Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 354.2 rājanvirājase puṇyaiḥ kenāsi tapasā samaḥ //
BhāMañj, 1, 372.2 vyarājantorjitotsāhāḥ pañca sūryā ivoditāḥ //
BhāMañj, 1, 680.1 tasya mūrdhni sitacchatraṃ virarāja śaśiprabham /
BhāMañj, 1, 1024.2 virejurbhūbhṛtāṃ dhuryāścandanāgurudhūpitāḥ //
BhāMañj, 1, 1069.1 kṛṣṇā tataḥ kaṭākṣāṃśunīlotpalavirājitam /
BhāMañj, 5, 115.1 virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām /
BhāMañj, 5, 325.1 sanīlamaṇipīṭhāgranyastapādo vyarājata /
BhāMañj, 5, 328.2 sevyamāna iva sphāratārahāro vyarājata //
BhāMañj, 7, 12.1 virarāja rathe tasya śātakaumbhaḥ kamaṇḍaluḥ /
BhāMañj, 7, 506.2 virejatuḥ sphuliṅgaughaiḥ kīṭaratnairivācalau //
BhāMañj, 7, 615.1 virejustānyanīkāni dīpaiḥ khaḍgeṣu bimbitaiḥ /
BhāMañj, 7, 666.1 agnikuṇḍopamānābhyāṃ kuṇḍalābhyāṃ virājitam /
BhāMañj, 8, 198.1 atha śakrasutaḥ kopāddivyaratnavirājitam /
BhāMañj, 13, 4.1 diṣṭyā virājase rājankuśalī nihatāhitaḥ /
BhāMañj, 13, 259.1 śṛṇu putra yathā rājye virājante nareśvarāḥ /
BhāMañj, 13, 276.2 prajāhito 'pramattaśca rājā rājye virājate //
BhāMañj, 13, 377.1 so 'yaṃ virājate vīrastejasā kṛtamaṇḍalaḥ /