Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 104, 4.1 iyam eva sā yā prathamā vyaucchat sāpsv antar āsu carati praviṣṭā /
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 4.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 8, 9, 11.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 11, 4, 21.3 na rātrī nāhaḥ syān na vyucchet kadācana //
AVŚ, 17, 1, 30.2 vyucchantīr uṣasaḥ parvatā dhruvāḥ sahasraṃ prāṇā mayy āyatantām //
Baudhāyanadharmasūtra
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 11, 33.2 iyam eva sā yā prathamā vyaucchat iti pañcadaśa /
Bhāradvājagṛhyasūtra
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 8.0 jananād daśarātre vyuṣṭe śatarātre saṃvatsare vā nāmadheyakaraṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 5.1 athānnasya juhotīyameva sā yā prathamā vyaucchat /
HirGS, 2, 14, 5.3 yā prathamā vyaucchad iti //
Jaiminīyabrāhmaṇa
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 6, 5.0 tayor etad evātyayanam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 213, 21.0 vyuṣite paridadhyād yaṃ kāmayeta nārvāṅ na paraḥ syād iti //
Kauśikasūtra
KauśS, 3, 2, 28.0 prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti //
KauśS, 4, 2, 42.0 apeyam iti vyucchantyām //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 2.2 iyameva sā yā prathamā vyaucchad antarasyāṃ carati praviṣṭā /
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 33.0 vyuṣṭyā iti vyuṣṭāyām //
Kāṭhakasaṃhitā
KS, 7, 10, 12.0 sā na vyaucchat //
KS, 7, 10, 21.0 sā vyaucchat //
KS, 8, 3, 26.0 vyuṣṭāyāṃ purā sūryasyodetor ādheyaḥ //
KS, 10, 6, 18.0 tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat //
KS, 10, 7, 39.0 tān subdhān mṛtān abhi vyaucchat //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 15.0 vyuṣṭāyāṃ prātaḥ vṛddhān garbhān prajanayati //
MS, 2, 5, 11, 23.0 parācīr vā etasmai vyucchanti yasyāśvine śasyamāne sūryo nodeti //
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
MS, 2, 13, 10, 3.1 iyam eva sā yā prathamā vyaucchat sāpsv antaś carati praviṣṭā /
MS, 2, 13, 10, 8.1 ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti /
MS, 2, 13, 10, 15.1 prathamā ha vyuvāsa sā dhenur abhavad yame /
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.16 yā prathamā vyaucchat sā dhenur abhavad yame /
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
PārGS, 3, 4, 8.7 pradoṣam ardharātraṃ ca vyuṣṭāṃ devīṃ mahāpathām /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 4.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 5.1 udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 6.1 vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
SVidhB, 3, 4, 7.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya pramiṇuyād aṅguliparvabhiḥ pūryamāṇeṣu sidhyati //
SVidhB, 3, 4, 8.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya prokṣya dhārayet /
SVidhB, 3, 4, 9.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya prokṣya brūyād ālabhasveti /
SVidhB, 3, 7, 9.2 vyuṣṭāyāṃ rātrau bhūtau pañca hāsya kārṣāpaṇā bhavanti /
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 10.7 vyucchantī vyucchanty asmai vasyasī vasyasī vyucchati /
TB, 2, 2, 9, 10.7 vyucchantī vyucchanty asmai vasyasī vasyasī vyucchati /
TB, 2, 2, 9, 10.7 vyucchantī vyucchanty asmai vasyasī vasyasī vyucchati /
TB, 3, 1, 6, 3.10 vyūṣuṣyai svāhā vyucchantyai svāhā /
TB, 3, 1, 6, 3.10 vyūṣuṣyai svāhā vyucchantyai svāhā /
TB, 3, 1, 6, 3.11 vyuṣṭāyai svāheti //
Taittirīyasaṃhitā
TS, 2, 1, 10, 3.2 parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 2, 1, 10, 3.2 parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 2, 1, 10, 3.6 pratīcy asmai vyucchantī vyucchaty apa tamaḥ pāpmānaṃ hate //
TS, 2, 1, 10, 3.6 pratīcy asmai vyucchantī vyucchaty apa tamaḥ pāpmānaṃ hate //
TS, 5, 3, 4, 89.1 tato vā idaṃ vyaucchat //
TS, 6, 4, 8, 30.0 tato vā idaṃ vyaucchat //
Vārāhagṛhyasūtra
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 8.1 vyucchantyāṃ prātar vyuṣṭāyām udite 'nudite vā //
VārŚS, 1, 5, 2, 8.1 vyucchantyāṃ prātar vyuṣṭāyām udite 'nudite vā //
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
VārŚS, 3, 4, 2, 11.2 vyuṣṭyai svāhā vyuṣṭāyām /
Āpastambaśrautasūtra
ĀpŚS, 18, 9, 15.1 vyuṣṭāyāṃ purāgnihotrād apāmārgahomena caranti //
ĀpŚS, 20, 12, 10.2 vyucchantyai svāheti vyucchantyāṃ /
ĀpŚS, 20, 12, 10.2 vyucchantyai svāheti vyucchantyāṃ /
ĀpŚS, 20, 12, 10.3 vyuṣṭyai svāheti vyuṣṭāyām /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 15.0 tad vo divo duhitaro vibhātīr iti vyuṣṭāyām //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 12, 3.1 iyam eva sā yā prathamā vyucchad antar asyāṃ carati praviṣṭā /
Ṛgveda
ṚV, 1, 48, 9.2 āvahantī bhūry asmabhyaṃ saubhagaṃ vyucchantī diviṣṭiṣu //
ṚV, 1, 49, 4.1 vyucchantī hi raśmibhir viśvam ābhāsi rocanam /
ṚV, 1, 113, 7.1 eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ /
ṚV, 1, 113, 8.2 vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī //
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 1, 113, 11.1 īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ /
ṚV, 1, 113, 18.1 yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya /
ṚV, 1, 124, 8.2 vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ //
ṚV, 4, 52, 1.1 prati ṣyā sūnarī janī vyucchantī pari svasuḥ /
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
ṚV, 7, 79, 5.2 vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ //
Carakasaṃhitā
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Mahābhārata
MBh, 1, 19, 1.2 tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau /
MBh, 4, 15, 1.2 svāgataṃ te sukeśānte suvyuṣṭā rajanī mama /
MBh, 5, 46, 2.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te /
MBh, 5, 152, 1.2 vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanastataḥ /
MBh, 5, 195, 2.2 te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām //
MBh, 6, 3, 33.1 adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ /
MBh, 6, 56, 1.2 vyuṣṭāṃ niśāṃ bhārata bhāratānām anīkinīnāṃ pramukhe mahātmā /
MBh, 6, 65, 1.2 vyuṣitāyāṃ ca śarvaryām udite ca divākare /
MBh, 6, 116, 1.2 vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ /
MBh, 7, 54, 19.1 vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt /
MBh, 7, 59, 1.2 sukhena rajanī vyuṣṭā kaccit te madhusūdana /
MBh, 9, 29, 20.2 yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe //
MBh, 12, 45, 17.1 sukhena te niśā kaccid vyuṣṭā buddhimatāṃ vara /
MBh, 12, 54, 15.2 kaccit sukhena rajanī vyuṣṭā te rājasattama /
MBh, 15, 16, 27.2 vyuṣṭāyāṃ caiva śarvaryāṃ yaccakāra nibodha tat //
MBh, 15, 17, 1.2 vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro 'mbikāsutaḥ /
Rāmāyaṇa
Rām, Ay, 48, 34.1 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam /
Rām, Ay, 63, 2.1 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam /
Liṅgapurāṇa
LiPur, 1, 59, 6.2 vyuṣṭāyāṃ tu rajanyāṃ ca brahmaṇo 'vyaktajanmanaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 3.0 upodayaṃ vyuṣite //