ityuktvā drupado rājā virarāma dhiyā nidhiḥ /
BhāMañj, 5, 426.3 viṣṇoḥ śakrasya vā dhāmni dhyātveti virarāma saḥ //
BhāMañj, 5, 633.1 tasmātsamarasaṃmardādvirato vismito 'tha saḥ /
BhāMañj, 13, 125.2 virarāma samālokya gāḍhaśokaṃ yudhiṣṭhiram //
BhāMañj, 13, 164.2 ityuktvā virate kṛṣṇe tamapṛcchadyudhiṣṭhiraḥ //
BhāMañj, 13, 281.2 tacchāsanam anādṛtya saṃnyāsavirato 'bhavat //
BhāMañj, 13, 349.3 vibhedya pātayāmātyānityuktvā virarāma saḥ //
BhāMañj, 13, 645.1 ityuktvā virate gṛdhre gomāyuḥ punarabravīt /
BhāMañj, 13, 905.1 niśamyaitatsahasrākṣo virato 'marṣasāhasāt /
BhāMañj, 13, 1012.1 viratā brahmaṇo vākyādbrahmahatyā sureśvaram /
BhāMañj, 13, 1264.2 kimatra manyase yuktamityuktvā virarāma saḥ //
BhāMañj, 14, 49.2 prayataḥ prāpnuhītyuktvā virarāma munīśvaraḥ //
BhāMañj, 14, 87.2 ityuktvā jñānasarvasvaṃ virarāma janārdanaḥ //
Gītagovinda
GītGov, 12, 14.2 mīlitalajjitam iva nayanam tava virama visṛja ratikhedam //
Kathāsaritsāgara
KSS, 1, 1, 43.2 ityuktvā virate śaṃbhau devī kopākulābravīt //
KSS, 1, 1, 62.1 ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt /
KSS, 1, 2, 24.2 ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam //
KSS, 1, 7, 22.1 evamuktvā svavṛttāntaṃ virate śarvavarmaṇi /
KSS, 2, 6, 88.1 evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate /
KSS, 3, 1, 95.1 ity uktvā virate tasmin baddhāśaṅke rumaṇvati /
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 3, 31.1 ityuktvā virate rājñi śrutorvaśyanurāgayā /
KSS, 3, 4, 65.1 ityuktvā virate tatra tasminyaugandharāyaṇe /
KSS, 3, 4, 316.2 tadgaccha siddhyai visrabdhamityuktvā virarāma vāk //
KSS, 4, 2, 121.1 eṣa me tattvasaṃkṣepa ityuktvā virate mayi /
KSS, 4, 2, 123.2 iti vāksudhayā sā mām ānandya viratābhavat //
KSS, 4, 3, 75.1 ityuktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
Mukundamālā
MukMā, 1, 8.1 sarasijanayane saśaṅkhacakre murabhidi mā virameha citta rantum /
Mātṛkābhedatantra
MBhT, 8, 10.2 ata eva hi deveśi viratā bhava pārvati //
Rasaratnasamuccaya
RRS, 1, 64.1 taṃ dṛṣṭvā lajjitaḥ śambhurvirataḥ suratāttadā /
RRS, 8, 55.1 drute vahnisthite lohe viramyāṣṭanimeṣakam /
Rasendracūḍāmaṇi
RCūM, 4, 77.1 drute vahnisthite lauhe viramyāṣṭanimeṣakam /
RCūM, 15, 7.1 taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā /
Skandapurāṇa
SkPur, 10, 38.3 virarāma mahātejā jagāma ca yathāgatam //
SkPur, 12, 2.2 jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 12.0 viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 2.2 ārabhya vighnavihitā viramanti madhyāḥ //
Ānandakanda
ĀK, 1, 25, 75.2 drute vahnisthite lohe viramyāṣṭanimeṣakam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 42.2 ity uktvā virarāmātha sanakaḥ pratyuvāca tam //
GokPurS, 11, 63.2 ity uktvā māṃ nabhovāṇī virarāma dvijottama //
Haribhaktivilāsa
HBhVil, 3, 83.3 smṛtir yathā na viramed api saṃsaratām iha //
Haṃsadūta
Haṃsadūta, 1, 85.2 tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhā kṣaṇamapi na rādhā viramati //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 55.2, 3.0 aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 69.1 gāyatrīpāṭhamātrāṃśca vikarmaviratān sadā /
SkPur (Rkh), Revākhaṇḍa, 218, 40.2 taṃ kṣamasveti jagadus tataḥ sa virarāma ha //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 19, 16.0 agnīṣomā haviṣa ity ardharce yājyāyā viramaty ā vasāhomāt //