Occurrences

Atharvaveda (Śaunaka)
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 20, 1.1 agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati /
Buddhacarita
BCar, 6, 67.2 tato nirāśo vilapan muhurmuhur yayau śarīreṇa puraṃ na cetasā //
BCar, 6, 68.1 kvacitpradadhyau vilalāpa ca kvacit kvacit pracaskhāla papāta ca kvacit /
BCar, 8, 60.2 śanaiśca tattadvilalāpa viklavā muhurmuhurgadgadaruddhayā girā //
BCar, 8, 70.1 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
BCar, 8, 74.2 nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ //
BCar, 8, 81.2 daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ //
Carakasaṃhitā
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Mahābhārata
MBh, 1, 1, 162.1 ityuktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ /
MBh, 1, 1, 164.1 taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim /
MBh, 1, 9, 2.1 śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu /
MBh, 1, 9, 5.7 vilapyamāne tu rurau sarve devāḥ kṛpānvitāḥ /
MBh, 1, 68, 9.59 evaṃ vilapatīṃ kaṇvaścānunīya ca hetubhiḥ /
MBh, 1, 109, 8.2 kṣaṇena patito bhūmau vilalāpākulendriyaḥ //
MBh, 1, 112, 18.1 aputrā puruṣavyāghra vilalāpeti naḥ śrutam /
MBh, 1, 112, 28.2 dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara //
MBh, 1, 112, 29.1 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ /
MBh, 1, 116, 17.2 kuntī śokaparītāṅgī vilalāpa suduḥkhitā //
MBh, 1, 116, 22.24 parirabhya tadā mohād vilalāpākulendriyā /
MBh, 1, 116, 22.25 mādrī cāpi samāliṅgya rājānaṃ vilalāpa sā /
MBh, 1, 116, 22.31 te samāśvāsite viprair vilepatur anindite /
MBh, 1, 116, 22.45 vilapitvā bhṛśaṃ tvevaṃ niḥsaṃjñe patite bhuvi /
MBh, 1, 116, 22.49 pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ /
MBh, 1, 116, 22.65 ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha /
MBh, 1, 116, 22.70 ityevam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ /
MBh, 1, 116, 22.74 evam uktvā yamau cāpi vilepatur athāturau //
MBh, 1, 130, 1.32 ityevaṃ vilapanti sma vadanti ca janā muhuḥ /
MBh, 1, 136, 14.2 evaṃ te vilapanti sma vāraṇāvatakā janāḥ /
MBh, 1, 137, 10.2 vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ /
MBh, 1, 137, 16.15 mātrā saheti tāñ śrutvā vilalāpa ruroda ca /
MBh, 1, 138, 14.11 bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ /
MBh, 1, 160, 41.1 apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca /
MBh, 1, 162, 1.3 tapatī tapatītyevaṃ vilalāpāturo nṛpaḥ /
MBh, 1, 179, 14.1 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ /
MBh, 1, 213, 16.1 tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ /
MBh, 1, 221, 2.2 jaritā duḥkhasaṃtaptā vilalāpa nareśvara //
MBh, 2, 62, 3.3 patitā vilalāpedaṃ sabhāyām atathocitā //
MBh, 2, 70, 12.2 sasvajānāvadacchokāt tat tad vilapatī bahu //
MBh, 2, 70, 21.1 evaṃ vilapatīṃ kuntīm abhisāntvya praṇamya ca /
MBh, 3, 15, 15.1 evamādi mahārāja vilapya divam āsthitaḥ /
MBh, 3, 33, 2.2 bhūyaś ca vilapiṣyāmi sumanās tannibodha me //
MBh, 3, 56, 16.1 tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām /
MBh, 3, 59, 24.2 suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu //
MBh, 3, 60, 9.2 vilapantīṃ samāliṅgya nāśvāsayasi pārthiva //
MBh, 3, 60, 17.1 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ /
MBh, 3, 60, 18.1 unmattavad bhīmasutā vilapantī tatas tataḥ /
MBh, 3, 60, 19.2 karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ //
MBh, 3, 61, 11.1 vidarbhatanayā rājan vilalāpa suduḥkhitā /
MBh, 3, 61, 21.1 unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa /
MBh, 3, 61, 22.2 vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat //
MBh, 3, 61, 52.1 kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām /
MBh, 3, 61, 86.1 evaṃ vilapatīm ekām araṇye bhīmanandinīm /
MBh, 3, 61, 96.2 vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ //
MBh, 3, 62, 17.2 evamādīni duḥkhāni sā vilapya varāṅganā /
MBh, 3, 62, 34.1 tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu /
MBh, 3, 71, 16.2 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata /
MBh, 3, 116, 29.2 anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ //
MBh, 3, 117, 5.2 vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa /
MBh, 3, 136, 11.2 taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā //
MBh, 3, 138, 9.3 gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ //
MBh, 3, 138, 19.1 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam /
MBh, 3, 176, 39.1 evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ /
MBh, 3, 256, 4.2 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ //
MBh, 3, 263, 31.1 evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ /
MBh, 3, 264, 3.1 vilalāpa sa rājendrastatra kāntām anusmaran /
MBh, 3, 292, 22.1 evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā /
MBh, 4, 14, 3.1 tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatastadā /
MBh, 4, 36, 41.2 evamādīni vākyāni vilapantam acetasam /
MBh, 5, 13, 21.2 hā śakreti tadā devī vilalāpa suduḥkhitā //
MBh, 5, 54, 26.2 vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane //
MBh, 5, 56, 43.2 unmatta iva me putro vilapatyeṣa saṃjaya /
MBh, 5, 57, 1.3 tena saṃyugam eṣyanti mandā vilapato mama //
MBh, 5, 146, 19.1 tanme vilapamānasya vacanaṃ samupekṣase /
MBh, 5, 158, 27.1 trayodaśa samā bhuktaṃ rājyaṃ vilapatastava /
MBh, 6, 84, 35.2 duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ //
MBh, 6, 95, 2.1 duryodhanasya tacchrutvā rātrau vilapitaṃ bahu /
MBh, 7, 1, 8.2 putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā //
MBh, 7, 49, 3.1 tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ /
MBh, 7, 50, 44.1 evaṃ vilapya bahudhā bhinnapoto vaṇig yathā /
MBh, 7, 52, 13.1 evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam /
MBh, 7, 53, 33.1 droṇasya miṣataḥ so 'haṃ sagaṇasya vilapyataḥ /
MBh, 7, 55, 1.3 subhadrā putraśokārtā vilalāpa suduḥkhitā //
MBh, 7, 55, 32.1 evaṃ vilapatīṃ dīnāṃ subhadrāṃ śokakarśitām /
MBh, 7, 55, 33.1 tāḥ prakāmaṃ ruditvā ca vilapya ca suduḥkhitāḥ /
MBh, 7, 61, 37.1 ityahaṃ vilapan sūta bahuśaḥ putram uktavān /
MBh, 7, 62, 10.1 tat te vilapitaṃ sarvaṃ mayā rājanniśāmitam /
MBh, 7, 112, 43.1 vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi /
MBh, 7, 122, 27.1 tathā vilapamāne tu savyasācini taṃ prati /
MBh, 7, 126, 12.1 tāstā vilapataścāpi vidurasya mahātmanaḥ /
MBh, 8, 5, 9.2 vilalāpa mahārāja dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 8, 27, 97.1 sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca /
MBh, 8, 28, 51.1 tam evaṃvādinaṃ dīnaṃ vilapantam acetanam /
MBh, 9, 2, 1.3 vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ //
MBh, 9, 2, 49.1 vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 9, 3, 50.1 iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ /
MBh, 9, 4, 9.1 vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī /
MBh, 9, 4, 32.1 kṛpaṇaṃ vilapann ārto jarayābhipariplutaḥ /
MBh, 9, 28, 60.1 te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ /
MBh, 9, 40, 22.1 taṃ tathā vilapantaṃ tu śokopahatacetasam /
MBh, 9, 58, 24.2 vilalāpa ciraṃ cāpi dharmaputro yudhiṣṭhiraḥ //
MBh, 11, 8, 5.2 vilalāpa ciraṃ kālaṃ putrādhibhir abhiplutaḥ //
MBh, 11, 9, 14.1 vilapantyo rudantyaśca dhāvamānāstatastataḥ /
MBh, 11, 16, 47.1 etā dīrgham ivocchvasya vikruśya ca vilapya ca /
MBh, 11, 16, 48.1 bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca /
MBh, 11, 16, 59.3 evam ārtā vilapatī dadarśa nihataṃ sutam //
MBh, 11, 17, 3.2 hā hā putreti śokārtā vilalāpākulendriyā //
MBh, 11, 20, 13.2 evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase //
MBh, 11, 20, 28.2 virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca //
MBh, 11, 22, 14.1 saiṣā mama sutā bālā vilapantī suduḥkhitā /
MBh, 11, 24, 12.1 etā vilapya bahulaṃ bhartṛśokena karśitāḥ /
MBh, 11, 25, 2.2 avekṣya kṛpaṇaṃ bhāryā vilapatyatiduḥkhitā //
MBh, 11, 27, 21.1 evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 142, 11.1 evaṃ vilapatastasya dvijasyārtasya tatra vai /
MBh, 12, 142, 44.1 evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ /
MBh, 12, 144, 9.1 evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā /
MBh, 13, 154, 26.1 evaṃvidhaṃ bahu tadā vilapantīṃ mahānadīm /
MBh, 14, 60, 15.1 evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam /
MBh, 14, 60, 30.2 kasmād eva vilapatīṃ nādyeha pratibhāṣase //
MBh, 14, 68, 1.2 saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī /
MBh, 14, 79, 1.2 tato bahuvidhaṃ bhīrur vilapya kamalekṣaṇā /
MBh, 14, 80, 1.2 tathā vilapyoparatā bhartuḥ pādau pragṛhya sā /
MBh, 15, 15, 3.2 vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ //
MBh, 15, 21, 6.2 vilapyoccair hā mahārāja sādho kva gantāsītyapatat tāta bhūmau //
MBh, 15, 23, 12.2 yadaiṣā nātham icchantī vyalapat kurarī yathā //
MBh, 16, 7, 3.2 rudan putrān smaran sarvān vilalāpa suvihvalaḥ /
MBh, 16, 8, 17.2 urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ //
Rāmāyaṇa
Rām, Bā, 1, 28.2 rājā daśarathaḥ svargaṃ jagāma vilapan sutam //
Rām, Bā, 1, 43.2 rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ //
Rām, Ay, 10, 41.1 sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā /
Rām, Ay, 11, 7.1 tathā vilapatas tasya paribhramitacetasaḥ /
Rām, Ay, 11, 8.2 rājño vilapamānasya na vyabhāsata śarvarī //
Rām, Ay, 11, 9.2 vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ //
Rām, Ay, 17, 33.1 bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam /
Rām, Ay, 18, 1.1 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram /
Rām, Ay, 18, 25.1 vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ /
Rām, Ay, 23, 18.1 itīva vilapantīṃ tāṃ provāca raghunandanaḥ /
Rām, Ay, 27, 21.1 iti sā śokasaṃtaptā vilapya karuṇaṃ bahu /
Rām, Ay, 34, 3.2 vilalāpa mahābāhū rāmam evānucintayan //
Rām, Ay, 37, 13.1 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran /
Rām, Ay, 37, 19.1 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ /
Rām, Ay, 37, 21.2 vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam //
Rām, Ay, 37, 28.2 upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram //
Rām, Ay, 39, 1.1 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām /
Rām, Ay, 39, 2.2 kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā //
Rām, Ay, 42, 25.1 tās tathā vilapantyas tu nagare nāgarastriyaḥ /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 47, 27.1 etad anyac ca karuṇaṃ vilapya vijane bahu /
Rām, Ay, 47, 28.1 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam /
Rām, Ay, 51, 29.1 evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi /
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 53, 26.1 iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ /
Rām, Ay, 57, 39.1 jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam /
Rām, Ay, 58, 16.2 bhagavantāv ubhau śocann andhāv iti vilapya ca //
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 60, 11.1 tāṃ tataḥ sampariṣvajya vilapantīṃ tapasvinīm /
Rām, Ay, 66, 16.2 vilalāpa mahātejā bhrāntākulitacetanaḥ //
Rām, Ay, 66, 29.2 rāmeti rājā vilapan hā sīte lakṣmaṇeti ca /
Rām, Ay, 69, 12.1 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā /
Rām, Ay, 69, 33.1 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 70, 5.2 tato daśarathaṃ putro vilalāpa suduḥkhitaḥ //
Rām, Ay, 70, 10.1 evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam /
Rām, Ay, 70, 22.1 tato rudantyo vivaśā vilapya ca punaḥ punaḥ /
Rām, Ay, 71, 4.2 vilalāpa mahābāhur bharataḥ śokamūrchitaḥ //
Rām, Ay, 71, 12.1 unmatta iva niścetā vilalāpa suduḥkhitaḥ /
Rām, Ay, 71, 14.2 kva tāta bharataṃ hitvā vilapantaṃ gato bhavān //
Rām, Ay, 71, 19.1 tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat /
Rām, Ay, 72, 24.2 niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca //
Rām, Ay, 75, 7.1 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam /
Rām, Ay, 75, 8.1 tathā tasmin vilapati vasiṣṭho rājadharmavit /
Rām, Ay, 76, 9.2 vilalāpa sabhāmadhye jagarhe ca purohitam //
Rām, Ay, 93, 17.1 evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ /
Rām, Ay, 93, 29.1 dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā /
Rām, Ay, 93, 36.1 ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ /
Rām, Ay, 98, 14.1 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam /
Rām, Ay, 107, 19.1 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ /
Rām, Ār, 15, 37.1 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm /
Rām, Ār, 20, 5.1 anāthavad vilapasi kiṃ nu nāthe mayi sthite /
Rām, Ār, 50, 2.2 gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā //
Rām, Ār, 50, 6.1 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat /
Rām, Ār, 51, 24.2 bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha //
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Ār, 58, 7.2 dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ //
Rām, Ār, 58, 11.2 babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ //
Rām, Ār, 58, 29.1 komalā vilapantyās tu kāntāyā bhakṣitā śubhā /
Rām, Ār, 58, 32.2 ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam //
Rām, Ār, 59, 11.1 itīva vilapan rāmaḥ sītādarśanalālasaḥ /
Rām, Ār, 59, 25.1 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ /
Rām, Ār, 62, 1.1 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat /
Rām, Ār, 64, 8.1 tam udvīkṣyātha dīnātmā vilapantam anantaram /
Rām, Ār, 71, 20.2 vilalāpa ca tejasvī kāmād daśarathātmajaḥ //
Rām, Ki, 1, 1.2 rāmaḥ saumitrisahito vilalāpākulendriyaḥ //
Rām, Ki, 1, 47.1 evaṃ sa vilapaṃs tatra śokopahatacetanaḥ /
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 24, 32.2 āropyāṅke śiras tasya vilalāpa suduḥkhitā //
Rām, Ki, 24, 39.1 evaṃ vilapatīṃ tārāṃ patiśokapariplutām /
Rām, Ki, 29, 6.2 sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā //
Rām, Ki, 29, 13.1 evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ /
Rām, Su, 11, 14.2 vilapya bahu vaidehī nyastadehā bhaviṣyati //
Rām, Su, 14, 2.2 sītām āśritya tejasvī hanumān vilalāpa ha //
Rām, Su, 23, 10.2 ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha //
Rām, Su, 24, 1.2 adhomukhamukhī bālā vilaptum upacakrame //
Rām, Su, 26, 2.2 kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā //
Rām, Su, 26, 18.1 itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī /
Rām, Su, 56, 74.2 vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā //
Rām, Yu, 5, 21.1 evaṃ vilapatastasya tatra rāmasya dhīmataḥ /
Rām, Yu, 23, 7.2 tacchiraḥ samupāghrāya vilalāpāyatekṣaṇā //
Rām, Yu, 23, 32.1 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā /
Rām, Yu, 37, 20.2 duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha //
Rām, Yu, 38, 1.2 vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā //
Rām, Yu, 40, 14.2 śokasaṃpīḍitamanā ruroda vilalāpa ca //
Rām, Yu, 40, 20.1 evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam /
Rām, Yu, 56, 5.2 kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ //
Rām, Yu, 56, 19.1 iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam /
Rām, Yu, 57, 1.1 evaṃ vilapamānasya rāvaṇasya durātmanaḥ /
Rām, Yu, 57, 2.2 na tu satpuruṣā rājan vilapanti yathā bhavān //
Rām, Yu, 80, 5.2 putraśokārdito dīno vilalāpākulendriyaḥ //
Rām, Yu, 80, 50.1 ityevaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm /
Rām, Yu, 82, 25.2 apaśyantyo bhayasyāntam anāthā vilapāmahe //
Rām, Yu, 89, 6.2 paraṃ viṣādam āpanno vilalāpākulendriyaḥ //
Rām, Yu, 98, 17.2 bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ //
Rām, Yu, 98, 26.1 vilepur evaṃ dīnāstā rākṣasādhipayoṣitaḥ /
Rām, Yu, 99, 1.1 tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām /
Rām, Yu, 111, 17.2 tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ //
Rām, Utt, 24, 7.3 duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ //
Rām, Utt, 24, 17.1 evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ /
Saundarānanda
SaundĀ, 6, 12.2 dharmāśrite tattvam avindamānā saṃkalpya tattadvilalāpa tattat //
SaundĀ, 6, 34.1 ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau /
SaundĀ, 7, 12.2 kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat //
SaundĀ, 11, 50.2 ityārtā vilapanto 'pi gāṃ patanti divaukasaḥ //
Agnipurāṇa
AgniPur, 6, 39.1 śaśāpa vilapanmātrā śokaṃ kṛtvā rudanmuhuḥ /
AgniPur, 7, 21.1 śuśoca vilalāpārto māṃ tyaktvā kva gatāsi vai /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 166.1 vilapatyai tathā dīnaṃ karuṇārdrīkṛtāśayaḥ /
BKŚS, 18, 338.2 prakrāman vilapāmi sma nirjane niravagrahaḥ //
BKŚS, 20, 386.1 atha mūḍhaś ciraṃ sthitvā prabuddho vilalāpa saḥ /
BKŚS, 20, 392.1 ityādi vilapantaṃ taṃ sametya sa suhṛd dhruvaḥ /
BKŚS, 22, 111.1 ityādi vilapanty eva sā ca niśceṣṭanābhavat /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 6, 279.1 bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata //
Kumārasaṃbhava
KumSaṃ, 4, 4.2 vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm //
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
Kūrmapurāṇa
KūPur, 2, 19, 23.2 na pādukānirgato 'tha na hasan vilapannapi //
Liṅgapurāṇa
LiPur, 1, 43, 4.1 vilalāpātiduḥkhārtaḥ svajanaiś ca samāvṛtaḥ /
LiPur, 1, 72, 165.2 tathāpi bhaktyā vilapantamīśa pitāmahaṃ māṃ bhagavankṣamasva //
LiPur, 1, 107, 7.1 duḥkhitā vilalāpārtā smṛtvā nairdhanyamātmanaḥ /
Matsyapurāṇa
MPur, 14, 10.1 vilapyamānā pitṛbhir idamuktā tapasvinī /
MPur, 21, 32.2 evaṃ vilapya bahuśastrayaste yogapāragāḥ //
MPur, 154, 255.1 vilalāpa ratiḥ krūraṃ bandhunā madhunā saha /
MPur, 154, 255.2 tato vilapya bahuśo madhunā parisāntvitā //
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Śār., 4, 66.2 kiṃcideva vilapatyanibaddhaṃ mārutaprakṛtireṣa manuṣyaḥ //
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Su, Utt., 46, 12.1 madyena vilapan śete naṣṭavibhrāntamānasaḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 22.2 sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām /
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 5, 21, 7.2 vilepurmātaraścāsya duḥkhaśokapariplutāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 2.1 te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ /
BhāgPur, 4, 8, 16.1 sotsṛjya dhairyaṃ vilalāpa śokadāvāgninā dāvalateva bālā /
BhāgPur, 4, 23, 21.2 ālakṣya kiṃcicca vilapya sā satī citāmathāropayadadrisānuni //
BhāgPur, 11, 7, 67.2 bhāryāṃ cātmasamāṃ dīno vilalāpātiduḥkhitaḥ //
Bhāratamañjarī
BhāMañj, 1, 535.2 vilapantī na tatyāja tadvati gantumudyatā //
BhāMañj, 7, 252.2 vilalāpa muhuḥ kaṇṭhe snuṣāmālambya mūrchitām //
BhāMañj, 11, 68.1 śanakairlabdhasaṃjñā sā vilapantī sulocanā /
BhāMañj, 12, 3.1 tatra tau vilapantau ca kṣipantau ca tanuṃ bhuvi /
BhāMañj, 12, 20.1 vilapya karuṇaṃ tatra vihvalā subalātmajā /
BhāMañj, 13, 174.1 iti śokānalakrāntaṃ vilapantaṃ yudhiṣṭhiram /
BhāMañj, 13, 617.1 vilalāpa sa saṃtaptaḥ priyāvirahakātaraḥ /
BhāMañj, 13, 733.2 vṛṣau vilokya śokārto vilalāpa dvijātmajaḥ //
BhāMañj, 13, 1433.2 meroḥ śṛṅgādiva śvabhre patito vilalāpa saḥ //
BhāMañj, 14, 132.2 tamaṅke śiśumādāya vilalāpa hareḥ puraḥ //
BhāMañj, 14, 162.2 vilokya śokasampannā vilalāpa sumadhyamā //
Gītagovinda
GītGov, 3, 9.2 kim vane anusarāmi tām iha kim vṛthā vilapāmi //
GītGov, 4, 14.2 vilapati hasati viṣīdati roditi cañcati muñcati tāpam //
GītGov, 4, 35.1 sā romāñcati sītkaroti vilapati utkampate tāmyati dhyāyati udbhramati pramīlati patati udyāti mūrchati api /
GītGov, 5, 4.2 patati madanaviśikhe vilapati vikalataraḥ ati //
GītGov, 5, 8.2 luṭhati dharaṇiśayane bahu vilapati tava nāma //
GītGov, 6, 14.2 vilapati roditi vāsakasajjā //
Hitopadeśa
Hitop, 1, 70.3 atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā /
Hitop, 1, 193.8 tato hiraṇyako vilapati /
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 4, 69.1 tatra kapilo nāma snātako 'vadad are kauṇḍinya mūḍho 'si yenaivaṃ vilapasi /
Kathāsaritsāgara
KSS, 2, 1, 53.2 ityādi ca sa śokārto vilalāpa mahīpatiḥ //
KSS, 3, 2, 51.1 vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ /
KSS, 3, 2, 107.2 vilalāpa ca nindantī tadācaritamātmanaḥ //
Skandapurāṇa
SkPur, 15, 8.1 patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā /
SkPur, 20, 51.3 visṛjya ṛṣiśārdūlāv ekākī vilalāpa ca //
SkPur, 20, 52.1 tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ /
Haṃsadūta
Haṃsadūta, 1, 97.2 kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 56.1 kācitprabhūtaduḥkhārtā vilalāpa varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 57.2 kācicca bahuduḥkhārtā vyalapatstrī svaveśmani //
SkPur (Rkh), Revākhaṇḍa, 28, 64.3 dahyamānāḥ striyastāta vilapanti gṛhe gṛhe //
SkPur (Rkh), Revākhaṇḍa, 28, 69.2 evaṃ vilapamānānāṃ strīṇāṃ tatraiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 53, 49.2 snānaṃ kṛtvā sa śokārto vilalāpa muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 9.2 vilalāpa suduḥkhārtā putraśokena pīḍitā //
SkPur (Rkh), Revākhaṇḍa, 54, 10.2 vilalāpāturā mātā kva gato māṃ vihāya vai /
SkPur (Rkh), Revākhaṇḍa, 54, 16.1 evaṃ vilapatī dīnā putraśokena pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 103, 122.2 vilepāte ca rājendra niḥśvāsocchvāsitena ca //
SkPur (Rkh), Revākhaṇḍa, 209, 74.2 tair dahyamānā bahuśo vilapanti muhurmuhuḥ //