Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 21.2 saptarṣayo dīptimanto virājante yathā divi //
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 88, 6.2 virājante 'calendrasya deśā dhātuvibhūṣitāḥ //
Rām, Ay, 90, 14.2 virājaty udgataskandhaḥ kovidāradhvajo rathe //
Rām, Ay, 93, 21.1 mahārajatavāsobhyām asibhyāṃ ca virājitām /
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Ār, 16, 3.2 virarāja mahābāhuś citrayā candramā iva /
Rām, Ār, 40, 15.2 indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ //
Rām, Ār, 40, 21.1 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ /
Rām, Ār, 46, 11.1 prākāreṇa parikṣiptā pāṇḍureṇa virājitā /
Rām, Ār, 67, 7.1 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa /
Rām, Ki, 1, 10.2 saṃsaktaśikharāḥ śailā virājanti mahādrumaiḥ //
Rām, Ki, 3, 16.2 khaḍgāv etau virājete nirmuktabhujagāv iva //
Rām, Ki, 17, 3.2 naṣṭacandram iva vyoma na vyarājata bhūtalam //
Rām, Ki, 39, 47.2 sthāpitaḥ parvatasyāgre virājati savedikaḥ //
Rām, Ki, 39, 49.2 jātarūpamayī divyā virājati savedikā //
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 3, 20.2 sa mahāpatham āsthāya muktāpuṣpavirājitam //
Rām, Su, 5, 14.1 virājamānaṃ vapuṣā gajāśvarathasaṃkulam /
Rām, Su, 5, 38.2 virarājātha tad veśma raśmimān iva raśmibhiḥ //
Rām, Su, 6, 11.1 puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiśca vivardhamānam /
Rām, Su, 7, 19.1 maṇisopānavikṛtāṃ hemajālavirājitām /
Rām, Su, 7, 37.1 sā tasya śuśubhe śālā tābhiḥ strībhir virājitā /
Rām, Su, 7, 40.2 prabhāvarṇaprasādāśca virejustatra yoṣitām //
Rām, Su, 8, 23.1 muktāmaṇivicitreṇa kāñcanena virājatā /
Rām, Su, 8, 32.2 virarāja vimānaṃ tannabhastārāgaṇair iva //
Rām, Su, 45, 6.1 virājamānaṃ pratipūrṇavastunā sahemadāmnā śaśisūryavarcasā /
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 47, 2.1 bhrājamānaṃ mahārheṇa kāñcanena virājatā /
Rām, Su, 64, 13.2 āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ //
Rām, Yu, 4, 74.1 virarāja samīpasthaṃ sāgarasya tu tad balam /
Rām, Yu, 53, 23.1 śroṇīsūtreṇa mahatā mecakena virājitaḥ /
Rām, Yu, 57, 22.1 triśirā ratham āsthāya virarāja dhanurdharaḥ /
Rām, Yu, 57, 26.1 sa kāñcanavicitreṇa kirīṭena virājatā /
Rām, Yu, 57, 29.1 gṛhītvā prāsam ulkābhaṃ virarāja narāntakaḥ /
Rām, Yu, 57, 31.2 virarāja gadāpāṇiḥ kubera iva saṃyuge //
Rām, Yu, 57, 34.1 te virejur mahātmānaḥ kumārāḥ sūryavarcasaḥ /
Rām, Yu, 58, 45.2 virājamānāṃ vapuṣā śatruśoṇitarañjitām //
Rām, Yu, 59, 17.2 śatakratudhanuḥprakhyaṃ dhanuścāsya virājate //
Rām, Yu, 108, 19.2 śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā //
Rām, Yu, 116, 31.2 virājamānaṃ vapuṣā rathenātirathaṃ tadā //
Rām, Utt, 72, 2.2 jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm //