Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 18.0 athāpa upaspṛśya vivinakti vāyur vo vivinaktviti //
BaudhŚS, 1, 6, 18.0 athāpa upaspṛśya vivinakti vāyur vo vivinaktviti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 5.1 kṛṣṇājina ulūkhalaṃ pratiṣṭhāpya dakṣiṇāprācī patnī tiṣṭhantī parāpāvam avivekam avahanti //
BhārŚS, 1, 22, 6.1 apa upaspṛśya vivinakti vāyur vo vi vinaktv iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 22, 7.1 tad idam ekam eva sadhamādyam āsīd aviviktam //
JUB, 4, 22, 8.2 tenainad vyavinak /
Kauśikasūtra
KauśS, 12, 1, 4.1 sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe 'bhisaṃnahyati //
Kaṭhopaniṣad
KaṭhUp, 2, 2.1 śreyaś ca preyaś ca manuṣyam etas tau samparītya vivinakti dhīraḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 16.6 vāyur vo vivinaktu /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 58.1 apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti //
VārŚS, 1, 2, 4, 58.1 apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti //
VārŚS, 1, 2, 4, 58.1 apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti //
VārŚS, 1, 2, 4, 59.1 viviktān āvapati //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 13.1 triṣphalīkṛtāṃs taṇḍulān vibhāgamantreṇa vivinakti karṇāṃś cākarṇāṃś ca //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
Ṛgveda
ṚV, 10, 124, 5.2 ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi //
Aṣṭasāhasrikā
ASāh, 1, 30.13 tatkasya hetoḥ asadbhūtatvādabaddhā amuktā viviktatvādabaddhā amuktā anutpannatvādabaddhā amuktā /
ASāh, 1, 38.6 sattvaviviktatayā āyuṣman śāriputra manasikāraviviktatā veditavyā /
ASāh, 1, 38.6 sattvaviviktatayā āyuṣman śāriputra manasikāraviviktatā veditavyā /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.25 tatkasya hetoḥ niruddhā hi te ātmabhāvāḥ niruddhā hi te saṃskārāḥ śāntā viviktā virahitā upalabdhinaḥ /
ASāh, 7, 7.14 sattvaviviktatayā prajñāpāramitāviviktatā veditavyā /
ASāh, 7, 7.14 sattvaviviktatayā prajñāpāramitāviviktatā veditavyā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.5 tatkasya hetoḥ skandhadhātvāyatanameva hi subhūte śūnyaṃ viviktaṃ śāntam /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 8, 9.2 bhagavānāha viviktatvātsubhūte /
ASāh, 8, 9.5 prakṛtiviviktatvātprakṛtigambhīrā prajñāpāramitā /
ASāh, 8, 9.6 subhūtirāha prakṛtiviviktā bhagavan prajñāpāramitā /
ASāh, 8, 10.1 bhagavānāha sarvadharmā api subhūte prakṛtiviviktāḥ /
ASāh, 8, 10.2 yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 9, 7.3 viviktapāramiteyaṃ bhagavan atyantaśūnyatāmupādāya /
Carakasaṃhitā
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Lalitavistara
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
Mahābhārata
MBh, 1, 64, 42.2 viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam //
MBh, 1, 155, 17.2 vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet //
MBh, 1, 193, 2.3 vivektuṃ nāham icchāmi tvākāraṃ viduraṃ prati //
MBh, 1, 208, 4.1 viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ /
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 62, 16.1 na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt /
MBh, 3, 45, 33.1 bhavān api viviktāni tīrthāni manujeśvara /
MBh, 3, 157, 18.2 vivikte parvatoddeśe sukhāsīnaṃ mahābhujam //
MBh, 12, 296, 34.1 viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya /
MBh, 14, 45, 7.2 lobhepsāparisaṃkhyātaṃ viviktajñānasaṃbhavam //
Manusmṛti
ManuS, 2, 215.1 mātrā svasrā duhitrā vā na viviktāsano bhavet /
ManuS, 11, 6.2 vedavitsu vivikteṣu pretya svargaṃ samaśnute //
Rāmāyaṇa
Rām, Bā, 5, 20.1 ye ca bāṇair na vidhyanti viviktam aparāparam /
Rām, Bā, 49, 5.2 niveśam akarod deśe vivikte salilāyute //
Rām, Ār, 10, 50.1 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ /
Rām, Ki, 24, 30.1 puline girinadyās tu vivikte jalasaṃvṛte /
Rām, Su, 1, 162.2 vivikte vimale viśve viśvāvasuniṣevite //
Saundarānanda
SaundĀ, 5, 6.1 tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe /
SaundĀ, 14, 47.1 alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam /
SaundĀ, 14, 51.1 yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvandvo viharati kṛtī śāntahṛdayaḥ /
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
SaundĀ, 17, 20.1 yataśca saṃskāragataṃ viviktaṃ na kārakaḥ kaścana vedako vā /
SaundĀ, 17, 42.1 kāmairviviktaṃ malinaiśca dharmairvitarkavaccāpi vicāravacca /
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
Yogasūtra
YS, 4, 15.1 vastusāmye cittabhedāt tayor viviktaḥ panthāḥ //
Bhallaṭaśataka
BhallŚ, 1, 20.1 tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ /
BhallŚ, 1, 73.2 yeṣām aśeṣabhuvanābharaṇasya hemnas tattvaṃ vivektum upalāḥ paramaṃ pramāṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 79.2 mahājanavivikto 'yam āvāsaḥ kriyatām iti //
Daśakumāracarita
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
Divyāvadāna
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Kirātārjunīya
Kir, 3, 3.1 anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim /
Kir, 14, 3.1 viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām /
Kir, 14, 20.1 asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te /
Kir, 16, 1.2 sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni //
Kumārasaṃbhava
KumSaṃ, 1, 23.1 prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi /
Laṅkāvatārasūtra
LAS, 2, 153.14 te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti /
Matsyapurāṇa
MPur, 17, 12.1 vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā /
MPur, 23, 30.2 tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau //
MPur, 154, 499.2 purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 9.1, 3.0 śūnyaṃ viviktaṃ nirjanamityarthaḥ //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
Saṃvitsiddhi
SaṃSi, 1, 161.2 brahmasvarūpam eveṣṭaṃ tatrāpīdaṃ vivicyatām //
Suśrutasaṃhitā
Su, Sū., 15, 21.3 viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanamuttamam //
Su, Sū., 35, 27.2 saukṣmyādrasānādadāno vivektuṃ naiva śakyate //
Su, Sū., 41, 4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tan mārdavaśauṣiryalāghavakaram iti //
Su, Nid., 1, 16.2 so 'nnaṃ pacati tajjāṃś ca viśeṣānvivinakti hi //
Su, Cik., 24, 52.2 sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.23 anye guṇā anyat pradhānam evaṃ vivektuṃ na yāti /
SKBh zu SāṃKār, 55.2, 1.2 kiyantaṃ kālaṃ puruṣo duḥkhaṃ prāpnotīti tad vivinakti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.8 tathā ca śrūyata ātmā jñātavyaḥ prakṛtito vivektavyaḥ na sa punar āvartata iti /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 19.1 liṅgamātram aliṅgasya pratyāsannaṃ tatra tatsaṃsṛṣṭaṃ vivicyate kramānativṛtteḥ //
YSBhā zu YS, 2, 19.1, 20.1 tathā ṣaḍ aviśeṣā liṅgamātre saṃsṛṣṭā vivicyante pariṇāmakramaniyamāt //
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
Abhidhānacintāmaṇi
AbhCint, 1, 71.1 sattvapradhānatā varṇapadavākyaviviktatā /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 4, 15.2 vivikta eka āsīna udite ravimaṇḍale //
BhāgPur, 1, 19, 12.2 vijñāpayāmāsa viviktacetā upasthito 'gre 'bhigṛhītapāṇiḥ //
BhāgPur, 2, 1, 16.2 śucau vivikta āsīno vidhivat kalpitāsane //
BhāgPur, 3, 1, 19.1 gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ /
BhāgPur, 3, 8, 26.1 puṃsāṃ svakāmāya viviktamārgair abhyarcatāṃ kāmadughāṅghripadmam /
BhāgPur, 3, 16, 21.1 yas tāṃ viviktacaritair anuvartamānāṃ nātyādriyat paramabhāgavataprasaṅgaḥ /
BhāgPur, 3, 20, 28.1 so 'vadhāryāsya kārpaṇyaṃ viviktādhyātmadarśanaḥ /
BhāgPur, 3, 24, 26.2 vivikta upasaṃgamya praṇamya samabhāṣata //
BhāgPur, 3, 26, 72.2 bhaktyā viraktyā jñānena vivicyātmani cintayet //
BhāgPur, 3, 27, 8.2 viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān //
BhāgPur, 3, 28, 3.2 mitamedhyādanaṃ śaśvad viviktakṣemasevanam //
BhāgPur, 4, 4, 20.1 karma pravṛttaṃ ca nivṛttam apy ṛtaṃ vede vivicyobhayaliṅgam āśritam /
BhāgPur, 11, 3, 25.2 viviktacīravasanaṃ saṃtoṣaṃ yena kenacit //
BhāgPur, 11, 6, 41.1 vivikta upasaṃgamya jagatām īśvareśvaram /
BhāgPur, 11, 14, 29.2 kṣeme vivikta āsīnaś cintayen mām atandritaḥ //
BhāgPur, 11, 18, 21.1 viviktakṣemaśaraṇo madbhāvavimalāśayaḥ /
Garuḍapurāṇa
GarPur, 1, 115, 23.2 pañcaitāni vivicyante jāyamānasya dehinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
Rasaratnasamuccaya
RRS, 3, 91.2 khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //
Rasendracūḍāmaṇi
RCūM, 11, 54.2 khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
Tantrasāra
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 4, 33.0 yayā parasparaviviktātmanā bhedenaiva sā asya śrīmadaparaśaktiḥ //
TantraS, 8, 47.0 tasmāt buddhipratibimbito bhāvo vidyayā vivicyate //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 1, 85.2 viviktavastukathitaśuddhavijñānanirmalaḥ //
TĀ, 1, 125.1 te 'pi vedyaṃ viviñcānā bodhābhedena manvate /
TĀ, 1, 160.2 vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu //
TĀ, 1, 288.2 mantrādyabhinnarūpatvaṃ paropāye vivicyate //
TĀ, 4, 279.1 ityanuttarapadapravikāse śāktamaupayikamadya viviktam //
TĀ, 6, 9.2 tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ //
Ānandakanda
ĀK, 2, 1, 75.1 khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /
Śyainikaśāstra
Śyainikaśāstra, 1, 4.2 vivicyate mṛgayāyāḥ samāsavyāsayogataḥ //
Haribhaktivilāsa
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 91.1 tac ca vivicyoktam /