Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 71.2 taṃ vilokya bhītā sā bālakaṃ nipātya prādravat /
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 2, 4.1 rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kaṃcid atikramya vindhyāṭavīmadhyamaviśat /
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 14.1 ahamutkalikāvinodaparāyaṇo vanāntare paribhramansarovaratīre cintākrāntacittāṃ dīnavadanāṃ manmanorathaikabhūmiṃ bālacandrikāṃ vyalokayam //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 20.1 subhaga kusumasukumāraṃ jagadanavadyaṃ vilokya te rūpam /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //