Occurrences

Atharvaprāyaścittāni
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Nāradasmṛti
Mṛgendratantra
Āyurvedadīpikā

Atharvaprāyaścittāni
AVPr, 1, 1, 11.0 yathainān na virodhayed api ha śaśvad brāhmaṇanigamo bhavati //
Aṣṭasāhasrikā
ASāh, 1, 3.4 tathāgatadharmadeśanāyā eva āyuṣman śāriputra eṣa niṣyandaḥ yatte kulaputrā upadiśantastāṃ dharmatāṃ dharmatayā na virodhayanti //
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.4 te yato yata eva paripraśnīkriyante tatastata eva niḥsaranti dharmatāṃ ca na virodhayanti dharmatāyāś ca na vyativartante /
ASāh, 2, 13.11 tāṃ ca nāma padaprajñaptiṃ nirdiśati tāṃ ca na virodhayati tāṃ cottānīkaroti tāmeva copadiśati /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
Mahābhārata
MBh, 9, 4, 8.2 pralabdhaśca hṛṣīkeśastacca karma virodhitam /
MBh, 10, 5, 3.2 jānīyād āgamān sarvān grāhyaṃ ca na virodhayet //
MBh, 11, 24, 28.2 virodhayed ṛjuprajñān anṛjur madhusūdana //
MBh, 12, 57, 4.2 saṃdheyān api saṃdhatsva virodhyāṃśca virodhaya //
MBh, 12, 57, 4.2 saṃdheyān api saṃdhatsva virodhyāṃśca virodhaya //
Rāmāyaṇa
Rām, Su, 2, 37.1 bhūtāścārthā vipadyante deśakālavirodhitāḥ /
Rām, Su, 28, 37.1 bhūtāścārthā vinaśyanti deśakālavirodhitāḥ /
Rām, Su, 44, 5.2 karma cāpi samādheyaṃ deśakālavirodhitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 30.1 trivargaśūnyaṃ nārambhaṃ bhajet taṃ cāvirodhayan /
Divyāvadāna
Divyāv, 13, 210.1 dauvārikeṇa virodhitāḥ //
Kirātārjunīya
Kir, 13, 51.2 taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā //
Kir, 18, 42.2 virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi //
Nāradasmṛti
NāSmṛ, 1, 2, 31.1 kāraṇapratipattyā ca pūrvapakṣe virodhite /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 13.1 śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //