Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kāśikāvṛtti
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 30.2 rātrau jalasthito vyuṣṭaḥ prājāpatyena tat samam //
Chāndogyopaniṣad
ChU, 4, 4, 1.2 brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti //
Vasiṣṭhadharmasūtra
VasDhS, 27, 17.2 rātrau jalāśaye vyuṣṭaḥ prājāpatyena tat samam //
Ṛgveda
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
Mahābhārata
MBh, 1, 142, 21.3 kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam /
MBh, 3, 66, 26.1 sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī /
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 164, 2.1 vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām /
MBh, 3, 172, 1.2 tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 227, 17.2 vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt //
MBh, 6, 16, 21.1 tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavanmahān /
MBh, 7, 51, 36.3 yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham //
MBh, 7, 63, 1.2 tasyāṃ niśāyāṃ vyuṣṭāyāṃ droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 12, 163, 1.2 tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmin dvijottame /
Rāmāyaṇa
Rām, Ay, 20, 17.2 araṇye te vivatsyanti caturdaśa samās tathā //
Rām, Ay, 83, 1.1 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ /
Rām, Utt, 45, 1.1 tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 87, 1.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.4 tosun vyuṣṭāyāṃ purā sūryasyodeto rādheyaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 31, 17.2 icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā nu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 118.2 jananād daśarātre vyuṣṭe saṃvatsare vā nāmakaraṇam //
Rasaratnākara
RRĀ, R.kh., 10, 85.1 bhaumikaṃ jalam ādāya muktāṃ ca vyuṣitāmapi /