Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhallaṭaśataka
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
Atharvaveda (Śaunaka)
AVŚ, 3, 3, 6.1 yas te havaṃ vivadat sajāto yaś ca niṣṭyaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 3.0 prajñāyāṃ ca tu bāndhave ca vivadante //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 4.5 tasmād yad idānīṃ dvau vivadamānāveyātam aham adarśam aham aśrauṣam iti /
BĀU, 6, 1, 7.1 te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ /
Chāndogyopaniṣad
ChU, 5, 1, 6.1 atha ha prāṇā ahaṃśreyasi vyūdire /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
Jaiminīyabrāhmaṇa
JB, 1, 170, 3.0 tad yat prathamam apairayaṃs tasmin vyavadanta kvedaṃ bhaviṣyatīti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 11, 23.0 indrāya kṣetraṃjayāyaikādaśakapālaṃ nirvaped yaḥ kṣetre paśuṣu vā vivadeta //
MS, 2, 5, 4, 37.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaḥ kṣetre paśuṣu vā vivadeta //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
Taittirīyabrāhmaṇa
TB, 2, 3, 5, 5.4 sa ya evaṃ vidvān vivadeta /
Vasiṣṭhadharmasūtra
VasDhS, 14, 46.1 khaḍge tu vivadanty agrāmyaśūkare ca //
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
VasDhS, 17, 6.1 kṣetriṇaḥ putro janayituḥ putra iti vivadante //
Vārāhagṛhyasūtra
VārGS, 10, 6.4 prajñāyāṃ tu bāndhave ca vivadante //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 10, 1, 4, 10.1 taddhaitacchāṇḍilyaś ca sāptarathavāhaniś ca ācāryāntevāsinau vyūdāte /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 2.0 etā ha vai devatā ahaṃśreyase vivadamānā asmāccharīrād uccakramuḥ //
Arthaśāstra
ArthaŚ, 4, 9, 13.1 dharmasthaśced vivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvam asmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam //
Aṣṭasāhasrikā
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 10, 6.2 tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati //
Carakasaṃhitā
Ca, Sū., 25, 26.1 tatharṣīṇāṃ vivadatāmuvācedaṃ punarvasuḥ /
Mahābhārata
MBh, 1, 166, 13.1 tayor vivadator evaṃ samīpam upacakrame /
MBh, 2, 60, 2.2 kṣattā hyayaṃ vivadatyeva bhīrur na cāsmākaṃ vṛddhikāmaḥ sadaiva //
MBh, 2, 63, 17.1 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām /
MBh, 2, 64, 11.1 kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata /
MBh, 3, 183, 16.2 vivadantau tathā tau tu munīnāṃ darśane sthitau /
MBh, 5, 17, 11.2 tato vivadamānaḥ sa munibhiḥ saha vāsava /
MBh, 5, 33, 72.2 rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ //
MBh, 5, 35, 21.3 tayor vivadatoḥ praśnaṃ katham asmadvidho vadet //
MBh, 5, 62, 12.3 yatra vai vivadiṣyete tatra me vaśam eṣyataḥ //
MBh, 7, 10, 13.2 arghe vivadamānaṃ ca jaghāna paśuvat tadā //
MBh, 12, 69, 38.1 tadātvenāyatībhiśca vivadan bhūmyanantaram /
MBh, 12, 86, 9.2 kārye vivadamānānāṃ śaktam artheṣv alolupam //
MBh, 12, 149, 106.1 tathā tayor vivadator vijñānaviduṣor dvayoḥ /
MBh, 12, 192, 96.1 evaṃ vivadamānau svastvām ihābhyāgatau nṛpa /
MBh, 12, 220, 24.1 aniścayo hi yuddheṣu dvayor vivadamānayoḥ /
MBh, 12, 257, 12.2 śarīram āpadaścāpi vivadantyavihiṃsataḥ /
MBh, 13, 12, 26.2 rājyahetor vivaditāḥ kaśyapasya surāsurāḥ //
MBh, 13, 69, 13.1 tāvubhau samanuprāptau vivadantau bhṛśajvarau /
MBh, 13, 90, 8.1 pitrā vivadamānaśca yasya copapatir gṛhe /
Manusmṛti
ManuS, 3, 159.1 pitrā vivadamānaś ca kitavo madyapas tathā /
ManuS, 8, 178.1 anena vidhinā rājā mitho vivadatāṃ nṝṇām /
ManuS, 8, 252.1 etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ /
ManuS, 8, 263.1 sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām /
ManuS, 8, 390.1 āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ /
ManuS, 9, 187.2 dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane /
Rāmāyaṇa
Rām, Ār, 60, 27.1 tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ /
Bhallaṭaśataka
BhallŚ, 1, 70.2 kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe //
Daśakumāracarita
DKCar, 2, 8, 45.1 dvitīye 'nyonyaṃ vivadamānānāṃ janānāmākrośāddahyamānakarṇaḥ kaṣṭaṃ jīvati /
Kāmasūtra
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 3, 23.1 pramattasya vivadamānasya vā anyato 'bhimukhasya suptābhimukhasya vā nidrāvyāghātārthaṃ calitakam //
KāSū, 2, 7, 14.1 śirasi kiṃcid ākuñcitāṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tat prasṛtakam //
KāSū, 2, 8, 5.2 tatra vivadamānāṃ kapolacumbanena paryākulayet /
KāSū, 2, 9, 5.7 puruṣeṇa ca codyamānā vivadet /
KāSū, 3, 2, 15.2 prapañcyamānā tu vivadet //
KāSū, 3, 2, 16.3 tāṃ cātivādinīm adhikṣiped vivadecca /
KāSū, 3, 4, 2.1 dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta //
KāSū, 4, 2, 11.1 tābhir ekatvenādhikāṃ cikīrṣitāṃ svayam avivadamānā durjanīkuryāt //
KāSū, 5, 2, 7.11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni //
KāSū, 6, 3, 5.3 vivadamānena saha dharmastheṣu vyavahared iti viraktapratipattiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 91.2 yo yasyārthe vivadate tayor jayaparājayau //
KātySmṛ, 1, 95.2 prativādī na dātavyaḥ kartā tu vivadet svayam //
KātySmṛ, 1, 465.2 na bhartrā vivadetānyo bhītonmattakṛtād ṛte //
KātySmṛ, 1, 665.2 svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet //
Kūrmapurāṇa
KūPur, 2, 12, 29.2 naitairupaviśet sārdhaṃ vivadennātmakāraṇāt //
KūPur, 2, 31, 11.1 evaṃ vivadatormohāt parasparajayaiṣiṇoḥ /
Matsyapurāṇa
MPur, 137, 9.1 maye vivadamāne tu nardamāna ivāmbude /
Nāradasmṛti
NāSmṛ, 1, 1, 3.2 saṃdigdhārthaviśuddhyarthaṃ dvayor vivadamānayoḥ //
NāSmṛ, 1, 1, 52.1 palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ /
NāSmṛ, 1, 2, 22.2 yo yasyārthe vivadate tayor jayaparājayau //
NāSmṛ, 2, 1, 127.1 saṃdigdheṣu tu kāryeṣu dvayor vivadamānayoḥ /
NāSmṛ, 2, 1, 145.1 dvayor vivadator arthe dvayoḥ satsu ca sākṣiṣu /
NāSmṛ, 2, 1, 169.2 pitrā vivadamānaś ca bhedakṛc cety asākṣiṇaḥ //
NāSmṛ, 2, 1, 174.1 athavānumato yaḥ syād dvayor vivadamānayoḥ /
NāSmṛ, 2, 12, 89.2 dampatī vivadeyātāṃ na jñātiṣu na rājani //
Tantrākhyāyikā
TAkhy, 1, 533.1 evaṃ parasparaśaṅkayā vivadamānau dharmasthānam upāgatau //
Viṣṇusmṛti
ViSmṛ, 5, 184.1 yayor nikṣipta ādhis tau vivadetāṃ yadā narau /
ViSmṛ, 8, 10.1 dvayor vivadamānayor yasya pūrvavādas tasya sākṣiṇaḥ praṣṭavyāḥ //
ViSmṛ, 82, 28.1 pitrā vivadamānān //
Bhāratamañjarī
BhāMañj, 13, 811.1 rājā vicārya suciraṃ tayorvivadamānayoḥ /
BhāMañj, 13, 1541.2 evaṃ vivadamānau tau matsabhāmabhijagmatuḥ //
Hitopadeśa
Hitop, 1, 65.6 yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam /
Hitop, 3, 33.9 śataṃ dadyān na vivaded iti vijñasya saṃmatam /
Kathāsaritsāgara
KSS, 5, 1, 184.1 tato vivadamānau tau pārśvāvasthitamādhavam /
Skandapurāṇa
SkPur, 4, 26.2 khinnā vivadamānāśca na ca paśyāma yatparam //
Tantrāloka
TĀ, 8, 334.1 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 58.1 avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 36.2 parasparaṃ vivadatorvipra rājñostadā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 22.3 parasparaṃ vivadatoḥ śrutvā tatkanyakābravīt //