Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasaratnākara
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 14.0 na vilokayan //
Buddhacarita
BCar, 1, 15.2 caturdiśaṃ siṃhagatirvilokya vāṇīṃ ca bhavyārthakarīmuvāca //
BCar, 6, 67.1 vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam /
BCar, 8, 17.1 vigāhamānaśca narendramandiraṃ vilokayannaśruvahena cakṣuṣā /
Lalitavistara
LalVis, 3, 14.1 iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma /
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 16.1 kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantadvīpā upapadyante na pūrvavidehe nāparagodānīye na cottarakurau /
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā /
LalVis, 3, 18.7 tamarthaṃ ca sampratītya bodhisattvastuṣitavarabhavanasthaścatvāri mahāvilokitāni vilokayati sma //
Mahābhārata
MBh, 1, 176, 29.13 kenānukāraṇenemām ityanyonyaṃ vyalokayan /
MBh, 1, 178, 17.35 vilokya draupadīṃ hṛṣṭo dhanuṣo 'bhyāśam āgamat /
MBh, 2, 61, 62.1 sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat /
MBh, 3, 214, 27.2 vyalokayad ameyātmā mukhair nānāvidhair diśaḥ /
MBh, 3, 296, 23.2 dhanur udyamya kaunteyo vyalokayata tad vanam //
MBh, 7, 88, 35.1 hastyaśvarathasaṃbādhaṃ yaccānīkaṃ vilokyate /
MBh, 8, 26, 63.2 prasabham iha vilokya ko haret puruṣavarāvarajām ṛte 'rjunāt //
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 13, 144, 33.1 tato vilokya tejasvī brāhmaṇo mām uvāca ha /
Manusmṛti
ManuS, 8, 239.1 vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet /
Rāmāyaṇa
Rām, Bā, 42, 8.2 vyalokayanta te tatra gaganād gāṃ gatāṃ tadā //
Rām, Ay, 12, 24.1 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
Rām, Ay, 13, 27.1 sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan /
Rām, Ay, 30, 3.2 adhiruhya janaḥ śrīmān udāsīno vyalokayat //
Rām, Ki, 13, 7.2 śobhitān sajalān mārge taṭākāṃś ca vyalokayan //
Rām, Su, 1, 184.2 sāgarasya ca patnīnāṃ mukhānyapi vilokayan //
Rām, Su, 56, 34.2 so 'haṃ vigatavegastu diśo daśa vilokayan /
Rām, Utt, 23, 31.2 tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat //
Saundarānanda
SaundĀ, 14, 24.1 prakledyam adbhirvadanaṃ vilokyāḥ sarvato diśaḥ /
Amaruśataka
AmaruŚ, 1, 4.2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate //
AmaruŚ, 1, 78.1 śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
Bodhicaryāvatāra
BoCA, 5, 36.2 ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet //
BoCA, 10, 15.2 sukhaśītasugandhavātavṛṣṭīnabhinandantu vilokya nārakāste //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 68.1 tatra citrīyamāṇo 'haṃ citraṃ citraṃ vilokayan /
BKŚS, 20, 266.2 sagundrāgahanānīva palvalāni vilokayan //
BKŚS, 26, 44.1 sa mamālāpam ākarṇya kāyacchāyāṃ vilokya ca /
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 71.2 taṃ vilokya bhītā sā bālakaṃ nipātya prādravat /
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 2, 4.1 rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kaṃcid atikramya vindhyāṭavīmadhyamaviśat /
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 14.1 ahamutkalikāvinodaparāyaṇo vanāntare paribhramansarovaratīre cintākrāntacittāṃ dīnavadanāṃ manmanorathaikabhūmiṃ bālacandrikāṃ vyalokayam //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 20.1 subhaga kusumasukumāraṃ jagadanavadyaṃ vilokya te rūpam /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Harṣacarita
Harṣacarita, 1, 103.1 upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapatrapāṇḍuraṃ rajaḥsaṅghātaṃ nātidavīyasi saṃmukham āpatantamapaśyat //
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Kirātārjunīya
Kir, 1, 36.2 kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum //
Kir, 5, 17.1 alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum /
Kir, 8, 45.2 upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām //
Kir, 8, 52.1 nirañjane sācivilokitaṃ dṛśāvayāvakaṃ vepathur oṣṭhapallavam /
Kir, 10, 15.1 tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ /
Kir, 10, 32.1 vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam /
Kir, 13, 1.2 mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ //
Kumārasaṃbhava
KumSaṃ, 4, 23.2 madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat //
KumSaṃ, 5, 25.2 vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ //
KumSaṃ, 5, 70.2 vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati //
KumSaṃ, 8, 12.1 nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat /
Kāmasūtra
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
Kāvyālaṃkāra
KāvyAl, 1, 10.2 vilokyānyanibandhāṃśca kāryaḥ kāvyakriyādaraḥ //
Kūrmapurāṇa
KūPur, 1, 9, 46.1 saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya /
KūPur, 1, 15, 211.1 vilokya sā samāgataṃ bhavaṃ bhavārtihāriṇam /
KūPur, 2, 5, 21.1 oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām /
KūPur, 2, 37, 49.1 vilokya vedapuruṣaṃ prasannavadanaṃ śubham /
Liṅgapurāṇa
LiPur, 1, 62, 30.1 samāgataṃ vilokyātha ko'sāvityeva cintayan /
LiPur, 1, 92, 108.3 evam uktvā mahādevo diśaḥ sarvā vyalokayat //
LiPur, 1, 92, 109.1 vilokya saṃsthite paścāddevadeve maheśvare /
LiPur, 2, 9, 45.1 loke sātiśayatvena jñānaiśvaryaṃ vilokyate /
Matsyapurāṇa
MPur, 146, 76.1 ādātuṃ phalamūlāni sa ca tasminvyalokayat /
MPur, 146, 76.3 tāṃ vilokya sa daityendraḥ provāca parisāntvayan //
MPur, 150, 28.2 vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ //
MPur, 150, 92.1 tato niḥśeṣitaprāyāṃ vilokya svāmanīkinīm /
MPur, 150, 95.1 dhaneśo labdhasaṃjño'tha tāmavasthāṃ vilokya tu /
MPur, 150, 118.2 rākṣasendrastam āyāntaṃ vilokya sapadānugaḥ //
MPur, 151, 35.1 cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ /
MPur, 153, 53.1 dikṣu bhūmau tamevograṃ rudraṃ daityā vyalokayan /
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
MPur, 154, 134.2 tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ //
MPur, 154, 254.2 vilokya harahuṅkārajvālābhasmakṛtaṃ smaram //
MPur, 154, 447.2 tato vilokitātmānaṃ mahāmbudhijalodare //
MPur, 159, 32.1 svakāntāvaktrapadmānāṃ mlānatāṃ ca vyalokayat /
MPur, 159, 37.2 senāṃ nākasadāṃ daityaḥ prāsādastho vyalokayat //
MPur, 160, 24.1 tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya /
Tantrākhyāyikā
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 2, 344.1 āvignahṛdayaś ca kva te gatā iti vilokitavān //
Viṣṇupurāṇa
ViPur, 1, 17, 16.3 vilokya tadguruṃ prāha sphuritādharapallavaḥ //
ViPur, 1, 18, 35.1 kṛtyayā dahyamānāṃstān vilokya sa mahāmatiḥ /
ViPur, 1, 19, 14.1 tato vilokya taṃ svastham aviśīrṇāsthibandhanam /
ViPur, 2, 13, 18.1 hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ /
ViPur, 2, 13, 54.1 vilokya nṛpatiḥ so 'pi viṣamāṃ śibikāgatim /
ViPur, 2, 13, 55.1 punastathaiva śibikāṃ vilokya viṣamāṃ hasan /
ViPur, 3, 12, 39.2 yugamātraṃ mahīpṛṣṭhaṃ naro gacchedvilokayan //
ViPur, 4, 24, 125.1 vilokyātmajayodyogayātrāvyagrān narādhipān /
ViPur, 5, 7, 5.2 vilokya cintayāmāsa bhagavānmadhusūdanaḥ //
ViPur, 5, 7, 33.3 gopāṃśca trāsavidhurān vilokya stimitekṣaṇaḥ //
ViPur, 5, 7, 47.2 vilokya śaraṇaṃ jagmustatpatnyo madhusūdanam //
ViPur, 5, 13, 15.2 vilokya saha gopībhirmanaścakre ratiṃ prati //
ViPur, 5, 13, 30.1 vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā /
ViPur, 5, 13, 44.2 vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam //
ViPur, 5, 19, 10.1 vilokya mathurāṃ rāmaṃ rāmaṃ cāha sa yādavaḥ /
ViPur, 5, 20, 44.1 śrīvatsāṅkaṃ mahaddhāma bālasyaitadvilokyatām /
ViPur, 5, 20, 46.2 kriyate balabhadrasya hāsyametadvilokyatām //
ViPur, 5, 32, 22.1 kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā /
ViPur, 5, 33, 40.2 vilokya bāṇaṃ dordaṇḍachedāsṛksrāvavarṣiṇam //
Śatakatraya
ŚTr, 1, 9.2 surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām //
ŚTr, 1, 31.2 śvā piṇḍadasya kurute gajapuṅgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
ŚTr, 1, 91.2 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 9.2 vilokya nūnaṃ bhṛśam utsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 3.2 kutaścit kauśalād eva paramātmā vilokyate //
Aṣṭāvakragīta, 12, 3.2 evaṃ vilokya niyamam evam evāham āsthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
BhāgPur, 1, 14, 24.1 vilokyodvignahṛdayo vicchāyam anujaṃ nṛpaḥ /
BhāgPur, 2, 9, 7.1 niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ /
BhāgPur, 3, 10, 5.1 tad vilokyābjasambhūto vāyunā yadadhiṣṭhitaḥ /
BhāgPur, 3, 10, 7.1 tad vilokya viyadvyāpi puṣkaraṃ yadadhiṣṭhitam /
BhāgPur, 3, 12, 29.1 tam adharme kṛtamatiṃ vilokya pitaraṃ sutāḥ /
BhāgPur, 3, 19, 7.2 vilokya cāmarṣapariplutendriyo ruṣā svadantacchadam ādaśac chvasan //
BhāgPur, 3, 19, 17.2 yāṃ vilokya prajās trastā menire 'syopasaṃyamam //
BhāgPur, 3, 20, 45.2 mānayann ātmanātmānam ātmābhāsaṃ vilokayan //
BhāgPur, 3, 22, 17.2 viśvāvasur nyapatat svād vimānād vilokya sammohavimūḍhacetāḥ //
BhāgPur, 3, 26, 5.2 vilokya mumuhe sadyaḥ sa iha jñānagūhayā //
BhāgPur, 4, 6, 22.2 vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ //
BhāgPur, 4, 12, 40.1 mahimānaṃ vilokyāsya nārado bhagavānṛṣiḥ /
BhāgPur, 4, 20, 21.1 sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ /
BhāgPur, 4, 20, 22.1 athāvamṛjyāśrukalā vilokayannatṛptadṛggocaramāha pūruṣam /
BhāgPur, 4, 23, 23.1 vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim /
BhāgPur, 8, 6, 37.1 giripātaviniṣpiṣṭān vilokyāmaradānavān /
BhāgPur, 8, 7, 4.2 iti tūṣṇīṃ sthitān daityān vilokya puruṣottamaḥ /
BhāgPur, 8, 7, 8.1 vilokya vighneśavidhiṃ tadeśvaro durantavīryo 'vitathābhisaṃdhiḥ /
BhāgPur, 8, 7, 20.1 vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām /
BhāgPur, 8, 8, 20.1 vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam /
BhāgPur, 10, 3, 11.1 sa vismayotphullavilocano hariṃ sutaṃ vilokyānakadundubhistadā /
BhāgPur, 11, 6, 33.2 vilokya bhagavān āha yaduvṛddhān samāgatān //
Bhāratamañjarī
BhāMañj, 1, 138.2 āgato vṛtrahā tatra vālakhilyānvyalokayat //
BhāMañj, 1, 170.2 atha tattanayaḥ śṛṅgī mahākopī vilokya tam //
BhāMañj, 1, 360.2 te nṛpaṃ sūryasaṃkāśaṃ patantaṃ taṃ vyalokayan //
BhāMañj, 1, 637.2 vyālaṃ vyalokayanbāṇaiḥ saptabhiḥ pūritānanam //
BhāMañj, 1, 758.2 ādāyāmbhaḥ samāyātaḥ sutānsuptānvyalokayat //
BhāMañj, 1, 765.1 ānayaitānnarāngaccha vilokyādūravartinaḥ /
BhāMañj, 1, 891.2 vilokya kāntāḥ krodhāndha uvācāgre sthitaṃ jayam //
BhāMañj, 1, 910.1 ityuktvā sa dadau vidyāṃ pāvakāstraṃ vilokya ca /
BhāMañj, 1, 933.1 taṃ vilokya mahīpālaṃ patitaṃ gaganasthitā /
BhāMañj, 1, 1071.1 athānyonyaṃ mahīpālā vilokya kṣaṇamānanam /
BhāMañj, 1, 1094.1 khinnā vilokya tāṃ kuntī mithaḥ saṃtatiśālinaḥ /
BhāMañj, 1, 1128.2 tāṃ vilokya sa papraccha vismitaḥ śokakāraṇam //
BhāMañj, 1, 1221.1 kṛṣṇayā saṃgataṃ bhrātā bhrātaraṃ yo vilokayet /
BhāMañj, 1, 1283.1 tāṃ vilokya vilāsārdrasaubhāgyatarumañjarīm /
BhāMañj, 1, 1382.2 kṛtānta iva dhūmālī kṛṣṇasarpo vyalokayat //
BhāMañj, 5, 408.2 vakṣo vilokya rādheyaṃ tiryaksaṃbhāvayandṛśā //
BhāMañj, 5, 528.1 sa vilokya mahīpālāndroṇakarṇakṛpādibhiḥ /
BhāMañj, 6, 9.1 divyaṃ gṛhāṇa nayanaṃ svayaṃ yuddhaṃ vilokaya /
BhāMañj, 6, 238.1 kuruvīraiḥ parivṛtaṃ vilokya sutamarjunaḥ /
BhāMañj, 6, 352.1 droṇo 'tha tau pitāputrau vilokyaikarathe sthitau /
BhāMañj, 6, 399.1 praṇatāndṛktribhāgena bhūmipālānvilokayan /
BhāMañj, 6, 401.2 śayānaṃ ratnaparyaṅke praṇanāma vilokya tam //
BhāMañj, 6, 431.1 vilokya kupitaṃ bhīṣmaḥ svayaṃ kṛṣṇamabhidrutam /
BhāMañj, 7, 28.2 ākīrṇāndraupadīputrānvilokya tamupādravan //
BhāMañj, 7, 338.1 vilokya vipulānīkaṃ tamāyāntaṃ mahaujasam /
BhāMañj, 7, 340.2 kṣaṇaṃ vilokya cakrāte surendranamuciprabham //
BhāMañj, 7, 403.1 iti rukmarathenokto vailakṣyātkṣmāṃ vilokayan /
BhāMañj, 7, 491.2 vilokya dūrātkaṃsāriḥ phalguṇāya nyavedayat //
BhāMañj, 7, 538.1 jayadratho 'pi vijayaṃ vilokyācyutasārathim /
BhāMañj, 7, 718.2 droṇaṃ vilokya kaṃsārirbabhāṣe pāṇḍunandanam //
BhāMañj, 7, 796.2 nivṛttaḥ samarātpārthaḥ pathi vyāsaṃ vyalokayat //
BhāMañj, 8, 26.2 ūce duryodhanaṃ karṇaḥ pāṇḍusenāṃ vyalokayan //
BhāMañj, 10, 77.1 sa prayatnaḥ kurupatirbhīmasenādvilokyate /
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
BhāMañj, 10, 89.1 taṃ vilokya rurodeva patitaṃ cakravartinam /
BhāMañj, 11, 23.2 śibiradvāramāsādya mahadbhūtaṃ vyalokayat //
BhāMañj, 11, 28.1 drauṇistatastadākāramarīcibhyo vyalokayat /
BhāMañj, 11, 38.2 praviśya śayane śubhre dhṛṣṭadyumnaṃ vyalokayat //
BhāMañj, 12, 3.2 bhagavānatha cābhyetya pārāśaryo vyalokayat //
BhāMañj, 12, 49.2 vilokya tāraṃ krośantī ruddhā sakhyeva mūrcchayā //
BhāMañj, 13, 169.1 pralāpamukharaṃ kṣmāpaṃ taṃ vilokyāhamākulam /
BhāMañj, 13, 411.1 śmaśānanilayaṃ kopāttaṃ vilokya śucivratam /
BhāMañj, 13, 457.2 nirmaryādaṃ vilokyedaṃ vyākulo 'bhūtprajāpatiḥ //
BhāMañj, 13, 531.2 lomaśaṃ nāma mārjāraṃ jālabaddhaṃ vyalokayat //
BhāMañj, 13, 559.1 vilokya nihataṃ putraṃ samabhyetyātha pūtanā /
BhāMañj, 13, 675.1 prāṃśurnīlotpalaśyāmo bhuvanāni vilokayan /
BhāMañj, 13, 686.2 vilokya taṃ kṛpāviṣṭo durgataṃ vinato 'bravīt //
BhāMañj, 13, 689.2 bakaṃ vilokya tatraiva dhanatuṣṭo vyacintayat //
BhāMañj, 13, 733.2 vṛṣau vilokya śokārto vilalāpa dvijātmajaḥ //
BhāMañj, 13, 767.2 śocantastāmasīṃ yoniṃ prapannāstānvilokaya //
BhāMañj, 13, 813.1 jāpakeneti gadite kāmakrodhau vilokya tau /
BhāMañj, 13, 824.1 dṛṣṭvā śarīrāntarago mohādyairna vilokyate /
BhāMañj, 13, 908.2 vilokya lakṣmīṃ papraccha vikāsikamalānanām //
BhāMañj, 13, 980.2 svecchācāro dvijo yogī vilokya kapilo 'bravīt //
BhāMañj, 13, 1010.2 vilokya kaṇṭhe jagrāha niścalābhayakampitam //
BhāMañj, 13, 1011.2 vilokya kṛpayā hatyāṃ yayāce śakramuktaye //
BhāMañj, 13, 1073.1 tāṃ vilokya sudhāsārasiktāṅga iva maithilaḥ /
BhāMañj, 13, 1122.1 tasya śukraṃ papātāśu śukībhūtāṃ vilokya tām /
BhāMañj, 13, 1134.1 sarvamātmani sarvatra tamātmānaṃ vilokayan /
BhāMañj, 13, 1350.1 taṃ vilokya praṇamyāhaṃ pūjāmādāya tatkṛtām /
BhāMañj, 13, 1365.2 taṃ vilokyābhinandyāhaṃ stutvā harṣaparo 'bhavam //
BhāMañj, 13, 1459.1 saṃbhāṣitāścenmadhuraṃ sasmitaṃ cedvilokitāḥ /
BhāMañj, 13, 1566.1 piṇḍo mayā kuśeṣveva taṃ vilokya samarpitaḥ /
BhāMañj, 13, 1596.1 vilokya tamarundhatyā pṛṣṭāstatpuṣṭikāraṇam /
BhāMañj, 13, 1693.2 vyāso vilokya papraccha sasmitaṃ jñānalocanaḥ //
BhāMañj, 14, 133.2 dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum //
BhāMañj, 14, 158.1 vilokya virathaṃ putraṃ yudhyamānamasaṃbhramam /
BhāMañj, 14, 162.2 vilokya śokasampannā vilalāpa sumadhyamā //
BhāMañj, 15, 39.2 viṣaṇṇāḥ prayayurmūrcchāṃ snāyuśeṣānvilokya tān //
BhāMañj, 16, 34.2 kaṣṭairariṣṭanicayaiḥ spṛṣṭāṃ duḥkhādvilokya tām //
BhāMañj, 16, 37.2 vilokya śokavivaśo vajrabhinna ivāpatat //
BhāMañj, 16, 48.2 vilokya lobhavaśagā hartumabhyudyayurbalāt //
BhāMañj, 16, 66.2 parāvarajñaṃ bhāvānāṃ vane vyāsaṃ vyalokayat //
BhāMañj, 19, 304.1 uccairvilokayantīnāṃ tadvapuḥ surayoṣitām /
Gītagovinda
GītGov, 2, 19.2 cakitavilokitasakaladiśā ratirabhasarasena hasantam //
GītGov, 3, 3.1 mām iyam calitā vilokya vṛtam vadhūnicayena /
GītGov, 4, 38.2 śvasiti katham asau rasālaśākhām ciraviraheṇa vilokya puṣpitāgrām //
GītGov, 7, 29.1 dayitavilokitalajjitahasitā /
Hitopadeśa
Hitop, 1, 51.3 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Hitop, 1, 75.1 jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ /
Hitop, 1, 200.12 sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ /
Hitop, 2, 42.4 śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
Hitop, 3, 45.1 kintu vigraham upasthitaṃ vilokya vyavahriyatām yataḥ /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 4, 99.10 atha nirmaṇḍūkaṃ saro vilokya maṇḍūkanātho 'pi tena khāditaḥ /
Kathāsaritsāgara
KSS, 1, 5, 8.2 śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat //
KSS, 1, 5, 33.2 praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat //
KSS, 1, 5, 93.2 ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam //
KSS, 2, 2, 161.1 bhavanaṃ viśvadattasya praviśyātha vilokya tam /
KSS, 2, 2, 216.2 sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva //
KSS, 2, 4, 114.1 tatra cañcvā vidāryaitad gajacarma vilokya ca /
KSS, 3, 3, 88.2 vilokya bhrāmayāmāsa yamājñāmiva tarjanīm //
KSS, 3, 3, 145.1 tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te /
KSS, 3, 4, 104.1 tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ /
KSS, 3, 4, 245.1 tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ /
KSS, 3, 4, 303.2 jaṅghāyāṃ tasya ruddhaṃ ca yānapātraṃ vyalokayat //
KSS, 3, 5, 24.1 kṣaṇācca tasyāṃ vipaṇau praviśantaṃ vyalokayat /
KSS, 3, 6, 12.1 ekadā baddhagoṣṭhīkaṃ śūdraiḥ saha vilokya tam /
KSS, 5, 1, 110.1 śivastu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
KSS, 5, 2, 230.1 tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ /
KSS, 5, 3, 192.2 sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt //
Mātṛkābhedatantra
MBhT, 5, 41.2 tasya vittaṃ vilokyaiva kubero 'pi tiraskṛtaḥ //
Narmamālā
KṣNarm, 2, 58.1 prāptaṃ vilokya sucirāttaṃ dṛṣṭānekakāmukā /
KṣNarm, 3, 30.1 raṇḍā vilokya taruṇaṃ karoti bhrukuṭiṃ mṛṣā /
Rasaratnākara
RRĀ, R.kh., 1, 19.1 anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /
RRĀ, Ras.kh., 8, 57.2 devasya tiṣṭhati dvāre mudgavarṇaṃ vilokayet //
Tantrāloka
TĀ, 12, 6.2 deśakālamayaspandasadma dehaṃ vilokayet //
TĀ, 12, 7.1 tathā vilokyamāno 'sau viśvāntardevatāmayaḥ /
Ānandakanda
ĀK, 1, 3, 28.1 hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet /
ĀK, 1, 3, 62.2 śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani //
Āryāsaptaśatī
Āsapt, 2, 18.1 alulitasakalavibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk /
Āsapt, 2, 155.1 kṛtahasitahastatālaṃ manmathataralair vilokitāṃ yuvabhiḥ /
Āsapt, 2, 216.2 bālākapolapulakaṃ vilokya nihito 'smi śirasi padā //
Āsapt, 2, 231.2 tvām iyam aṅgulikalpitakacāvakāśā vilokayati //
Śukasaptati
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śyainikaśāstra
Śyainikaśāstra, 3, 31.1 saṃyogaviprayogābhyāṃ vilokyante yathāyatham /
Śyainikaśāstra, 3, 43.2 niṣādaprāyanīceṣu sthitistasyā vilokyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 94.2 vilokya deyo doṣādīnekaikā rasaraktikā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.3 vilokya deyā doṣādi hyekaikarasaraktikā /
Bhāvaprakāśa
BhPr, 6, 8, 3.2 patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ //
Caurapañcaśikā
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
CauP, 1, 35.2 udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
Dhanurveda
DhanV, 1, 134.2 patraṃ vilokitavyaṃ ca athavā hīnapatrakam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 7.1 tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan /
GokPurS, 3, 6.1 sarpaṃ tam attukāmaḥ sann adho vṛkṣān vyalokayat /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.3 patnyo vilokya lāvaṇyaṃ lakṣmīsampannayauvanāḥ //
Kokilasaṃdeśa
KokSam, 1, 24.2 tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 10.2 jātavedaḥsuvarṇaṃ ca somamārgaṃ vilokya ca //
Rasasaṃketakalikā
RSK, 4, 89.1 vilokyatāmaho lokā rasamāhātmyamadbhutam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 22.1 evamuktaḥ sa bhagavāndiśo daśa vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 36, 15.2 bhrātṝn vilokayāmāsa hṛṣṭaromā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 16.1 adṛśyāṃstu mṛgānmatvā diśo rājā vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 192, 43.1 tāṃ vilokya mahīpāla cakampe manasānilaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 26.1 pādau dharitrī jaṭharaṃ samastāṃl lokān hṛṣīkeśa vilokayāmaḥ /
Sātvatatantra
SātT, 9, 22.2 netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ //