Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaveda (Paippalāda)
AVP, 4, 33, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
Atharvaveda (Śaunaka)
AVŚ, 4, 23, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVŚ, 4, 28, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vām idaṃ pradiśi yad virocate /
AVŚ, 7, 25, 2.1 yasyedaṃ pradiśi yad virocate pra cānati vi ca caṣṭe śacībhiḥ /
AVŚ, 13, 1, 55.2 tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam //
Kāṭhakasaṃhitā
KS, 11, 4, 85.0 sa na vyarocata //
KS, 11, 4, 93.0 sa vai na virocata iti //
KS, 11, 4, 95.0 na hi sa vyarocateti //
KS, 11, 5, 3.0 sa na vyarocata //
KS, 12, 13, 2.0 sa na vyarocata //
KS, 13, 13, 1.0 agnir vai jāto na vyarocata //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 6.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
MS, 1, 5, 5, 23.0 yam apnavāno bhṛgavo virurucur ity apnavāno hy etaṃ bhṛgavo vyarocayan //
MS, 2, 5, 11, 28.0 agnir vai sṛṣṭo na vyarocata //
Pañcaviṃśabrāhmaṇa
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Taittirīyasaṃhitā
TS, 1, 5, 5, 4.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhuvaṃ viśe viśe //
TS, 2, 1, 2, 4.4 asāv ādityo na vyarocata /
TS, 2, 1, 2, 8.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta /
TS, 2, 1, 4, 1.1 asāv ādityo na vyarocata /
TS, 2, 1, 8, 1.1 asāv ādityo na vyarocata /
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 15.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
Ṛgveda
ṚV, 1, 95, 2.2 tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti //
ṚV, 1, 95, 9.1 uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma /
ṚV, 4, 7, 1.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
ṚV, 5, 44, 2.1 śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate /
Buddhacarita
BCar, 10, 18.2 paryaṅkamāsthāya virocamānaṃ śaśāṅkamudyantamivābhrakuñjāt //
Lalitavistara
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 6, 48.9 sa ca tathāgatasyāntika upanīto 'tīva bhāsate tapati virocate sma /
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
Mahābhārata
MBh, 1, 63, 27.2 vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam //
MBh, 1, 89, 25.3 pravṛddhajanasasyā ca sahadevā vyarocata //
MBh, 1, 102, 8.1 tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata /
MBh, 1, 112, 10.1 vyuṣitāśvastato rājann ati martyān vyarocata /
MBh, 1, 199, 34.2 virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ /
MBh, 1, 199, 35.1 tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata /
MBh, 3, 27, 4.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata //
MBh, 3, 43, 37.2 vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ //
MBh, 3, 66, 10.1 sa malenāpakṛṣṭena piplus tasyā vyarocata /
MBh, 3, 157, 42.2 pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ //
MBh, 3, 218, 24.1 tasya tat kāñcanaṃ chattraṃ dhriyamāṇaṃ vyarocata /
MBh, 4, 52, 2.2 śāradāviva jīmūtau vyarocetāṃ vyavasthitau //
MBh, 5, 32, 14.2 virocate 'hāryavṛttena dhīro yudhiṣṭhirastvayi pāpaṃ visṛjya //
MBh, 5, 33, 50.1 dve karmaṇī naraḥ kurvann asmiṃlloke virocate /
MBh, 5, 148, 5.2 tāsāṃ pramukhato bhīṣmastālaketur vyarocata /
MBh, 5, 153, 26.3 dhṛtarāṣṭrātmajo bhīṣmaṃ so 'bhiṣikto vyarocata //
MBh, 6, 16, 30.2 arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ //
MBh, 6, 17, 33.1 tasya parvatasaṃkāśā vyarocanta mahāgajāḥ /
MBh, 6, 52, 11.1 dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata /
MBh, 6, 69, 22.2 putrau te devasaṃkāśau vyarocetāṃ mahābalau //
MBh, 6, 71, 15.1 tasya tuṇḍe maheṣvāso bhāradvājo vyarocata /
MBh, 6, 91, 41.1 sa viddho bahubhir bāṇair vyarocata mahādvipaḥ /
MBh, 6, 100, 20.1 samāgatau tau tu raṇe mahāmātrau vyarocatām /
MBh, 6, 110, 11.2 krīḍamānau rathodārau citrarūpau vyarocatām /
MBh, 7, 14, 36.2 vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ //
MBh, 7, 32, 17.1 tato droṇena vihito rājan vyūho vyarocata /
MBh, 7, 40, 24.2 abhimanyur mahārāja sainyamadhye vyarocata //
MBh, 7, 74, 31.2 vyarocata yathā vahnir dāvaṃ dagdhvā himātyaye //
MBh, 7, 76, 25.2 śitaiścitau vyarocetāṃ karṇikārair ivācalau //
MBh, 7, 82, 28.1 taṃ tu hatvā mahābāhuḥ sahadevo vyarocata /
MBh, 7, 91, 41.2 alātacakravaccaiva vyarocata mahīṃ gataḥ //
MBh, 7, 93, 4.2 vyarocata mahārāja triśṛṅga iva parvataḥ //
MBh, 7, 106, 47.1 rudhirokṣitasarvāṅgo bhīmaseno vyarocata /
MBh, 7, 109, 27.1 prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ /
MBh, 7, 109, 30.1 te vyarocanta nārācāḥ praviśanto vasuṃdharām /
MBh, 7, 111, 29.2 vyarocetāṃ mahātmānau vṛtravajradharāviva //
MBh, 7, 111, 30.2 vyarocata raṇe bhīmaḥ savidyud iva toyadaḥ //
MBh, 7, 114, 8.1 lalāṭasthaistu tair bāṇaiḥ sūtaputro vyarocata /
MBh, 7, 114, 20.1 tataḥ kruddhaḥ śarān asyan sūtaputro vyarocata /
MBh, 7, 117, 52.2 vyarocata kuruśreṣṭhaḥ sātvatapravaraṃ yudhi //
MBh, 7, 135, 53.1 sa nihatya bahūñ śūrān aśvatthāmā vyarocata /
MBh, 7, 135, 54.2 vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya //
MBh, 7, 137, 13.1 suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām /
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 7, 143, 26.1 tāṃstu nirjitya samare karṇaputro vyarocata /
MBh, 7, 162, 31.2 pārijātavanānīva vyarocan rudhirokṣitāḥ //
MBh, 7, 164, 80.1 tato vyarocata droṇo vinighnan sarvasomakān /
MBh, 8, 9, 27.2 vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau /
MBh, 8, 10, 16.3 drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata //
MBh, 8, 11, 8.1 lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata /
MBh, 8, 17, 64.1 uraḥsthair atha tair bāṇair mādrīputro vyarocata /
MBh, 8, 17, 72.2 vyarocatāṃ mahābhāgau bālasūryāv ivoditau //
MBh, 8, 33, 30.1 tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata /
MBh, 8, 38, 36.2 vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 9, 14, 38.2 svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśastathā //
MBh, 9, 56, 4.2 khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata //
MBh, 10, 5, 37.1 te prayātā vyarocanta parān abhimukhāstrayaḥ /
MBh, 10, 18, 14.1 sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata /
MBh, 11, 27, 9.2 duryodhanabalaṃ sarvaṃ yaḥ prakarṣan vyarocata //
MBh, 12, 20, 12.2 viśvāṃllokān vyāpya viṣṭabhya kīrtyā virocate dyutimān kṛttivāsāḥ //
MBh, 12, 93, 7.2 ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate //
MBh, 12, 137, 83.1 sarvatra ramate prājñaḥ sarvatra ca virocate /
MBh, 12, 280, 8.2 pratyāpannasya hi sato nātmā tāvad virocate //
MBh, 13, 80, 15.2 nānāvarṇāḥ śṛṅgavantyastā vyarocanta putraka //
MBh, 13, 103, 34.2 brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata //
MBh, 13, 127, 10.1 sa giristapasā tasya bhūteśasya vyarocata //
MBh, 14, 72, 2.2 dharmarājo mahātejāḥ sahartvigbhir vyarocata //
Rāmāyaṇa
Rām, Bā, 42, 16.2 vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam //
Rām, Ay, 1, 26.2 guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ //
Rām, Ay, 91, 17.2 prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā //
Rām, Ār, 4, 34.2 utthāyāgnicayāt tasmāc charabhaṅgo vyarocata //
Rām, Ār, 69, 33.2 sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān //
Rām, Su, 1, 58.2 vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ //
Rām, Su, 7, 32.1 tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam /
Rām, Yu, 116, 33.2 śriyā viruruce rāmo nakṣatrair iva candramāḥ //
Saundarānanda
SaundĀ, 2, 14.2 vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva //
Divyāvadāna
Divyāv, 12, 268.1 imau sūryacandramasau bhāsatastapato virocataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 3.2 sa tairvyarocata nṛpaḥ kubera iva guhyakaiḥ //
BhāgPur, 1, 19, 30.2 vyarocatālaṃ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ //
BhāgPur, 2, 2, 11.2 snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam //
BhāgPur, 10, 3, 10.2 uddāmakāñcyaṅgadakaṅkaṇādibhirvirocamānaṃ vasudeva aikṣata //
Bhāratamañjarī
BhāMañj, 7, 8.1 vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata /