Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Narmamālā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śāktavijñāna
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 3, 1, 7.0 indro viśvaṃ virājatīty ekapadā //
Aitareyabrāhmaṇa
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
Atharvaveda (Paippalāda)
AVP, 1, 11, 5.2 yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca //
AVP, 1, 77, 4.1 aṃhomucaṃ vṛṣabhaṃ yajñiyānāṃ virājantaṃ prathamam adhvarāṇām /
Atharvaveda (Śaunaka)
AVŚ, 1, 29, 6.2 yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca //
AVŚ, 3, 12, 6.1 ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn /
AVŚ, 11, 5, 16.2 prajāpatir virājati virāḍ indro 'bhavad vaśī //
AVŚ, 14, 1, 64.2 anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke virāja //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 22.2 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.6 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
BhārGS, 2, 3, 5.1 ṛtena sthūṇāvadhiroha vaṃśogro virājannapasedha śatrūn /
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 12.2 vātajūto yo abhirakṣatu tmanā prajāḥ piparti bahudhā virājatīti //
Chāndogyopaniṣad
ChU, 2, 16, 2.2 virājati prajayā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.9 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānām /
HirGS, 1, 27, 7.1 ṛtena sthūṇāvadhiroha vaṃśordhvo virājannapasedha śatrūn /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.4 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā /
Jaiminīyabrāhmaṇa
JB, 1, 37, 1.0 atra vai brahma na virājaty anātham aparāyaṇam anuttaram //
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
Kauśikasūtra
KauśS, 13, 6, 2.5 yathā devo divi stanayan virājati yathā varṣaṃ varṣakāmāya varṣati /
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 3.1 prāñcaṃ vaṃśaṃ samāropayaty ṛtena sthūṇām adhiroha vaṃśogro virājann upasedha śatrūn /
KāṭhGS, 28, 4.7 jīvaputrā patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
Kāṭhakasaṃhitā
KS, 20, 11, 15.0 virāḍ asi dakṣiṇā dig iti tasmād eṣā diśāṃ virājati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 2.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājati //
MS, 1, 6, 1, 7.1 triṃśaddhāmā virājati vāk pataṃgāya hūyate /
MS, 2, 7, 8, 3.2 vi nākam akśat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
MS, 2, 7, 14, 8.2 sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ rayim //
Pañcaviṃśabrāhmaṇa
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 8.1 triṃśaddhāma virājati vāk pataṅgāya dhīyate /
VSM, 12, 3.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
VSM, 12, 109.2 sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ kratum //
VSM, 12, 117.2 samrāḍ eko virājati //
Vārāhagṛhyasūtra
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 1.2 ātmānaṃ caiva sarvatra yaḥ paśyet sa vai brahmā nākapṛṣṭhe virājati //
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
ŚBM, 6, 7, 2, 4.7 tasyā eṣa vyuṣṭiṃ virājann anūdeti //
Ṛgveda
ṚV, 1, 188, 4.2 yatrādityā virājatha //
ṚV, 1, 188, 6.1 surukme hi supeśasādhi śriyā virājataḥ /
ṚV, 10, 159, 6.2 yathāham asya vīrasya virājāni janasya ca //
ṚV, 10, 174, 5.2 yathāham eṣām bhūtānāṃ virājāni janasya ca //
Ṛgvedakhilāni
ṚVKh, 2, 11, 3.2 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā //
Avadānaśataka
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 3, 7.6 dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 7, 6.2 dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.5 adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
AvŚat, 22, 1.5 dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
Buddhacarita
BCar, 3, 19.2 strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni //
BCar, 5, 52.2 virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva //
BCar, 5, 54.2 upaguhya parasparaṃ virejurbhujapāśaistapanīyaparihāryaiḥ //
BCar, 5, 60.2 animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ //
BCar, 9, 11.2 virejatustasya ca saṃnikarṣe punarvasū yogagatāvivendoḥ //
Lalitavistara
LalVis, 3, 49.1 yathā ca māyā pratirūpabhājanaṃ yathāryasattvaḥ paramaṃ virājate /
LalVis, 6, 48.10 tadyathāpi nāma dvinirdhāntaṃ suvarṇaṃ kuśalena karmakāreṇa supariniṣṭhitamapagatakācadoṣam evaṃ tasmin samaye sa kūṭāgāro virājate sma /
LalVis, 7, 33.8 vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma /
Mahābhārata
MBh, 1, 26, 25.2 vyarājañśākhinastatra sūryāṃśupratirañjitāḥ //
MBh, 1, 55, 30.1 pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā /
MBh, 1, 64, 9.2 virejuḥ pādapāstatra vicitrakusumāmbarāḥ //
MBh, 1, 115, 21.4 pāṇḍuputrā vyarājanta pañca saṃvatsarā iva /
MBh, 1, 177, 15.5 āsaneṣu virājante āśām āgastyam āśritāḥ //
MBh, 1, 181, 36.2 kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ /
MBh, 1, 192, 7.68 tad etan naragarbheṇa pāṇḍareṇa virājate /
MBh, 1, 192, 7.101 agnayaśca virājante śastrāṇi kavacāni ca /
MBh, 1, 212, 1.389 pārthaḥ subhadrāsahito virarāja mahārathaḥ /
MBh, 2, 10, 5.3 saha patnyā mahārāja ṛddhyā saha virājate /
MBh, 2, 11, 60.1 etasmāt kāraṇāt pārtha hariścandro virājate /
MBh, 3, 54, 3.1 kanakastambharuciraṃ toraṇena virājitam /
MBh, 3, 61, 35.2 virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ //
MBh, 3, 66, 7.1 pratipatkaluṣevendor lekhā nāti virājate /
MBh, 3, 82, 62.1 vimalāśokam āsādya virājati yathā śaśī /
MBh, 3, 82, 109.2 virājati yathā soma ṛṇair mukto yudhiṣṭhira //
MBh, 3, 82, 139.2 sarasvatyām upaspṛśya vimānastho virājate //
MBh, 3, 83, 6.2 virajaṃ tīrtham āsādya virājati yathā śaśī //
MBh, 3, 83, 59.2 abhigamya mahādevaṃ virājati yathā śaśī //
MBh, 3, 128, 18.1 eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate /
MBh, 3, 146, 67.2 lāṅgūlenordhvagatinā dhvajeneva virājitam //
MBh, 3, 155, 59.2 virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva //
MBh, 3, 155, 60.2 apaśyan bhramarārāvān mañjarībhir virājitān //
MBh, 3, 165, 15.1 tataḥ prāyām ahaṃ tena syandanena virājatā /
MBh, 3, 179, 12.2 grahanakṣatrasaṃghaiś ca somena ca virājitāḥ //
MBh, 3, 186, 98.1 tataḥ paśyāmi gaganaṃ candrasūryavirājitam /
MBh, 3, 275, 52.1 puṣpakeṇa vimānena khecareṇa virājatā /
MBh, 3, 287, 16.2 brāhmaṇānāṃ namaskāraiḥ sūryo divi virājate //
MBh, 3, 293, 6.2 mṛṣṭakuṇḍalayuktena vadanena virājatā //
MBh, 4, 10, 3.2 virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam //
MBh, 4, 31, 6.2 khadyotair iva saṃyuktam antarikṣaṃ vyarājata //
MBh, 4, 59, 11.2 antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi //
MBh, 4, 61, 28.2 dhvajena sarvān abhibhūya śatrūn sa hemajālena virājamānaḥ //
MBh, 5, 35, 54.2 akṛcchrāt sukham āpnoti sarvatra ca virājate //
MBh, 5, 45, 1.3 tad vai devā upāsante yasmād arko virājate /
MBh, 5, 137, 14.2 tam ailavilam āsādya dharmarājo vyarājata //
MBh, 6, 48, 50.2 virarāja raṇe rājan sapuṣpa iva kiṃśukaḥ //
MBh, 6, 53, 29.2 raktokṣitā ghorarūpā virejur dānavā iva //
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 6, 68, 18.3 virarāja tadā rājaṃstatra tatra raṇāṅgaṇam //
MBh, 6, 68, 19.2 virejuḥ samare rājan grahā iva nabhastale //
MBh, 6, 76, 14.2 sthitāni nāgāśvapadātimanti virejur ājau tava rājan balāni //
MBh, 6, 78, 9.2 mahatā meghanādena rathenāti virājata //
MBh, 6, 83, 29.3 nistriṃśāśca vyarājanta vimalāmbarasaṃnibhāḥ //
MBh, 6, 92, 27.1 prapatanta sma te vīrā virejur bharatarṣabha /
MBh, 6, 92, 48.2 tailadhautā vyarājanta nirmuktabhujagopamāḥ //
MBh, 6, 98, 11.1 tābhyāṃ muktāḥ śarā rājann antarikṣe virejire /
MBh, 6, 98, 31.1 gajamadhyam anuprāptaḥ pāṇḍavaśca vyarājata /
MBh, 6, 106, 34.2 vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva //
MBh, 6, 112, 37.2 virejur vasudhāṃ prāpya vikīrṇā iva parvatāḥ //
MBh, 6, 112, 97.3 arjunaṃ ca raṇe rājan yodhayan sa vyarājata //
MBh, 7, 12, 22.1 tato rukmaratho rājann arkeṇeva virājatā /
MBh, 7, 22, 9.2 vahamānā vyarājanta matsyasyāmitraghātinaḥ //
MBh, 7, 33, 20.2 pārśvataḥ sindhurājasya vyarājanta mahārathāḥ //
MBh, 7, 35, 29.1 cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ /
MBh, 7, 44, 11.2 sukalpitenohyamānaḥ syandanena virājatā //
MBh, 7, 47, 40.2 prabhur amitabalo raṇe 'bhimanyur nṛpavaramadhyagato bhṛśaṃ vyarājat //
MBh, 7, 50, 42.2 svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate //
MBh, 7, 80, 15.2 tripuraghnaratho yadvad govṛṣeṇa virājate //
MBh, 7, 80, 17.2 yathā skandasya rājendra mayūreṇa virājatā //
MBh, 7, 80, 23.1 sa yūpaḥ kāñcano rājan saumadatter virājate /
MBh, 7, 96, 5.2 śaradīvoditaḥ sūryo nṛsūryo virarāja ha //
MBh, 7, 111, 24.2 śoṇitāktau vyarājetāṃ kālasūryāvivoditau //
MBh, 7, 111, 25.2 vivarmāṇau vyarājetāṃ nirmuktāviva pannagau //
MBh, 7, 111, 27.1 vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ /
MBh, 7, 112, 7.2 rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva //
MBh, 7, 112, 27.2 vyarājanta mahārāja suparṇā iva khecarāḥ //
MBh, 7, 114, 26.2 śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare //
MBh, 7, 114, 35.2 gagane racitā mālā kāñcanīva vyarājata //
MBh, 7, 137, 9.1 tāvanyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau /
MBh, 7, 138, 19.2 vyāghūrṇamānāśca suvarṇamālā vyāyacchatāṃ tatra tadā virejuḥ //
MBh, 7, 138, 20.1 śastraprabhābhiśca virājamānaṃ dīpaprabhābhiśca tadā balaṃ tat /
MBh, 7, 139, 3.2 virarāja tadā bhūmir dyaur grahair iva bhārata //
MBh, 7, 139, 4.1 ulkāśataiḥ prajvalitai raṇabhūmir vyarājata /
MBh, 7, 143, 5.1 so 'petavarmā putraste virarāja bhṛśaṃ nṛpa /
MBh, 7, 143, 22.2 vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ //
MBh, 7, 143, 23.1 tathāṅgadair nipatitair vyarājata vasuṃdharā /
MBh, 7, 143, 25.2 vyarājanta mahārāja pradīpair avabhāsitāḥ //
MBh, 7, 143, 32.2 virarāja mahābāhuḥ saśṛṅga iva parvataḥ //
MBh, 7, 144, 4.2 vyarājetāṃ mahārāja kaṇṭakair iva śālmalī //
MBh, 7, 165, 107.1 te dahyamānā droṇena sūryeṇeva virājatā /
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 14, 41.2 nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā //
MBh, 8, 20, 16.2 virejatur mahārāja puṣpitāv iva kiṃśukau //
MBh, 8, 20, 23.2 nipatantī maholkeva vyarājacchikhisaṃnibhā //
MBh, 8, 42, 9.2 śoṇitāktā vyarājanta śakragopā ivānagha //
MBh, 8, 43, 38.1 paśya karṇaṃ raṇe pārtha śvetacchavivirājitam /
MBh, 8, 63, 65.2 puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata //
MBh, 8, 68, 54.2 raṇājire vītabhayau virejatuḥ samānayānāv iva viṣṇuvāsavau //
MBh, 9, 3, 26.2 āmuktakavacau kṛṣṇau lokamadhye virejatuḥ //
MBh, 9, 9, 2.2 chatreṇa dhriyamāṇena pāṇḍureṇa virājatā //
MBh, 9, 25, 33.2 vājināṃ ca śatānyaṣṭau pāṇḍavaḥ sma virājate //
MBh, 9, 54, 40.2 virājamānaṃ dadṛśe divīvādityamaṇḍalam //
MBh, 9, 60, 52.2 vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham //
MBh, 10, 8, 137.1 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye /
MBh, 11, 23, 11.1 yasya rukmamayī mālā śirasyeṣā virājate /
MBh, 11, 27, 8.2 yo vyarājac camūmadhye divākara iva prabhuḥ //
MBh, 12, 14, 37.2 māndhātā cāmbarīṣaśca tathā rājan virājase //
MBh, 12, 68, 9.2 prasādayati dharmeṇa prasādya ca virājate //
MBh, 12, 91, 12.1 yasmin dharmo virājeta taṃ rājānaṃ pracakṣate /
MBh, 12, 145, 15.2 virājate hi sā kṣipraṃ kapotīva divi sthitā //
MBh, 12, 165, 13.2 vyarājanta mahārāja nakṣatrapatayo yathā //
MBh, 12, 205, 6.1 lohayuktaṃ yathā hema vipakvaṃ na virājate /
MBh, 12, 217, 37.1 paśyāmi tvā virājantaṃ devarājam avasthitam /
MBh, 12, 228, 11.2 jīvayukto ratho divyo brahmaloke virājate //
MBh, 12, 278, 26.2 vyarājata mahārāja triṣu lokeṣu vīryavān //
MBh, 12, 314, 5.2 citravarṇair mayūraiśca kekāśatavirājitaiḥ /
MBh, 12, 332, 5.2 sthānasya sā bhavet tasya svayaṃ tena virājatā //
MBh, 12, 332, 8.2 yena sma yujyate sūryastato lokān virājate //
MBh, 13, 26, 18.2 deveṣu kīrtiṃ labhate yaśasā ca virājate //
MBh, 13, 26, 41.3 devahrada upaspṛśya brahmabhūto virājate //
MBh, 13, 33, 5.2 teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate //
MBh, 13, 63, 10.2 anālokeṣu lokeṣu somavat sa virājate //
MBh, 13, 78, 24.2 vimānenārkavarṇena divi rājan virājatā //
MBh, 13, 101, 50.2 dīpapradaḥ svargaloke dīpamālī virājate //
MBh, 13, 125, 19.2 guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 142, 17.2 nabhasīva yathābhrāṇi vyarājanta narādhipa /
MBh, 14, 10, 29.1 āgneyaṃ vai lohitam ālabhantāṃ vaiśvadevaṃ bahurūpaṃ virājan /
MBh, 14, 70, 7.2 pūjyamānāḥ sma te vīrā vyarājanta viśāṃ pate //
MBh, 14, 90, 29.1 te vyarājanta rājarṣe vāsobhir upaśobhitāḥ /
MBh, 15, 24, 17.2 vyarājanta dvijaśreṣṭhaistatra tatra tapodhanaiḥ /
Rāmāyaṇa
Rām, Bā, 13, 21.2 saptarṣayo dīptimanto virājante yathā divi //
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 88, 6.2 virājante 'calendrasya deśā dhātuvibhūṣitāḥ //
Rām, Ay, 90, 14.2 virājaty udgataskandhaḥ kovidāradhvajo rathe //
Rām, Ay, 93, 21.1 mahārajatavāsobhyām asibhyāṃ ca virājitām /
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Ār, 16, 3.2 virarāja mahābāhuś citrayā candramā iva /
Rām, Ār, 40, 15.2 indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ //
Rām, Ār, 40, 21.1 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ /
Rām, Ār, 46, 11.1 prākāreṇa parikṣiptā pāṇḍureṇa virājitā /
Rām, Ār, 67, 7.1 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa /
Rām, Ki, 1, 10.2 saṃsaktaśikharāḥ śailā virājanti mahādrumaiḥ //
Rām, Ki, 3, 16.2 khaḍgāv etau virājete nirmuktabhujagāv iva //
Rām, Ki, 17, 3.2 naṣṭacandram iva vyoma na vyarājata bhūtalam //
Rām, Ki, 39, 47.2 sthāpitaḥ parvatasyāgre virājati savedikaḥ //
Rām, Ki, 39, 49.2 jātarūpamayī divyā virājati savedikā //
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 3, 20.2 sa mahāpatham āsthāya muktāpuṣpavirājitam //
Rām, Su, 5, 14.1 virājamānaṃ vapuṣā gajāśvarathasaṃkulam /
Rām, Su, 5, 38.2 virarājātha tad veśma raśmimān iva raśmibhiḥ //
Rām, Su, 6, 11.1 puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiśca vivardhamānam /
Rām, Su, 7, 19.1 maṇisopānavikṛtāṃ hemajālavirājitām /
Rām, Su, 7, 37.1 sā tasya śuśubhe śālā tābhiḥ strībhir virājitā /
Rām, Su, 7, 40.2 prabhāvarṇaprasādāśca virejustatra yoṣitām //
Rām, Su, 8, 23.1 muktāmaṇivicitreṇa kāñcanena virājatā /
Rām, Su, 8, 32.2 virarāja vimānaṃ tannabhastārāgaṇair iva //
Rām, Su, 45, 6.1 virājamānaṃ pratipūrṇavastunā sahemadāmnā śaśisūryavarcasā /
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 47, 2.1 bhrājamānaṃ mahārheṇa kāñcanena virājatā /
Rām, Su, 64, 13.2 āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ //
Rām, Yu, 4, 74.1 virarāja samīpasthaṃ sāgarasya tu tad balam /
Rām, Yu, 53, 23.1 śroṇīsūtreṇa mahatā mecakena virājitaḥ /
Rām, Yu, 57, 22.1 triśirā ratham āsthāya virarāja dhanurdharaḥ /
Rām, Yu, 57, 26.1 sa kāñcanavicitreṇa kirīṭena virājatā /
Rām, Yu, 57, 29.1 gṛhītvā prāsam ulkābhaṃ virarāja narāntakaḥ /
Rām, Yu, 57, 31.2 virarāja gadāpāṇiḥ kubera iva saṃyuge //
Rām, Yu, 57, 34.1 te virejur mahātmānaḥ kumārāḥ sūryavarcasaḥ /
Rām, Yu, 58, 45.2 virājamānāṃ vapuṣā śatruśoṇitarañjitām //
Rām, Yu, 59, 17.2 śatakratudhanuḥprakhyaṃ dhanuścāsya virājate //
Rām, Yu, 108, 19.2 śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā //
Rām, Yu, 116, 31.2 virājamānaṃ vapuṣā rathenātirathaṃ tadā //
Rām, Utt, 72, 2.2 jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm //
Saundarānanda
SaundĀ, 1, 12.1 virejurhariṇā yatra suptā medhyāsu vediṣu /
SaundĀ, 10, 4.1 kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne /
SaundĀ, 10, 9.1 manaḥśilādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ /
SaundĀ, 10, 26.2 ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ //
Amaruśataka
AmaruŚ, 1, 86.2 kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje //
Bhallaṭaśataka
BhallŚ, 1, 15.2 ghanasaṃtamasamalīmasadaśadiśi niśi yad virājasi tad anyat //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.1 gajarājam atho rājā dānarājivirājitam /
BKŚS, 10, 169.1 asyās tu svāminīṃ paśya yuvarāje virājati /
BKŚS, 19, 3.1 kapālaśikhipiñchābhyāṃ virājitakaradvayam /
BKŚS, 20, 206.2 tavāropitam aṅgeṣu subhagāṅgi virājate //
BKŚS, 22, 16.2 utsaṅge dārikā nyastā virājatkundamālikā //
Daśakumāracarita
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
Divyāvadāna
Divyāv, 2, 539.0 adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 4, 4.0 adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 37.0 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 11, 10.1 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 12, 388.2 eṣā khalu śītā puṣkiriṇī nalinī ca virājati toyadhārā /
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 18, 11.2 mahātapāḥ sa vibhrājo virarājāṃśumān iva //
HV, 20, 27.2 virarājāti rājendro daśadhā bhāvayan diśaḥ //
HV, 29, 40.2 ābadhya gāṃdinīputro virarājāṃśumān iva //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 5, 4.1 bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā /
Kir, 5, 16.2 sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate //
Kir, 7, 30.2 ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ //
Kir, 9, 5.2 sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ //
Kir, 10, 19.1 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām /
Kir, 12, 13.2 hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ //
Kir, 18, 15.1 atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 53.1 bhavān iva mahīpāla devarājo virājate /
Kāvyālaṃkāra
KāvyAl, 2, 55.1 ayaṃ padmāsanāsīnaścakravāko virājate /
KāvyAl, 3, 43.1 kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam /
Kūrmapurāṇa
KūPur, 1, 9, 29.1 virarājāravindasthaḥ padmagarbhasamadyutiḥ /
KūPur, 1, 11, 247.1 phaṇāsahasreṇa virājamānaṃ bhogīndramukhyairabhipūjyamānam /
KūPur, 1, 16, 49.1 kṛṣṇājinopavītāṅga āṣāḍhena virājitaḥ /
KūPur, 1, 44, 23.2 nāmnā kāntimatī śubhrā tatra somo virājate //
KūPur, 2, 31, 33.2 koṭisūryapratīkāśaṃ jaṭājūṭavirājitam //
KūPur, 2, 31, 74.2 śrīmat pavitramatulaṃ jaṭājūṭavirājitam //
Laṅkāvatārasūtra
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
Liṅgapurāṇa
LiPur, 1, 20, 32.1 virarājāravindasthaḥ padmagarbhasamadyutiḥ /
LiPur, 1, 44, 27.1 śaṅkhahārāṅgagaureṇa pṛṣṭhenāpi virājitam /
LiPur, 1, 48, 14.2 virājate purī śubhrā tayāsau parvataḥ śubhaḥ //
LiPur, 1, 70, 194.1 virājetāmubhau loke tejaḥ saṃkṣipya dhiṣṭhitau /
Matsyapurāṇa
MPur, 15, 13.2 virājamānāḥ krīḍanti yatra te śrāddhadāyinaḥ //
MPur, 83, 21.1 kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam /
MPur, 83, 21.2 kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam //
MPur, 83, 24.2 puṣpaiśca hemavaṭapādapaśekharaṃ tamākārayetkanakadhenuvirājamānam //
MPur, 83, 45.1 apsarogaṇagandharvairākīrṇena virājatā /
MPur, 116, 2.1 surebhamadasaṃsiktāṃ samantāttu virājitām /
MPur, 116, 6.2 sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām //
MPur, 119, 5.2 na tatra sūryastapati na virājati candramāḥ //
MPur, 119, 6.2 krośādhikaparīmāṇaṃ sarasā ca virājitam //
MPur, 119, 22.2 suśītāmalapānīyā jalajaiśca virājitā //
MPur, 129, 27.1 varadānādvirejuste tapasā ca mahābalāḥ /
MPur, 135, 61.2 virejurbhujagā mantrairvāryamāṇā yathā tathā //
MPur, 138, 2.2 khagatāstu virejuste pakṣavanta ivācalāḥ //
MPur, 148, 54.1 mathano nāma daityendraḥ pāśahasto vyarājata /
MPur, 154, 19.1 hutāśanavimukto'pi na dhūmena virājase /
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
MPur, 159, 34.2 cañcalasyandanodagradhvajarājivirājitām //
MPur, 161, 58.1 tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ /
MPur, 161, 67.1 nānāpuṣpaphalopetā vyarājanta samantataḥ /
MPur, 168, 16.2 virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam //
MPur, 173, 4.1 īhāmṛgagaṇākīrṇaṃ pakṣipaṅktivirājitam /
MPur, 174, 41.1 bhujagendreṇa vadane niviṣṭena virājitam /
MPur, 174, 49.2 dvijarājaparikṣiptaṃ devarājavirājitam //
Suśrutasaṃhitā
Su, Sū., 6, 33.2 vāpyaḥ protphullakumudanīlotpalavirājitāḥ //
Su, Sū., 6, 36.2 bāṇasaptāhvabandhūkakāśāsanavirājitā //
Viṣṇupurāṇa
ViPur, 2, 7, 15.1 ṣaḍguṇena tapolokātsatyaloko virājate /
ViPur, 2, 13, 27.2 kuśakāśā virājante baṭavaḥ sāmagā iva //
ViPur, 5, 16, 15.2 keśinaste dvidhābhūte śakale dve virejatuḥ //
ViPur, 5, 17, 18.3 akrūro gokulaṃ prāptaḥ kiṃcitsūrye virājati //
ViPur, 5, 20, 8.2 sendracāpau virājetāṃ sitakṛṣṇāvivāmbudau //
Viṣṇusmṛti
ViSmṛ, 1, 24.1 virejatuḥ stanau yasyāḥ samau pīnau nirantarau /
ViSmṛ, 1, 42.2 mukuṭenārkavarṇena kuṇḍalābhyāṃ virājitam //
ViSmṛ, 91, 11.1 sudhāsiktaṃ kṛtvā yaśasā virājate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 6.2 vītaśokā virājante nirāvaraṇadṛṣṭayaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 12.1 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām /
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 3, 23, 15.2 dukūlakṣaumakauśeyair nānāvastrair virājitam //
BhāgPur, 4, 15, 13.2 patnyārciṣālaṃkṛtayā vireje 'gnirivāparaḥ //
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
Bhāratamañjarī
BhāMañj, 1, 354.2 rājanvirājase puṇyaiḥ kenāsi tapasā samaḥ //
BhāMañj, 1, 372.2 vyarājantorjitotsāhāḥ pañca sūryā ivoditāḥ //
BhāMañj, 1, 680.1 tasya mūrdhni sitacchatraṃ virarāja śaśiprabham /
BhāMañj, 1, 1024.2 virejurbhūbhṛtāṃ dhuryāścandanāgurudhūpitāḥ //
BhāMañj, 1, 1069.1 kṛṣṇā tataḥ kaṭākṣāṃśunīlotpalavirājitam /
BhāMañj, 5, 115.1 virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām /
BhāMañj, 5, 325.1 sanīlamaṇipīṭhāgranyastapādo vyarājata /
BhāMañj, 5, 328.2 sevyamāna iva sphāratārahāro vyarājata //
BhāMañj, 7, 12.1 virarāja rathe tasya śātakaumbhaḥ kamaṇḍaluḥ /
BhāMañj, 7, 506.2 virejatuḥ sphuliṅgaughaiḥ kīṭaratnairivācalau //
BhāMañj, 7, 615.1 virejustānyanīkāni dīpaiḥ khaḍgeṣu bimbitaiḥ /
BhāMañj, 7, 666.1 agnikuṇḍopamānābhyāṃ kuṇḍalābhyāṃ virājitam /
BhāMañj, 8, 198.1 atha śakrasutaḥ kopāddivyaratnavirājitam /
BhāMañj, 13, 4.1 diṣṭyā virājase rājankuśalī nihatāhitaḥ /
BhāMañj, 13, 259.1 śṛṇu putra yathā rājye virājante nareśvarāḥ /
BhāMañj, 13, 276.2 prajāhito 'pramattaśca rājā rājye virājate //
BhāMañj, 13, 377.1 so 'yaṃ virājate vīrastejasā kṛtamaṇḍalaḥ /
Devīkālottarāgama
DevīĀgama, 1, 20.2 sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate //
Garuḍapurāṇa
GarPur, 1, 45, 26.2 svarṇarekhāsamāyukto goṣpadena virājitaḥ //
Kathāsaritsāgara
KSS, 3, 5, 68.1 virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ /
KSS, 3, 6, 117.2 babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ //
KSS, 4, 2, 251.1 tato 'kṣayeṇa dehena yaśasā ca virājitam /
KSS, 5, 2, 15.2 jarādhavalakarṇāgrasaṃśrayiṇyā virājitam //
KSS, 5, 2, 173.1 āryaputrāyam ekākī nūpuro na virājate /
Madanapālanighaṇṭu
MPālNigh, 2, 1.1 tatra virājitamadhyasadabjaṃ śrīruciram paramakṣaram ekam /
Mātṛkābhedatantra
MBhT, 2, 9.2 bindusthānaṃ madhyadeśe sadā padmavirājitam //
Narmamālā
KṣNarm, 3, 25.1 raṇḍā skandhadvayāsaktamuktakeśī virājate /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
Skandapurāṇa
SkPur, 13, 78.2 payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā //
Tantrāloka
TĀ, 6, 45.2 tena prāṇapathe viśvā kalaneyaṃ virājate //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 41.2 śaraccandrasamābhāsāṃ pādāṅgulivirājitām //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 2, 12.1 śirīṣamālāmṛdulabāhupāśavirājitā /
ĀK, 1, 2, 30.1 haṃsasārasakāraṇḍacakravākavirājitaiḥ /
ĀK, 1, 2, 53.1 ratnālaṅkārarucirāṃ mandahāsavirājitām /
ĀK, 1, 2, 147.2 śrīparṇīkusumākāranāsāvaṃśavirājitām //
ĀK, 1, 2, 148.1 pravālapadmarāgābhabimbādharavirājitām /
ĀK, 1, 2, 149.1 śaṅkhābhirāmakaṇṭhasthamuktāhāravirājitām /
ĀK, 1, 2, 244.1 nimnanābhisamudbhūtaromarājivirājitāḥ /
ĀK, 1, 3, 17.2 nandyāvartaṃ svastikaṃ ca pañcavarṇavirājitam //
ĀK, 1, 19, 100.2 ā karṇapūrṇanayanavirājitamukhendubhiḥ //
ĀK, 1, 19, 138.1 candrikākāntilasite mandānilavirājite /
ĀK, 1, 19, 143.2 phullakalhārakamalanīlotpalavirājitaiḥ //
ĀK, 1, 20, 60.1 ājñācakraṃ dvayadalaṃ padmahastavirājitam /
ĀK, 1, 21, 46.1 raktāṅgarāgavasanaṃ raktamālāvirājitam /
Āryāsaptaśatī
Āsapt, 2, 512.2 puruṣāyite virājati dehas tava sakhi śikhaṇḍīva //
Śyainikaśāstra
Śyainikaśāstra, 5, 21.2 parito vāpitodbhūtayavāṅkuravirājite //
Śyainikaśāstra, 6, 2.1 nīlendramaṇisaṃkāśapakṣatibhyāṃ virājitān /
Śāktavijñāna
ŚāktaVij, 1, 10.2 satyaṃ virājamānā sā sahasrārkasamaprabhā //
Bhāvaprakāśa
BhPr, 7, 3, 198.2 pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate //
Gheraṇḍasaṃhitā
GherS, 1, 1.2 virājate pronnatarājayogam āroḍhum icchor adhirohiṇīva //
Haribhaktivilāsa
HBhVil, 4, 62.2 ity ayaṃ sarvato loke sadācāro virājate //
HBhVil, 5, 273.2 vāmordhve nalinaṃ yasya adhaḥ śaṅkhaṃ virājate /
Haṃsadūta
Haṃsadūta, 1, 15.2 tamādau panthānaṃ racaya caritārthā bhavatu te virājantī sarvopari paramahaṃsasthitiriyam //
Haṃsadūta, 1, 54.1 virājante yasya vrajaśiśukulasteyavikalasvayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ /
Rasārṇavakalpa
RAK, 1, 74.2 virājamānaṃ dṛḍhakūpikāgraṃ prāptavyametad guṭikāśu bhāgyaiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 65.1 atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 66.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 92.1 tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 93.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 123.1 tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 124.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 151.1 atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 152.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.1 plāvayantī virājantī tena revā iti smṛtā /
SkPur (Rkh), Revākhaṇḍa, 9, 3.1 nānārūpaistato medhaiḥ śakrāyudhavirājitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 43.2 yogapaṭṭākṣasūtreṇa chatreṇaiva virājitaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 10.2 virājitena tapasā siddhaṃ tadanalaprabham //
SkPur (Rkh), Revākhaṇḍa, 48, 73.2 āyātā bhīṣaṇākārā nānāyudhavirājitā //
Sātvatatantra
SātT, 9, 14.2 anyatra nānātanubhir virājate tasmā anantācaritāya te namaḥ //
Yogaratnākara
YRā, Dh., 222.2 līno bhavetsarvasamṛddhidāyī virājate'sau nitarāṃ rasendraḥ //