Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saṅghabhedavastu
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
BaudhDhS, 1, 10, 30.1 brāhmaṇātikramo nāsti mūrkhe mantravivarjite /
Vasiṣṭhadharmasūtra
VasDhS, 3, 10.1 brāhmaṇātikramo nāsti vipre vedavivarjite /
VasDhS, 10, 22.2 prāṇayātrikamātraḥ syān mātrāsaṅgād vivarjitaḥ //
Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Aṣṭasāhasrikā
ASāh, 1, 22.5 tāni tvayā buddhvā vivarjayitavyānīti /
ASāh, 8, 6.5 imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 10.10 evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 11, 1.31 punaraparaṃ subhūte bodhisattvayānikāḥ pudgalā imāṃ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṃsyante /
ASāh, 11, 1.35 evaṃ te parīttabuddhayo laukikalokottarāṇāṃ yathābhūtaparijñāyā mūlaṃ prajñāpāramitāṃ vivarjya utsṛjya praśākhāmadhyālambitavyāṃ maṃsyante /
ASāh, 11, 1.39 te prajñāpāramitāṃ vivarjya utsṛjya chorayitvā tato 'nye sūtrāntā ye śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tānadhikataraṃ paryavāptavyān maṃsyante /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.89 ṣaṣṭikodanaṃ labdhvā śatarasaṃ bhojanamutsṛjya vivarjya taṃ ṣaṣṭikodanaṃ paribhoktavyaṃ manyeta /
ASāh, 11, 3.3 buddhvā ca vivarjayitavyāni /
ASāh, 11, 4.3 etāni taiḥ sarvāṇi mārakarmāṇi boddhavyāni buddhvā ca vivarjayitavyāni //
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
ASāh, 11, 16.3 buddhvā ca vivarjayitavyāni /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 1.2 aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam //
Buddhacarita
BCar, 1, 3.2 tataśca vidyeva samādhiyuktā garbhaṃ dadhe pāpavivarjitā sā //
BCar, 8, 13.1 idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tattena samanvitaṃ puram /
BCar, 12, 54.2 tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam //
BCar, 12, 56.2 caturthaṃ dhyānamāpnoti sukhaduḥkhavivarjitam //
Carakasaṃhitā
Ca, Sū., 6, 29.2 lavaṇāmlakaṭūṣṇāni vyāyāmaṃ ca vivarjayet //
Ca, Sū., 27, 155.1 rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ /
Ca, Indr., 6, 25.2 ityetāni śarīrāṇi vyādhimanti vivarjayet /
Ca, Cik., 1, 20.1 śabdādīnām aśastānām agamyāṃ strīvivarjitām /
Ca, Cik., 3, 139.1 krodhapravātavyāyāmān kaṣāyāṃśca vivarjayet /
Ca, Si., 12, 40.2 idamanyūnaśabdārthaṃ tantradoṣavivarjitam //
Ca, Cik., 2, 3, 9.2 vivarjayet payaḥśeṣaṃ tatpūtaṃ kṣaudrasarpiṣā //
Mahābhārata
MBh, 1, 7, 13.1 niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ /
MBh, 1, 92, 10.1 savyataḥ kāminībhāgastvayā sa ca vivarjitaḥ /
MBh, 1, 93, 24.2 mānuṣeṣu bhavatvekā jarārogavivarjitā //
MBh, 1, 94, 14.2 samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ /
MBh, 1, 100, 28.2 māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ /
MBh, 1, 101, 28.1 dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ /
MBh, 1, 102, 7.1 mānakrodhavihīnāśca janā lobhavivarjitāḥ /
MBh, 1, 113, 6.2 adyāpyanuvidhīyante kāmadveṣavivarjitāḥ /
MBh, 1, 113, 17.3 adyāpyanuvidhīyante kāmadveṣavivarjitāḥ /
MBh, 1, 165, 38.5 prabhagnaṃ sarvato ghoraṃ payasvinyā vivarjitam //
MBh, 1, 202, 23.2 nivṛttadevakāryā ca puṇyodvāhavivarjitā //
MBh, 3, 30, 15.2 tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam /
MBh, 3, 116, 9.1 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām /
MBh, 3, 135, 8.2 atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya //
MBh, 3, 149, 52.2 samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ /
MBh, 3, 154, 16.1 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ /
MBh, 3, 160, 22.1 yogasiddhā mahātmānas tamomohavivarjitāḥ /
MBh, 3, 186, 27.1 nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ /
MBh, 3, 186, 35.1 bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ /
MBh, 3, 188, 18.2 śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ //
MBh, 4, 1, 13.3 deśaḥ puṇyaḥ samuddiṣṭaḥ sarvabādhāvivarjitaḥ /
MBh, 4, 1, 17.6 satyavāg asi yājñīko lobhakrodhavivarjitaḥ //
MBh, 4, 3, 7.5 naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ /
MBh, 4, 5, 27.2 vivarjayiṣyanti narā dūrād eva śamīm imām /
MBh, 5, 33, 77.2 etān doṣānnaraḥ prājño buddhyā buddhvā vivarjayet //
MBh, 5, 39, 6.2 dhanavṛddhān guṇair hīnān dhṛtarāṣṭra vivarjayet //
MBh, 5, 39, 11.2 yuktāścānyair mahādoṣair ye narāstān vivarjayet //
MBh, 5, 39, 14.2 niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet //
MBh, 5, 39, 35.2 vivarjayīta medhāvī tasminmaitrī praṇaśyati //
MBh, 5, 39, 48.2 na śrīr vasatyadānteṣu ye cotsāhavivarjitāḥ //
MBh, 6, 12, 28.2 dīrghāyuṣo mahārāja jarāmṛtyuvivarjitāḥ //
MBh, 6, 16, 20.1 saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ /
MBh, 6, BhaGī 7, 11.1 balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam /
MBh, 6, BhaGī 12, 18.2 śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ //
MBh, 6, BhaGī 13, 14.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
MBh, 6, 62, 34.1 rājan sattvamayo hyeṣa tamorāgavivarjitaḥ /
MBh, 6, 95, 22.1 sa rakṣyamāṇaḥ pārthena tathāsmābhir vivarjitaḥ /
MBh, 7, 164, 14.1 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam /
MBh, 8, 17, 107.1 hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ /
MBh, 8, 30, 45.2 karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet //
MBh, 8, 66, 61.2 pārtha kāpuruṣācīrṇam abhisaṃdhiṃ vivarjaya //
MBh, 9, 52, 6.3 te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān //
MBh, 12, 18, 37.2 ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ //
MBh, 12, 21, 17.2 ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ //
MBh, 12, 37, 17.1 abhakṣyā brāhmaṇair matsyāḥ śakalair ye vivarjitāḥ /
MBh, 12, 63, 3.2 kauṭilyaṃ kaulaṭeyaṃ ca kusīdaṃ ca vivarjayet //
MBh, 12, 69, 39.2 sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet //
MBh, 12, 86, 10.1 vivarjitānāṃ vyasanaiḥ sughoraiḥ saptabhir bhṛśam /
MBh, 12, 89, 18.2 kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet //
MBh, 12, 104, 30.1 sthānāni śaṅkitānāṃ ca nityam eva vivarjayet /
MBh, 12, 118, 12.1 hastiśikṣāsu tattvajñam ahaṃkāravivarjitam /
MBh, 12, 138, 13.2 ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet //
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 143, 6.1 adya prabhṛti dehaṃ svaṃ sarvabhogair vivarjitam /
MBh, 12, 153, 12.2 sarve doṣāstathā lobhāt tasmāl lobhaṃ vivarjayet //
MBh, 12, 158, 13.2 sadā vivarjanīyo vai puruṣeṇa bubhūṣatā //
MBh, 12, 221, 36.2 rātrau dadhi ca saktūṃśca nityam eva vyavarjayan //
MBh, 12, 262, 4.2 utpannatyāgino 'lubdhāḥ kṛpāsūyāvivarjitāḥ /
MBh, 12, 263, 26.3 phalānyevāyam aśnātu kāyakleśavivarjitaḥ //
MBh, 12, 268, 9.2 prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet //
MBh, 12, 281, 12.1 prayatnena ca saṃsiddhā dhanair api vivarjitāḥ /
MBh, 12, 285, 38.2 prayānti sthānam ajaraṃ sarvakarmavivarjitāḥ //
MBh, 12, 313, 28.1 rājasāṃstāmasāṃścaiva nityaṃ doṣān vivarjayet /
MBh, 12, 316, 58.2 sarvavit sarvajit siddho bhava bhāvavivarjitaḥ //
MBh, 12, 319, 22.2 ananyamanasā tena kathaṃ pitrā vivarjitaḥ //
MBh, 12, 323, 47.1 dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ /
MBh, 12, 326, 20.2 na ghreyaścaiva gandhena rasena ca vivarjitaḥ //
MBh, 12, 326, 54.2 trīṃścaivemān guṇān paśya matsthānmūrtivivarjitān //
MBh, 12, 327, 6.1 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ /
MBh, 12, 331, 41.1 tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ /
MBh, 12, 332, 13.1 ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ /
MBh, 12, 336, 2.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ /
MBh, 12, 336, 58.3 bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ //
MBh, 12, 337, 17.2 nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ //
MBh, 12, 338, 19.1 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam /
MBh, 13, 14, 191.1 ajaraścāmaraścaiva bhava duḥkhavivarjitaḥ /
MBh, 13, 18, 41.1 pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ /
MBh, 13, 90, 14.1 asūyatā ca yad dattaṃ yacca śraddhāvivarjitam /
MBh, 13, 90, 32.1 atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ /
MBh, 13, 95, 84.1 tasmāt sarvāsvavasthāsu naro lobhaṃ vivarjayet /
MBh, 13, 107, 35.2 keśagrahān prahārāṃśca śirasyetān vivarjayet //
MBh, 13, 107, 55.2 ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet //
MBh, 13, 107, 120.1 dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet /
MBh, 13, 107, 130.2 anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet //
MBh, 13, 112, 22.2 śarīraṃ varjayantyete jīvitena vivarjitam //
MBh, 13, 112, 31.2 tvagasthimāṃsam utsṛjya taiśca bhūtair vivarjitaḥ /
MBh, 13, 113, 19.1 nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ /
MBh, 13, 116, 31.2 tasmād vivarjayenmāṃsaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 132, 5.1 satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ /
MBh, 13, 138, 8.2 kruddhenāṅgirasā śapto guṇair etair vivarjitaḥ //
MBh, 13, 148, 5.2 dharmiṇaḥ sukham edhante lobhadveṣavivarjitāḥ //
MBh, 14, 46, 25.3 śraddhāpūtāni bhuñjīta nimittāni vivarjayet //
MBh, 14, 89, 3.1 mannimittaṃ hi sa sadā pārthaḥ sukhavivarjitaḥ /
MBh, 14, 95, 8.2 dame sthitāśca te sarve dambhamohavivarjitāḥ //
MBh, 14, 95, 31.1 bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā /
MBh, 15, 10, 9.2 dvividhasya mahārāja viparītaṃ vivarjayeḥ //
Manusmṛti
ManuS, 2, 184.2 alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
ManuS, 3, 42.2 ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet //
ManuS, 3, 167.2 dvijātipravaro vidvān ubhayatra vivarjayet //
ManuS, 4, 42.1 tāṃ vivarjayatas tasya rajasā samabhiplutām /
ManuS, 4, 83.1 keśagrahān prahārāṃś ca śirasy etān vivarjayet /
ManuS, 4, 101.1 imān nityam anadhyāyān adhīyāno vivarjayet /
ManuS, 4, 144.2 romāṇi ca rahasyāni sarvāṇy eva vivarjayet //
ManuS, 5, 6.2 śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet //
ManuS, 5, 11.2 anirdiṣṭāṃś caikaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet //
ManuS, 5, 15.2 matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet //
ManuS, 5, 48.2 na ca prāṇivadhaḥ svargyas tasmānmāṃsaṃ vivarjayet //
ManuS, 7, 45.2 vyasanāni durantāni prayatnena vivarjayet //
ManuS, 7, 199.2 parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 19.2 susthito yogacāreṇa sarvasaṅgavivarjitaḥ //
Rāmāyaṇa
Rām, Bā, 47, 31.1 tasyātithyena durvṛtte lobhamohavivarjitā /
Rām, Ay, 49, 6.2 ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ /
Rām, Ay, 60, 16.1 niśā nakṣatrahīneva strīva bhartṛvivarjitā /
Rām, Ay, 66, 3.1 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam /
Rām, Ay, 101, 6.2 abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam //
Rām, Ār, 12, 7.1 iyaṃ tu bhavato bhāryā doṣair etair vivarjitā /
Rām, Ār, 31, 21.1 tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ /
Rām, Ki, 11, 44.2 vicarāmi sahāmātyo viṣādena vivarjitaḥ //
Rām, Ki, 42, 18.2 aparvatanadīvṛkṣaṃ sarvasattvavivarjitam //
Rām, Ki, 47, 12.2 aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam //
Rām, Yu, 83, 41.3 kecid vibhinnaśirasaḥ keciccakṣurvivarjitāḥ //
Rām, Yu, 93, 2.1 hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam /
Rām, Utt, 55, 17.1 sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam /
Rām, Utt, 69, 8.1 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam /
Rām, Utt, 69, 12.2 bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Śvetāśvataropaniṣad
ŚvetU, 2, 10.1 same śucau śarkarāvahnivālukāvivarjite 'śabdajalāśrayādibhiḥ /
ŚvetU, 3, 17.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitaṃ /
Abhidharmakośa
AbhidhKo, 5, 4.1 daśaite saptāsaptāṣṭau tridvidṛṣṭivivarjitāḥ /
Agnipurāṇa
AgniPur, 13, 5.1 svargaṃ gate śāntanau ca bhīṣmo bhāryāvivarjitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 17.1 vivarjayed divāsvapnabhāṣyāgnyātapaśukkrudhaḥ /
AHS, Sū., 29, 78.2 rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet //
AHS, Nidānasthāna, 10, 17.2 hastī matta ivājasraṃ mūtraṃ vegavivarjitam //
AHS, Nidānasthāna, 11, 18.1 yathāsvaṃ vraṇavat tatra vivarjyaḥ saṃnipātajaḥ /
AHS, Nidānasthāna, 15, 41.2 kṛcchras tvanyena saṃsṛṣṭo vivarjyaḥ kṣayahetukaḥ //
AHS, Cikitsitasthāna, 8, 163.2 tad annapānauṣadham arśasena sevyaṃ vivarjyaṃ viparītam asmāt //
AHS, Cikitsitasthāna, 10, 88.2 ānūparasayuktān vā snehāṃs tailavivarjitān //
AHS, Cikitsitasthāna, 11, 63.2 mūtraprasekaṃ yoniṃ ca śastreṇāṣṭau vivarjayet //
AHS, Utt., 6, 17.2 vegāntare 'pi saṃbhrānto raktākṣas taṃ vivarjayet //
AHS, Utt., 14, 1.4 āvartakyādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ //
AHS, Utt., 26, 4.2 sūkṣmāsyaśalyaviddhaṃ tu viddhaṃ koṣṭhavivarjitam //
AHS, Utt., 26, 37.2 raktākṣaṃ pāṇḍuvadanam ānaddhaṃ ca vivarjayet //
AHS, Utt., 26, 39.1 yavakolakulatthānāṃ rasaiḥ snehavivarjitaiḥ /
AHS, Utt., 27, 7.2 jaghanaṃ prati piṣṭaṃ ca bhagnaṃ yat tad vivarjayet //
AHS, Utt., 27, 9.2 saṃkṣobhād api yad gacched vikriyāṃ tad vivarjayet //
AHS, Utt., 37, 4.1 srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sāṃnipātikaiḥ /
AHS, Utt., 39, 71.2 pramehakṛmikuṣṭhārśomedodoṣavivarjitaḥ //
AHS, Utt., 39, 83.1 vātātapavidhāne 'pi viśeṣeṇa vivarjayet /
AHS, Utt., 39, 91.1 pañcāhāni pibet tailam itthaṃ varjyān vivarjayan /
AHS, Utt., 40, 70.1 viṣaṃ kasya jarāṃ yāti mantratantravivarjitam /
AHS, Utt., 40, 78.1 iti tantraguṇair yuktaṃ tantradoṣair vivarjitam /
Bodhicaryāvatāra
BoCA, 10, 32.2 buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 142.2 keśadūṣitatantrīkā prathameva vivarjitā //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 10, 73.1 aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam /
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 257.1 ahaṃ tu bhāgyarahitaḥ sarvabandhuvivarjitaḥ /
Harivaṃśa
HV, 16, 17.2 svadharmaniratāḥ sarve lobhānṛtavivarjitāḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kāmasūtra
KāSū, 2, 10, 26.1 bruvann apyanyaśāstrāṇi catuḥṣaṣṭivivarjitaḥ /
KāSū, 6, 5, 33.3 āyātyāṃ ca tadātve ca dūrād eva vivarjayet //
Kātyāyanasmṛti
KātySmṛ, 1, 39.1 yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam /
KātySmṛ, 1, 51.2 nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet //
KātySmṛ, 1, 136.1 yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ /
KātySmṛ, 1, 138.1 deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
KātySmṛ, 1, 140.2 asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet //
KātySmṛ, 1, 300.2 tena lekhyena tatsiddhir lekhyadoṣavivarjitā //
KātySmṛ, 1, 347.1 prakhyātakulaśīlāś ca lobhamohavivarjitāḥ /
KātySmṛ, 1, 846.1 aprāptavyavahārāṇāṃ ca dhanaṃ vyayavivarjitam /
Kūrmapurāṇa
KūPur, 1, 2, 31.1 pūrvakalpe prajā jātāḥ sarvabādhāvivarjitāḥ /
KūPur, 1, 4, 7.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
KūPur, 1, 10, 36.1 mā srākṣīr īdṛśīr deva prajā mṛtyuvivarjitāḥ /
KūPur, 1, 11, 98.2 anekākārasaṃsthānā kālatrayavivarjitā //
KūPur, 1, 11, 143.1 kṣobhikā bandhikā bhedyā bhedābhedavivarjitā /
KūPur, 1, 15, 203.2 nandīśvarasyānucaraḥ sarvaduḥkhavivarjitaḥ //
KūPur, 1, 27, 9.2 bhaviṣyanti mahāpāpā varṇāśramavivarjitāḥ //
KūPur, 1, 27, 48.2 yajñapravartanaṃ caiva paśuhiṃsāvivarjitam //
KūPur, 1, 35, 5.2 niṣphalaṃ tasya tat tīrthaṃ tasmād yānaṃ vivarjayet //
KūPur, 1, 42, 3.2 vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ //
KūPur, 1, 42, 14.1 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ /
KūPur, 1, 43, 39.2 prasannāḥ śāntarajasaḥ sarvaduḥkhavivarjitāḥ //
KūPur, 1, 45, 45.1 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ /
KūPur, 1, 47, 35.2 anāmayā hyaśokāśca rāgadveṣavivarjitāḥ //
KūPur, 1, 48, 8.2 nirāmayā viśokāśca rāgadveṣavivarjitāḥ //
KūPur, 2, 3, 3.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
KūPur, 2, 12, 57.2 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
KūPur, 2, 14, 17.3 paropaghātaṃ paiśunyaṃ prayatnena vivarjayet //
KūPur, 2, 14, 61.1 imān nityam anadhyāyānadhīyāno vivarjayet /
KūPur, 2, 14, 77.2 hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet //
KūPur, 2, 15, 9.2 rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān //
KūPur, 2, 15, 23.1 vītarāgabhayakrodho lobhamohavivarjitaḥ /
KūPur, 2, 15, 28.2 yathāśaktiṃ caran karma ninditāni vivarjayet //
KūPur, 2, 16, 37.3 vedanindāṃ devanindāṃ prayatnena vivarjayet //
KūPur, 2, 16, 67.1 na bālātapamāsevet pretadhūmaṃ vivarjayet /
KūPur, 2, 16, 83.2 vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet //
KūPur, 2, 17, 23.2 nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet //
KūPur, 2, 17, 43.1 tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet /
KūPur, 2, 19, 26.2 sa śūdreṇa samo loke sarvadharmavivarjitaḥ //
KūPur, 2, 20, 47.2 rājamāṣāṃstathā kṣīraṃ māhiṣaṃ ca vivarjayet //
KūPur, 2, 21, 48.1 adhītanāśanaścaiva snānahomavivarjitaḥ /
KūPur, 2, 22, 28.2 śrutaśīlādisampannam alakṣaṇavivarjitam //
KūPur, 2, 22, 35.2 nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet //
KūPur, 2, 25, 4.2 kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tad vivarjayet //
KūPur, 2, 27, 8.2 sarvabhūtānukampī syāt pratigrahavivarjitaḥ //
KūPur, 2, 27, 19.1 parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet /
KūPur, 2, 31, 18.1 kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam /
KūPur, 2, 32, 42.1 sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ /
Laṅkāvatārasūtra
LAS, 2, 96.1 vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ /
LAS, 2, 97.1 ekaikaṃ lakṣaṇairyuktaṃ dṛṣṭidoṣavivarjitam /
LAS, 2, 126.22 yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya //
LAS, 2, 137.16 abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 143.12 evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati /
LAS, 2, 166.1 punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā /
LAS, 2, 170.3 punaraparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam /
Liṅgapurāṇa
LiPur, 1, 4, 62.1 kṛtvā dharāṃ prayatnena nimnonnativivarjitām /
LiPur, 1, 8, 13.2 kathanaṃ satyamityuktaṃ parapīḍāvivarjitam //
LiPur, 1, 8, 34.1 avagāhyāpi malino hyantaḥśaucavivarjitaḥ /
LiPur, 1, 20, 87.2 nārapsyante ca karmāṇi tāpatrayavivarjitāḥ //
LiPur, 1, 23, 36.2 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ //
LiPur, 1, 24, 137.1 yadācarettapaścāyaṃ sarvadvandvavivarjitam /
LiPur, 1, 34, 23.1 vyapagatamadamohamuktarāgas tamorajodoṣavivarjitasvabhāvaḥ /
LiPur, 1, 38, 8.2 kṛtvā corvīṃ prayatnena nimnonnatavivarjitām //
LiPur, 1, 43, 26.2 ajaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ //
LiPur, 1, 54, 51.1 jīvakāś ca tathā kṣīṇā vidyuddhvanivivarjitāḥ /
LiPur, 1, 66, 22.2 babhūva vasudhātyarthaṃ tāpatrayavivarjitā //
LiPur, 1, 70, 4.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
LiPur, 1, 71, 76.1 śrautasmārtaviruddhaṃ ca varṇāśramavivarjitam /
LiPur, 1, 77, 69.2 tadvarṇair laukikaiścaiva cūrṇairvittavivarjitaiḥ //
LiPur, 1, 78, 6.1 hiṃsā sadā gṛhasthānāṃ tasmāddhiṃsāṃ vivarjayet /
LiPur, 1, 85, 139.2 gaṇānnaṃ samudāyānnaṃ rājānnaṃ ca vivarjayet //
LiPur, 1, 86, 55.1 asparśaṃ tadarūpaṃ ca rasagandhavivarjitam /
LiPur, 1, 86, 114.1 sa eva muktaḥ saṃsārādduḥkhatrayavivarjitaḥ /
LiPur, 1, 86, 117.2 abhyasecca sadā jñānaṃ sarvasaṃgavivarjitaḥ //
LiPur, 1, 89, 52.1 saśaivālaṃ tathānyairvā doṣairduṣṭaṃ vivarjayet /
LiPur, 1, 89, 119.2 strīṇāṃ maithunakāle tu pāpagrahavivarjite //
LiPur, 2, 3, 30.1 brāhmaṇo viṣṇubhaktaśca sarvadvandvavivarjitaḥ /
LiPur, 2, 5, 13.2 viṣṇubhaktānmahābhāgān sarvapāpavivarjitān //
LiPur, 2, 6, 28.1 dūrato vraja tān hitvā sarvapāpavivarjitān /
LiPur, 2, 6, 30.1 rudrabhaktāśca pūjyante yairnityaṃ tānvivarjayet /
LiPur, 2, 20, 45.1 brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ bahudoṣavivarjitam /
LiPur, 2, 22, 81.1 sarvapāpavinirmuktaḥ sarvapāpavivarjitaḥ /
LiPur, 2, 30, 2.1 susame bhūtale ramye vedinā ca vivarjite /
LiPur, 2, 40, 1.3 kanyāṃ lakṣaṇasampannāṃ sarvadoṣavivarjitām //
Matsyapurāṇa
MPur, 7, 7.2 yasyāḥ prabhāvādabhavatsutaśokavivarjitā //
MPur, 7, 26.1 viprebhyo bhojanaṃ dadyādvittaśāṭhyaṃ vivarjayet /
MPur, 7, 40.2 na śayāluḥ sadā tiṣṭhedvyāyāmaṃ ca vivarjayet //
MPur, 10, 30.2 nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ //
MPur, 16, 56.2 śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet //
MPur, 54, 24.2 śayyāṃ ca dadyānmantreṇa granthibhedavivarjitām //
MPur, 54, 28.2 bhojanaṃ ca yathāśakti vittaśāṭhyavivarjitaḥ //
MPur, 68, 31.2 pūjayedbrāhmaṇāṃstadvadvittaśāṭhyavivarjitaḥ //
MPur, 69, 46.1 vāsobhiḥ śayanīyaiśca vittaśāṭhyavivarjitaḥ /
MPur, 72, 28.2 śūdrastūṣṇīṃ smaranbhaumamāste bhogavivarjitaḥ //
MPur, 75, 10.1 anena vidhinā yastu vittaśāṭhyavivarjitaḥ /
MPur, 78, 6.2 yathāśaktyatha bhuñjīta māṃsatailavivarjitam //
MPur, 78, 7.2 sarvaṃ samācaredbhaktyā vittaśāṭhyavivarjitaḥ //
MPur, 79, 10.2 kuryātsaṃvatsaraṃ yāvadvittaśāṭhyavivarjitaḥ //
MPur, 81, 23.1 bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ /
MPur, 88, 2.3 bhāreṇālpadhano dadyādvittaśāṭhyavivarjitaḥ //
MPur, 97, 13.1 arghyaṃ dattvā visṛjātha niśi tailavivarjitam /
MPur, 101, 40.1 saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet /
MPur, 106, 7.2 niṣphalaṃ tasya tatsarvaṃ tasmādyānaṃ vivarjayet //
MPur, 123, 26.1 sarvataḥ sukhakālo'sau jarākleśavivarjitaḥ /
MPur, 131, 44.2 saṃviśanti ca śayyāsu śaucācāravivarjitāḥ //
MPur, 141, 66.2 bhraṣṭāścāśramadharmeṣu svadhāsvāhāvivarjitāḥ //
MPur, 150, 206.2 prayātau vepamānau tu padā śastravivarjitau //
MPur, 154, 146.1 na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā /
MPur, 160, 31.2 bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ //
MPur, 166, 16.2 ekārṇavajalībhūtā sarvasattvavivarjitā //
MPur, 167, 32.2 avyagraḥ krīḍate loke sarvabhūtavivarjite //
Nāradasmṛti
NāSmṛ, 1, 2, 12.1 āgamavarjitaṃ doṣaṃ pūrvapāde vivarjayet /
NāSmṛ, 1, 2, 13.2 hīnādhikā bhaved vyarthā tāṃ yatnena vivarjayet //
NāSmṛ, 1, 2, 14.2 bhāṣāyāṃ tad api spaṣṭaṃ vispaṣṭārthaṃ vivarjayet //
NāSmṛ, 1, 3, 14.1 tasmāt sabhyaḥ sabhāṃ prāpya rāgadveṣavivarjitaḥ /
NāSmṛ, 2, 20, 45.2 nāstikavrātyadāseṣu kośapānaṃ vivarjayet //
Nāṭyaśāstra
NāṭŚ, 2, 75.1 kartāraḥ puruṣaścātra ye 'ṅgadoṣavivarjitāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 171.3 dvāv etau samakarmāṇau tasmāt steyaṃ vivarjayet //
PABh zu PāśupSūtra, 1, 9, 206.2 kruddho bhavati nirlajjastasmāt krodhaṃ vivarjayet //
PABh zu PāśupSūtra, 1, 9, 279.1 cāturvarṇyaṃ cared bhaikṣyaṃ patitāṃstu vivarjayet /
PABh zu PāśupSūtra, 1, 9, 283.2 parasya vacanaṃ śrutvā duṣṭaveśma vivarjayet //
PABh zu PāśupSūtra, 3, 3, 5.1 sukhaṃ hy avamataḥ śete sarvasaṅgavivarjitaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 39.3 rūḍhe 'py ajīrṇavyāyāmavyavāyādīn vivarjayet /
Su, Sū., 16, 16.3 vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet //
Su, Sū., 19, 13.2 prāpnuyānmārutādaṅge rujastasmād vivarjayet //
Su, Sū., 20, 17.1 taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet //
Su, Sū., 25, 32.2 jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam //
Su, Sū., 25, 41.2 tamātmavān ātmahanaṃ kuvaidyaṃ vivarjayedāyurabhīpsamānaḥ //
Su, Sū., 35, 32.1 agnikṣāravirekaistu bālavṛddhau vivarjayet /
Su, Sū., 44, 60.1 tilvakasya tvacaṃ bāhyām antarvalkavivarjitām /
Su, Sū., 46, 312.2 kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati //
Su, Sū., 46, 475.1 tasmāt susaṃskṛtaṃ yuktyā doṣairetair vivarjitam /
Su, Sū., 46, 477.1 dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet /
Su, Nid., 7, 25.2 sarvāṇyeva parīpākāttadā tāni vivarjayet //
Su, Nid., 11, 9.2 aruk sa evāpyacalo mahāṃśca marmotthitaścāpi vivarjanīyaḥ //
Su, Nid., 11, 19.1 māṃsārbudaṃ tvetadasādhyamuktaṃ sādhyeṣvapīmāni vivarjayettu /
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 16, 52.2 jñeyo 'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam //
Su, Nid., 16, 53.2 taṃ sarvathaivāprativāravīryaṃ vivarjanīyaṃ valayaṃ vadanti //
Su, Cik., 2, 51.2 śītocchvāsaṃ raktanetramānaddhaṃ ca vivarjayet //
Su, Cik., 5, 17.2 divāsvapnamabhiṣyandi guru cānnaṃ vivarjayet //
Su, Cik., 13, 12.2 vapurvarṇabalopeto madhumehavivarjitaḥ //
Su, Cik., 13, 19.1 tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet /
Su, Cik., 15, 26.1 svedābhyaṅgaparā nityaṃ bhavet krodhavivarjitā /
Su, Cik., 22, 42.2 tathātikaṭhinān bhakṣyān dantarogī vivarjayet //
Su, Cik., 31, 46.1 vivarjayet snehapānamajīrṇī taruṇajvarī /
Su, Cik., 31, 48.2 akāle ca prasūtā strī snehapānaṃ vivarjayet //
Su, Cik., 36, 7.2 avaseko bhavedbastestasmād doṣān vivarjayet //
Su, Ka., 1, 9.1 krodhapāruṣyamātsaryamāyālasyavivarjitam /
Su, Ka., 7, 56.1 vikārāḥ śiśire yāpyā gṛhe vārivivarjite /
Su, Ka., 8, 128.2 doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam //
Su, Utt., 5, 6.2 dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam //
Su, Utt., 13, 9.2 asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam //
Su, Utt., 17, 52.1 vivarjayetsirāmokṣaṃ timire rāgamāgate /
Su, Utt., 17, 58.2 unmīlya nayane samyak sirājālavivarjite //
Su, Utt., 17, 71.1 sirāvyadhavidhau pūrvaṃ narā ye ca vivarjitāḥ /
Su, Utt., 18, 93.2 adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ //
Su, Utt., 19, 6.1 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu /
Su, Utt., 24, 22.2 śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ //
Su, Utt., 39, 114.1 dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet /
Su, Utt., 39, 267.2 abhighātajvare kuryāt kriyāmuṣṇavivarjitām //
Su, Utt., 42, 107.1 rasān seveta pittaghnān pittalāni vivarjayet /
Su, Utt., 44, 40.1 vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitaṃ ca //
Su, Utt., 48, 15.2 kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu //
Su, Utt., 62, 19.3 pratudedārayā cainaṃ marmāghātaṃ vivarjayet /
Su, Utt., 64, 50.1 navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet /
Su, Utt., 64, 53.1 taddhi sarvopayogeṣu tasmin kāle vivarjayet /
Sāṃkhyakārikā
SāṃKār, 1, 72.2 ākhyāyikāvirahitāḥ paravādavivarjitāścāpi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 2.1 svakarmaṇyabhiyukto yaḥ saṅgadveṣavivarjitaḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 10.2 rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ //
ViPur, 1, 6, 12.1 yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ /
ViPur, 1, 9, 30.2 laṅghanīyaḥ samastasya balaśauryavivarjitaḥ /
ViPur, 1, 9, 32.1 lobhābhibhūtā niḥśrīkā daityāḥ sattvavivarjitāḥ /
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 2, 2, 52.1 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ /
ViPur, 2, 4, 78.2 nirāmayā viśokāśca rāgadveṣavivarjitāḥ //
ViPur, 2, 4, 93.2 dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā //
ViPur, 2, 7, 14.2 vairājā yatra te devāḥ sthitā dāhavivarjitāḥ //
ViPur, 3, 16, 7.2 rājamāṣān aṇūṃścaiva masūrāṃśca vivarjayet //
ViPur, 5, 23, 33.2 avṛddhināśaṃ tadbrahma tvamādyantavivarjitam //
ViPur, 6, 1, 58.1 niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite /
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
Viṣṇusmṛti
ViSmṛ, 51, 71.2 na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet //
ViSmṛ, 52, 16.2 tasmāt sarvaprayatnena dhanahiṃsāṃ vivarjayet //
ViSmṛ, 66, 15.2 tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ //
ViSmṛ, 82, 3.1 hīnādhikāṅgān vivarjayet //
ViSmṛ, 82, 30.2 etān vivarjayed yatnācchrāddhakarmaṇi paṇḍitaḥ //
ViSmṛ, 97, 17.1 tattvātmānam agamyaṃ ca sarvatattvavivarjitam /
ViSmṛ, 99, 20.1 satye sthite bhūtahite niviṣṭe kṣamānvite krodhavivarjite ca /
Yājñavalkyasmṛti
YāSmṛ, 2, 1.2 dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ //
YāSmṛ, 3, 187.2 tāvanta eva munayaḥ sarvārambhavivarjitāḥ //
Śatakatraya
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 21.1 manaḥprakāśasammohasvapnajāḍyavivarjitaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 25, 24.1 ta ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ /
BhāgPur, 4, 9, 34.3 bhavacchidam ayāce 'haṃ bhavaṃ bhāgyavivarjitaḥ //
BhāgPur, 4, 22, 11.2 yadgṛhāstīrthapādīyapādatīrthavivarjitāḥ //
BhāgPur, 11, 17, 30.1 evaṃvṛtto gurukule vased bhogavivarjitaḥ /
Bhāratamañjarī
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 45.1 āsthāya yaugikīṃ buddhiṃ karmabandhavivarjitaḥ /
BhāMañj, 6, 92.1 kāmarāgamadadveṣabhayakrodhavivarjitaḥ /
BhāMañj, 10, 17.1 bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām /
BhāMañj, 13, 87.1 mitho matsyā ivāśnanti janā daṇḍavivarjitāḥ /
BhāMañj, 13, 299.2 māṃsaṃ mithaśca khādante rāṣṭre rājavivarjite //
BhāMañj, 13, 795.1 anādinidhanaṃ dhāma guṇatrayavivarjitam /
BhāMañj, 13, 820.2 sukhaduḥkhojhitaṃ jñātaṃ kāmarāgavivarjitam //
BhāMañj, 13, 853.2 dagdhāmadagdhāṃ nājñāsīttṛṣṇārāgavivarjitaḥ //
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
BhāMañj, 13, 995.1 vicchinnakarmā nirdvandvaḥ puṇyapāpavivarjitaḥ /
BhāMañj, 13, 1285.1 nidāghaploṣaparuṣe phalapuṣpavivarjite /
BhāMañj, 13, 1415.1 piśunā vratahīnāśca vedavidyāvivarjitāḥ /
BhāMañj, 13, 1447.2 svakarmadharmaniratā hiṃsārāgavivarjitāḥ //
BhāMañj, 13, 1608.2 nṛśaṃsaḥ kāmacaritaścauro vedavivarjitaḥ //
BhāMañj, 13, 1714.2 nābhavaṃ proṣite vāpi patyau vratavivarjitā //
Devīkālottarāgama
DevīĀgama, 1, 42.2 te yānti paramaṃ sthānaṃ janmamṛtyuvivarjitam //
DevīĀgama, 1, 70.1 na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet /
DevīĀgama, 1, 75.2 vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 203.3 iti pañcarasā pathyā lavaṇena vivarjitā //
Garuḍapurāṇa
GarPur, 1, 2, 15.1 viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam /
GarPur, 1, 5, 4.2 upahūtāṃstathā dīpyāṃs trīṃśca mūrtivivarjitān //
GarPur, 1, 14, 3.2 dehidehasthito nityaḥ sarvadehavivarjitaḥ //
GarPur, 1, 14, 4.1 dehadharmavihīnaśca kṣarākṣaravivarjitaḥ /
GarPur, 1, 14, 5.1 taddharmarahitaḥ sraṣṭā nāmagotravivarjitaḥ /
GarPur, 1, 14, 7.2 sarvaprāṇivinirmuktaḥ prāṇadharmavivarjitaḥ //
GarPur, 1, 14, 9.2 jāgratsvapnasuṣuptisthastatsākṣī tadvivarjitaḥ //
GarPur, 1, 15, 19.2 dharmo dharmo ca karmo ca sarvakarmavivarjitaḥ //
GarPur, 1, 15, 34.2 māyātmā māyayā baddho māyayā tu vivarjitaḥ //
GarPur, 1, 15, 35.2 mahābāhurmahādānto maraṇena vivarjitaḥ //
GarPur, 1, 15, 43.1 ratnado ratnahartā ca rūpī rūpavivarjitaḥ /
GarPur, 1, 15, 77.2 sumukho durmukhaścaiva munakhena tu vivarjitaḥ //
GarPur, 1, 15, 83.1 cakradhṛk cañcalaścaiva calācalavivarjitaḥ /
GarPur, 1, 15, 97.1 kūṭasthaḥ svaccharūpaśca sarvadehavivarjitaḥ /
GarPur, 1, 15, 97.2 cakṣurindriyahīnaśca vāgindriyavivarjitaḥ //
GarPur, 1, 15, 98.1 hastendriyavihīnaśca pādābhyāṃ ca vivarjitaḥ /
GarPur, 1, 15, 99.1 prabodhena vihīnaśca buddhyā caiva vivarjitaḥ /
GarPur, 1, 15, 99.2 cetasā vigataścaiva prāṇena ca vivarjitaḥ //
GarPur, 1, 15, 100.1 apānena vihīnaśca vyānena ca vivarjitaḥ /
GarPur, 1, 15, 100.2 udānena vihīnaśca samānena vivarjitaḥ //
GarPur, 1, 15, 101.2 agninā ca vihīnaśca udakena vivarjitaḥ //
GarPur, 1, 15, 102.1 pṛthivyā ca vihīnaśca śabdena ca vivarjitaḥ /
GarPur, 1, 15, 102.2 sparśena ca vihīnaśca sarvarūpavivarjitaḥ //
GarPur, 1, 15, 104.1 rajovivarjitaścaiva vikāraiḥ ṣaḍbhireva ca /
GarPur, 1, 15, 105.1 lobhena vigataścaiva dambhena ca vivarjitaḥ /
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 15, 158.1 bharato janako janyaḥ sarvākāravivarjitaḥ /
GarPur, 1, 16, 6.1 vāgindriyavihīnaṃ ca prāṇidharmavivarjitam /
GarPur, 1, 16, 6.3 pāyūpasthavihīnaṃ ca sarvaindriyavivarjitam //
GarPur, 1, 16, 7.1 manovirahitaṃ tadvanmanodharmavivarjitam /
GarPur, 1, 16, 8.1 ahaṅkāravihīnaṃ vai buddhidharmavivarjitam /
GarPur, 1, 16, 8.2 prāṇena rahitaṃ caiva hyapānena vivarjitam //
GarPur, 1, 16, 9.1 vyānākhyavāyuhīnaṃ vai prāṇadharmavivarjitam /
GarPur, 1, 18, 3.3 japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ //
GarPur, 1, 56, 21.1 dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā /
GarPur, 1, 75, 3.2 trāsavraṇavyālavivarjitāśca karketanāste paramaṃ pavitrāḥ //
GarPur, 1, 84, 2.2 kṛtvā pradakṣiṇaṃ gacchetpratigrahavivarjitaḥ //
GarPur, 1, 85, 6.1 bandhuvargāśca ye kecinnāmagotravivarjitāḥ /
GarPur, 1, 85, 19.1 ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ /
GarPur, 1, 91, 6.2 sarvarūpavihīnaṃ vai kartṛtvādivivarjitam //
GarPur, 1, 91, 7.1 vāsanārahitaṃ śuddhaṃ sarvadoṣavivarjitam /
GarPur, 1, 91, 7.2 pipāsāvarjitaṃ tattacchokamohavivarjitam //
GarPur, 1, 91, 8.2 utpattirahitaṃ caiva pralayena vivarjitam //
GarPur, 1, 91, 12.1 viśvena rahitaṃ tadvattaijasena vivarjitam /
GarPur, 1, 91, 15.1 śabdena varjitaṃ caiva rasena ca vivarjitam /
GarPur, 1, 91, 15.2 sparśena rahitaṃ devaṃ rūpamātravivarjitam //
GarPur, 1, 94, 23.2 ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ //
GarPur, 1, 95, 26.1 lakṣaṇyaṃ janayedeva putraṃ rogavivarjitam /
GarPur, 1, 99, 7.1 avakīrṇyāda yo ye ca ye cācāravivarjitāḥ /
GarPur, 1, 105, 3.2 prāyaścittamakurvāṇāḥ paścāttāpavivarjitāḥ //
GarPur, 1, 106, 27.2 bubhukṣitas tryaṃ sthitvā dṛṣṭvā vṛttivivarjitam /
GarPur, 1, 111, 19.1 andhā hi rājā bhavati yastu śāstravivarjitaḥ /
GarPur, 1, 113, 1.2 guṇavantaṃ niyuñjīta guṇahīnaṃ vivarjayet /
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
GarPur, 1, 121, 5.3 viṣṇuṃ sa yāti viṣṇor va lokaṃ malavivarjitam //
GarPur, 1, 128, 14.1 māṅgalyamabhiṣekaṃ ca malamāse vivarjayet /
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
GarPur, 1, 141, 16.1 nṛpādayo gatā nāśamataḥ pāpaṃ vivarjayet /
GarPur, 1, 159, 5.1 hastī matta ivājasraṃ mūtraṃ vegavivarjitam /
Hitopadeśa
Hitop, 3, 17.27 mantrajñam avasaninaṃ vyabhicāravivarjitam //
Kālikāpurāṇa
KālPur, 53, 1.3 catuṣkoṇaṃ vidhāyāśu dvārapadmavivarjitam //
KālPur, 54, 2.2 oṃ aiṃ hrīṃ hrauṃ iti mantreṇa śabdaprāṃśuvivarjitam //
KālPur, 55, 67.1 aiśānyām agrahastena dvārapadmavivarjitam /
Kṛṣiparāśara
KṛṣiPar, 1, 172.1 vapane ropaṇe caiva vārayugmaṃ vivarjayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 37.1 prāpte kaliyuge ghore dharmajñānavivarjite /
KAM, 1, 177.1 avanītapaśayanāḥ priyāsaṃgavivarjitāḥ /
Mātṛkābhedatantra
MBhT, 14, 34.3 dhārayet tejasaṃ bhaktyā svayaṃ lipsāvivarjitā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 20.0 te 'tra rudrāṇavaḥ proktā guṇatrayavivarjitāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 3.0 vyatyayena viparyayeṇaite rāgam utsṛjya vairāgyavivarjitās tāmasāḥ adharmājñānānaiśvaryarūpāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.3 kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tadvivarjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 200.1 tataḥ prabhṛtyanadhyāyān varjanīyān vivarjayet /
Rasahṛdayatantra
RHT, 1, 20.1 galitānalpavikalpasarvārthavivarjitaś cidānandaḥ /
Rasamañjarī
RMañj, 3, 17.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RMañj, 3, 77.2 trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //
RMañj, 9, 41.2 ṛtvante ramate sā strī garbhaduḥkhavivarjitā //
Rasaprakāśasudhākara
RPSudh, 3, 5.1 akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /
RPSudh, 11, 73.0 ardhabhāge bhavecchuddhaṃ tāraṃ doṣavivarjitam //
RPSudh, 11, 127.0 jāyate pravaraṃ tāraṃ sarvadoṣavivarjitam //
Rasaratnasamuccaya
RRS, 5, 132.2 kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam //
RRS, 7, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RRS, 7, 29.1 adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ /
RRS, 11, 65.1 haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /
RRS, 13, 88.1 āranālaṃ ca tailaṃ ca saṃsargaṃ ca vivarjayet /
Rasaratnākara
RRĀ, R.kh., 5, 19.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RRĀ, Ras.kh., 1, 9.1 nirvāte bhūgṛhe vātha bāhyacintāvivarjitaḥ /
RRĀ, Ras.kh., 1, 11.1 balānnaṃ vātha bhuñjīta śākaloṇavivarjitam /
RRĀ, Ras.kh., 1, 17.2 kalahodvegacintāś ca śokaṃ caiva vivarjayet //
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
RRĀ, Ras.kh., 8, 17.2 saṃgṛhya tasya kāṣṭhena pacetteṣāṃ vivarjayet //
RRĀ, V.kh., 3, 3.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RRĀ, V.kh., 11, 36.1 svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
RRĀ, V.kh., 12, 30.2 svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /
Rasendracintāmaṇi
RCint, 3, 12.3 evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /
RCint, 3, 207.2 strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //
RCint, 7, 51.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RCint, 8, 128.2 maladhūlimat sarvaṃ sarvatra vivarjayettasmāt //
Rasendracūḍāmaṇi
RCūM, 3, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RCūM, 3, 27.1 adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /
RCūM, 3, 27.2 kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //
RCūM, 13, 14.2 valīpalitanirmuktaṃ vārdhakyena vivarjitam //
RCūM, 14, 57.1 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /
RCūM, 14, 76.1 pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /
Rasendrasārasaṃgraha
RSS, 1, 199.2 tridhā supuṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //
RSS, 1, 277.1 vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet /
Rasādhyāya
RAdhy, 1, 392.2 satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //
Rasārṇava
RArṇ, 2, 2.2 nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ /
RArṇ, 2, 40.2 sugupte suṣame sthāne sarvabādhāvivarjite //
RArṇ, 6, 69.2 puruṣāste niboddhavyā rekhābinduvivarjitāḥ //
RArṇ, 7, 101.1 sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /
RArṇ, 12, 71.1 bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ /
RArṇ, 12, 188.1 sahaikatra bhavettāraṃ tasya gandhavivarjitam /
RArṇ, 17, 149.2 jāyate hema kalyāṇaṃ sarvadoṣavivarjitam //
RArṇ, 18, 118.2 strīṇāmatiprasaṅgaṃ cātyadhvānaṃ ca vivarjayet //
RArṇ, 18, 121.1 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ vivarjayet /
Ratnadīpikā
Ratnadīpikā, 1, 11.1 puruṣāste samākhyātāḥ rekhābinduvivarjitāḥ /
Ratnadīpikā, 1, 24.1 ṣaṭkoṇaṃ śuddhatīkṣṇāgraṃ sarvadoṣairvivarjitam /
Skandapurāṇa
SkPur, 5, 44.2 papāta mūḍhacetā vai yogadharmavivarjitaḥ //
SkPur, 9, 31.3 so 'pi tatphalamāsādya carenmṛtyuvivarjitaḥ //
SkPur, 10, 9.2 mā srākṣīr devadeveśa prajā mṛtyuvivarjitāḥ //
SkPur, 22, 5.1 amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ /
Tantrāloka
TĀ, 1, 59.1 kāmike tata evoktaṃ hetuvādavivarjitam /
TĀ, 1, 183.1 sā siddhirna vikalpāttu vastvapekṣāvivarjitāt /
TĀ, 1, 242.1 tato 'pi paramaṃ jñānamupāyādivivarjitam /
TĀ, 5, 62.2 anuttaravimarśe prāgvyāpārādivivarjite //
TĀ, 5, 93.2 śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam //
TĀ, 8, 148.1 itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ /
TĀ, 16, 21.1 pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ /
TĀ, 16, 163.1 tadā saptatidhā jñeyā jananādivivarjitā /
TĀ, 16, 188.1 dravyajñānamayī sā jananādivivarjitātha tadyuktā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
Ānandakanda
ĀK, 1, 2, 7.2 gurubhaktaḥ sadācāro lobhamāyāvivarjitaḥ //
ĀK, 1, 3, 9.1 śuklapakṣe suyoge ca karaviṣṭivivarjite /
ĀK, 1, 4, 497.2 śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ //
ĀK, 1, 6, 44.1 sa śatāyuṣyam āpnoti sarvarogavivarjitaḥ /
ĀK, 1, 7, 8.1 pumāṃsaste tu vijñeyā rekhābījavivarjitāḥ /
ĀK, 1, 7, 69.2 palamātropayogena sarvarogavivarjitaḥ //
ĀK, 1, 7, 119.1 ahorātraṃ prakurvīta vātātapavivarjitam /
ĀK, 1, 7, 154.2 vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet //
ĀK, 1, 11, 39.1 bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ /
ĀK, 1, 12, 19.2 japenmṛtyuñjayaṃ mantraṃ rātrau vāsovivarjitaḥ //
ĀK, 1, 12, 26.2 teṣāṃ śiraḥkaṇṭakāni khāni ca vivarjayet //
ĀK, 1, 12, 81.2 sajīvā atha tānsarvānbhramarāṃstānvivarjayet //
ĀK, 1, 12, 86.1 randhramāpādayedāmraphale bhṛṅgaṃ vivarjayet /
ĀK, 1, 15, 13.2 dvitīye nāgabalavān sarvavyādhivivarjitaḥ //
ĀK, 1, 15, 67.1 tato bhuñjīta lavaṇatailāmlādivivarjitam /
ĀK, 1, 15, 107.1 paramāyurbhavenmartyo jarāvyādhivivarjitaḥ /
ĀK, 1, 15, 116.2 pūrvavajjāyate siddhirjarārogavivarjitaḥ //
ĀK, 1, 15, 187.2 tāvatseveta śuddhāṅgo jarārogavivarjitaḥ //
ĀK, 1, 15, 295.1 viṣṇvāyuṣyamavāpnoti puṇyāpuṇyavivarjitaḥ /
ĀK, 1, 15, 302.2 tatkalpājñānataḥ kecitkecid guruvivarjitāḥ //
ĀK, 1, 15, 372.1 evaṃ trivarṣājjarayā valībhiśca vivarjitaḥ /
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 15, 620.2 varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ //
ĀK, 1, 16, 11.2 sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ //
ĀK, 1, 16, 60.2 śatapuṣpasugandhāṅgo jīvedvalivivarjitaḥ //
ĀK, 1, 17, 60.1 kāraṇaṃ doṣakopānāṃ nindyamanyadvivarjayet /
ĀK, 1, 20, 105.2 bhāgayoḥ samakālaḥ syādabhyāsastāṃ vivarjayet //
ĀK, 1, 21, 87.2 vamanādiviśuddhāṅgo lavaṇāmlavivarjitaḥ //
ĀK, 1, 21, 92.1 mitāhāro yuktaceṣṭo vātātapavivarjitaḥ /
ĀK, 1, 23, 301.2 bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ //
ĀK, 1, 23, 305.1 akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ /
ĀK, 1, 23, 406.2 sahaikatra bhavaṃ tāraṃ tasya gandhavivarjitam //
ĀK, 2, 4, 13.2 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam //
ĀK, 2, 5, 15.2 na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ //
ĀK, 2, 9, 5.2 bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ //
ĀK, 2, 9, 9.1 akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 1.0 vivarjayed iti medādikalkaṃ varjayet //
Śukasaptati
Śusa, 5, 9.5 pradhāno 'pyapradhānaḥ syādyadi sevāvivarjitaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 23.2 bhogaḥ phalānāṃ prāptānāṃ sa tu saṃgavivarjitaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 12.2 evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 7.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.1 anenaiva bhavecchuddhaḥ sarvadoṣavivarjitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 8.3 tasmātsūtaṃ ca yad grāhyaṃ sarvadoṣavivarjitam //
Abhinavacintāmaṇi
ACint, 1, 12.1 ādau vikatthanārakto lubdho guruvivarjitaḥ /
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
Bhāvaprakāśa
BhPr, 6, 8, 173.1 puruṣāste samākhyātā rekhābinduvivarjitāḥ /
Dhanurveda
DhanV, 1, 139.1 grahaṇaṃ śithilaṃ yasya ṛjutvena vivarjitam /
Gheraṇḍasaṃhitā
GherS, 5, 4.2 lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet //
GherS, 5, 21.1 śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam /
GherS, 5, 27.2 drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam //
GherS, 5, 30.2 atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 49.2 tataḥ prajāḥ prajāpālāḥ sarve sattvavivarjitāḥ //
GokPurS, 12, 62.1 alijaṅgha iti khyāto hy āsīd devavivarjitaḥ /
GokPurS, 12, 63.1 nāmnā cānaṅgalatikā patibhaktivivarjitā /
GokPurS, 12, 64.2 devabrāhmaṇavidveṣī pitṛbhaktivivarjitaḥ //
Gorakṣaśataka
GorŚ, 1, 24.1 dvādaśāre mahācakre puṇyapāpavivarjite /
GorŚ, 1, 54.1 susnigdhaṃ madhurāhāraṃ caturthāṃśavivarjitam /
Haribhaktivilāsa
HBhVil, 1, 70.2 bhavantīha daridrās te putradāravivarjitāḥ //
HBhVil, 1, 90.2 dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet //
HBhVil, 2, 148.2 devāgāre na niṣṭhīvet kṣutaṃ cātra vivarjayet /
HBhVil, 4, 12.2 śucir bhāgavataḥ śuddho hy aparādhavivarjitaḥ //
HBhVil, 4, 132.2 dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet //
HBhVil, 4, 152.2 śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet //
HBhVil, 5, 385.1 kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ /
HBhVil, 5, 398.1 kim arcitair liṅgaśatair viṣṇubhaktivivarjitaiḥ /
HBhVil, 5, 413.1 aśucir vā durācāraḥ satyaśaucavivarjitaḥ /
HBhVil, 5, 416.1 vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 14.1 evaṃvidhe maṭhe sthitvā sarvacintāvivarjitaḥ /
HYP, Prathama upadeśaḥ, 62.1 susnigdhamadhurāhāraś caturthāṃśavivarjitaḥ /
HYP, Tṛtīya upadeshaḥ, 22.1 matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet /
HYP, Caturthopadeśaḥ, 107.1 sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 3.0 punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ //
MuA zu RHT, 1, 20.2, 3.0 punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ //
MuA zu RHT, 4, 12.2, 6.2 patitaṃ tu pṛthakkāryaṃ kiṭṭāṅgāravivarjitam //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 61.2 strībālabhṛtyagovipreṣv atikopaṃ vivarjayet //
ParDhSmṛti, 10, 34.2 brāhmaṇī tu yadā gacchet parapuṃsā vivarjitā //
ParDhSmṛti, 11, 15.1 dvijaśuśrūṣaṇaratān madyamāṃsavivarjitān /
ParDhSmṛti, 12, 67.1 varjayitvā vikarmasthāṃś chatropānadvivarjitaḥ /
Rasakāmadhenu
RKDh, 1, 1, 115.1 pītā vā tadguṇairyuktā sikatādivivarjitā /
RKDh, 1, 1, 204.1 pītā vā tadguṇair yuktā sikatādivivarjitā /
RKDh, 1, 1, 266.1 pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam /
Rasasaṃketakalikā
RSK, 1, 51.2 tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam //
RSK, 4, 87.2 śāṇaikaṃ sevayetpaścāddantasparśavivarjitam //
Rasārṇavakalpa
RAK, 1, 133.2 bhramanti paśavo mūḍhāḥ kulauṣadhīvivarjitāḥ //
RAK, 1, 316.1 valīpalitanirmukto jarāvyādhivivarjitaḥ /
RAK, 1, 321.2 kṣīrāśīś ca bhavennityaṃ vātātapavivarjitaḥ //
RAK, 1, 353.1 māsaikasya prayogena sarvarogavivarjitaḥ /
RAK, 1, 389.2 valīpalitanirmukto jarāvyādhivivarjitaḥ //
RAK, 1, 414.1 saptakatritayenaiva sarvavyādhivivarjitam /
RAK, 1, 426.2 kāñcanaṃ jāyate divyaṃ tribhir doṣair vivarjitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 5, 181.1 yastu śūnyān vijānāti dharmānātmavivarjitān /
SDhPS, 5, 206.2 śūnyatāmanimittaṃ ca praṇidhānavivarjitam //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.2 kṣuttṛṣārahitaṃ kāntaṃ sarvavyādhivivarjitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 22.2 naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam //
SkPur (Rkh), Revākhaṇḍa, 7, 16.1 tasmin viśīrṇaśailāgre saritsarovivarjite /
SkPur (Rkh), Revākhaṇḍa, 10, 37.2 niḥsvāhe nirvaṣaṭkāre śaucācāravivarjite //
SkPur (Rkh), Revākhaṇḍa, 11, 60.2 unmattavad bhāvavivarjitastvaṃ kva yāsi re mūḍha digantarāṇi //
SkPur (Rkh), Revākhaṇḍa, 11, 83.1 nirvṛkṣauṣadhagulmaṃ ca tṛṇavīrudvivarjitam /
SkPur (Rkh), Revākhaṇḍa, 21, 45.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 149.1 paścāttṛtīyādeyaṃ yattatpūrvasyāṃ vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 26, 160.2 dvitīyaṃ gurudāmpatyaṃ vittaśāṭhyaṃ vivarjayet //
SkPur (Rkh), Revākhaṇḍa, 29, 14.1 evaṃ tatra naraśreṣṭha kāmarāgavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 23.2 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 13.2 tilodakī tilasnāyī kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 20.4 anindyānpūjayed viprān dambhakrodhavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 55, 35.1 rūpavānsubhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 65.2 tadāprabhṛti te sarve rāgadveṣavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 10.1 sa yāti bhāskare loke sarvavyādhivivarjite /
SkPur (Rkh), Revākhaṇḍa, 68, 11.2 te yānti śāṃkare loke sarvaduḥkhavivarjite //
SkPur (Rkh), Revākhaṇḍa, 72, 43.2 te yānti ca pare loke sarvapāpavivarjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 45.1 svadāranirataiḥ ślakṣṇaiḥ paradāravivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 48.1 kāṇāṣṭuṃṭāśca maṇṭāśca vedapāṭhavivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 61.2 mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 11.2 stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 15.1 gītaṃ nṛtyaṃ tathā vādyaṃ kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 68.1 jitakrodhānātmavataḥ paranindāvivarjitān /
SkPur (Rkh), Revākhaṇḍa, 85, 71.1 vrate śrāddhe tathā dāne dūratastān vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 85, 78.2 sa yāti śāṃkaraṃ lokaṃ sarvapāpavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 81.1 jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 75.1 gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 9.2 vijayī sa sadā nūnamādhivyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 56.2 uttarīyakṛtaskandhaṃ viṣṇumāyāvivarjitam //
SkPur (Rkh), Revākhaṇḍa, 97, 108.2 gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 157.2 svadāraniratānviprāndambhalobhavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 103, 181.2 brāhmaṇān pūjayed bhaktyā sarvadoṣavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 106, 10.2 guggulaṃ dahate yastu dvidhā cittavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 43.1 vedavedāṅgatattvajñaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 11.2 pratigrahadhano bhūtvā dambhalobhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 13.1 putreṣu bhāryāṃ nikṣipya sarvasaṅgavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 27.1 bhasmahutaṃ pārtha yathā toyavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 125, 27.2 niṣphalaṃ jāyate dānaṃ tathā mantravivarjitam //
SkPur (Rkh), Revākhaṇḍa, 129, 14.1 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 130, 2.1 tatra tīrthe tu yaḥ snātvā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 24.2 rūpasaubhāgyasampannaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 26.1 surūpaḥ subhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 50.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 93.2 svakarmavicyutāḥ pāpā varṇāśramavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 3.1 mātāpitṛbhyāṃ rahitā bhrātṛbhāryāvivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 7.1 tapasvibhirmahābhāgaiḥ kāmakrodhavivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 26.3 sarve 'pyudvignamanaso gṛhavyāptivivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 81.2 rājā bhavati medhāvī sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 16.2 nāstikaḥ śāstrahīnastu vipraḥ sandhyāvivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 35.1 tatra sthānasamudbhūtā mahadbhayavivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 4.1 apavitramidaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 183, 9.3 upavitram idaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 227, 36.1 parīvādaṃ parānnaṃ ca nīcasaṅgaṃ vivarjayet /
Sātvatatantra
SātT, 4, 68.1 maccittā nirahaṃkārā mamakāravivarjitāḥ /
SātT, 4, 71.1 rāgadveṣādirahitā mānāmānavivarjitāḥ /
SātT, 4, 72.2 traivargikaparālāpasnehasaṅgavivarjitāḥ //
SātT, 4, 80.1 yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā /
SātT, 4, 80.2 sa prākṛto bhāgavato bhaktaḥ kāmavivarjitaḥ //
SātT, 5, 26.1 śṛṇu svavahito vipra mānastambhavivarjitam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 187.1 anādimadhyanidhano vṛddhikṣayavivarjitaḥ /
SātT, 7, 39.2 nāmno dharmaiḥ sāmyabuddhir dānaṃ śraddhāvivarjitaiḥ //
SātT, 7, 47.2 vinā bhaktāparādhena tatprasādavivarjitaḥ //
SātT, 8, 25.1 prītiṃ kuryād vaiṣṇaveṣu abhakteṣu vivarjayet /
Yogaratnākara
YRā, Dh., 141.2 vṛntākaṃ ca karīraṃ ca tailaṃ cābhre vivarjayet //
YRā, Dh., 190.2 tridhaivaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //