Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Garuḍapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Rasārṇava
Rasakāmadhenu

Aitareyabrāhmaṇa
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 13.2 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyate //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 6.1 nainān upanayeyur nādhyāpayeyur na vivaheyur na yājayeyuḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
JB, 1, 145, 7.0 tābhyāṃ vyavahetām //
JB, 1, 145, 11.0 menāmenaṃ vāva te tad vyavahetām //
JB, 1, 145, 12.0 tasmād āhur na menāmenaṃ vyūhyam iti //
JB, 1, 145, 15.0 te tanvāv abrūtām āvaṃ nu nidhanābhyāṃ vivahāvahā iti //
JB, 1, 146, 2.0 tābhyāṃ vyavahetām //
Kauśikasūtra
KauśS, 10, 1, 5.0 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyata iti vijñāyate maṅgalaṃ ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 26, 6.1 saṃkāśayā vivahataṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā maitreṇa /
Kāṭhakasaṃhitā
KS, 12, 1, 26.0 vyuhyāvadyati //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 11.2 brahmadviṣas tamasā devaśatrūn abhivahantī viśvavārā vyavāṭ //
Mānavagṛhyasūtra
MānGS, 1, 7, 7.1 ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante //
MānGS, 1, 10, 15.13 tā eva vivahāvahai puṃse putrāya kartavai /
Pañcaviṃśabrāhmaṇa
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
Vārāhagṛhyasūtra
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 8.0 athābhiśastāḥ samavasāya careyur dhārmyam iti sāṃśityetaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 6.3 tāv ehi vivahāvahai prajāṃ prajanayāvahai /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
Mahābhārata
MBh, 1, 76, 25.2 ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MBh, 7, 64, 8.2 pāṇḍavānām anīkāni prājñau tau vyūhatustadā //
MBh, 8, 33, 61.3 narāśvagajadehān sā vyuvāha patitān bahūn //
MBh, 12, 123, 20.1 mahāmanā bhaved dharme vivahecca mahākule /
MBh, 12, 132, 12.2 mahāmanāścaiva bhaved vivahecca mahākule //
Harivaṃśa
HV, 23, 90.3 ṛṣyantaravivāhyāś ca kauśikā bahavaḥ smṛtāḥ //
Matsyapurāṇa
MPur, 30, 26.2 ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 110.2 priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 21.1 priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 12.0 paṭhitvā paṭhanānukūlavyāpāraṃ kṛtvā sthitasya yatra vivāhyā kanyā dhanakrītī bhavati sa vivāho mānuṣaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 639.0 tau ca mithaḥ saṃkalpayataḥ kūṭasthamārabhya tṛtīye caturthe vā puruṣe saṃgacchāvahai vivahāvahai ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //
Rasārṇava
RArṇ, 8, 63.1 vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /
RArṇ, 8, 64.2 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham //
RArṇ, 8, 71.1 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /
Rasakāmadhenu
RKDh, 1, 5, 64.2 vyūḍhaṃ śataguṇaṃ hemni tadbījaṃ jārayetsamam //
RKDh, 1, 5, 66.1 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kiraṇasaṃnibham /
RKDh, 1, 5, 114.2 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet //