Occurrences

Āpastambaśrautasūtra
Ṛgveda
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Nāṭyaśāstravivṛti
Rasamañjarī
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 20, 8, 7.1 so 'yaṃ dīkṣāhutikālo vivṛddhaḥ //
Ṛgveda
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
Aṣṭasāhasrikā
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.19 yato yata evotpatsyante tatra tatraiva nirotsyante antardhāsyanti na vivardhiṣyante na sthāsyanti /
Buddhacarita
BCar, 5, 61.1 vivṛtāsyapuṭā vivṛddhagātrī prapatadvaktrajalā prakāśaguhyā /
Carakasaṃhitā
Ca, Sū., 11, 58.1 aṇurhi prathamaṃ bhūtvā rogaḥ paścādvivardhate /
Ca, Nid., 5, 15.2 vivṛddhaḥ sādhyate kṛcchrādasādhyo vāpi jāyate //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 2, 8.2 garbhasya rūpaṃ hi karoti tasyās tadasṛg asrāvi vivardhamānam //
Ca, Cik., 3, 70.2 punarvivṛddhāḥ sve kāle jvarayanti naraṃ malāḥ //
Ca, Cik., 2, 1, 9.1 taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ /
Lalitavistara
LalVis, 3, 48.1 māyāya devyāḥ śubhakarmahetunā vivardhate rājakulaṃ viśālam /
LalVis, 3, 48.2 pradeśarājñāmapi cāpracāro vivardhate kīrti yaśaśca pārthive //
LalVis, 7, 82.6 tatkasmāddhetoḥ vivṛddhasya hi bodhisattvasya paripūrṇendriyasyābhiniṣkrāmato māturhṛdayaṃ sphuṭet //
LalVis, 11, 1.1 iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 1, 1.33 dharmo vivardhati yudhiṣṭhirakīrtanena /
MBh, 1, 43, 12.3 śuklapakṣe yathā somo vyavardhata tathaiva saḥ //
MBh, 1, 44, 22.2 vivardhamānaḥ sarvāṃstān pannagān abhyaharṣayat //
MBh, 1, 68, 4.5 kumāro devagarbhābhaḥ sa tatrāśu vyavardhata /
MBh, 1, 68, 11.22 vane jātā vivṛddhā ca na ca jānāti kiṃcana /
MBh, 1, 93, 42.3 ayaṃ kumāraḥ putraste vivṛddhaḥ punar eṣyati /
MBh, 1, 102, 6.2 anyonyaprītisaṃyuktā vyavardhanta prajāstadā //
MBh, 1, 107, 35.1 gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā /
MBh, 1, 115, 27.1 vivardhamānāste tatra puṇye haimavate girau /
MBh, 1, 145, 27.1 iha jātā vivṛddhāsmi pitā ceha mameti ca /
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 1, 194, 4.1 jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te /
MBh, 1, 196, 21.1 tad ādāya ca lubdhasya lābhāllobho vyavardhata /
MBh, 1, 201, 5.1 tau vivṛddhau mahāvīryau kāryeṣvapyekaniścayau /
MBh, 1, 205, 4.2 vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ //
MBh, 1, 213, 12.16 mama śokaṃ vivardhanti tasmāt pāpaṃ na cintaya /
MBh, 2, 44, 4.2 vivṛddhastejasā teṣāṃ tatra kā paridevanā //
MBh, 2, 49, 24.2 kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata //
MBh, 3, 12, 55.2 kṛṣṇānayanadṛṣṭaś ca vyavardhata vṛkodaraḥ //
MBh, 3, 21, 28.1 tato halahalāśabdaḥ saubhamadhye vyavardhata /
MBh, 3, 28, 19.2 dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate //
MBh, 3, 50, 16.2 anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ //
MBh, 3, 75, 27.1 saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā /
MBh, 3, 81, 47.2 prajā vivardhate rājann anantāṃ cāśnute śriyam //
MBh, 3, 94, 19.2 vibhrājamānā vapuṣā vyavardhata śubhānanā //
MBh, 3, 99, 8.2 vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat //
MBh, 3, 110, 16.2 ṛśyaśṛṅgas taponityo vana eva vyavardhata //
MBh, 3, 119, 7.1 duryodhane cāpi vivardhamāne yudhiṣṭhire cāsukha āttarājye /
MBh, 3, 119, 8.2 caleddhi rājyācca sukhācca pārtho dharmād apetaś ca kathaṃ vivardhet //
MBh, 3, 119, 22.2 duryodhane cāpi vivardhamāne kathaṃ na sīdatyavaniḥ saśailā //
MBh, 3, 131, 6.3 āhāreṇa vivardhante tena jīvanti jantavaḥ //
MBh, 3, 132, 11.1 sampīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau /
MBh, 3, 133, 3.2 yajñaṃ draṣṭuṃ prāptavantau sva tāta kautūhalaṃ nau balavad vai vivṛddham /
MBh, 3, 133, 9.3 hrasvo 'lpakāyaḥ phalito vivṛddho yaś cāphalas tasya na vṛddhabhāvaḥ //
MBh, 3, 133, 14.1 draṣṭāsyadya vadato dvārapāla manīṣibhiḥ saha vāde vivṛddhe /
MBh, 3, 163, 33.3 upacīyamānaśca mayā mahāstreṇa vyavardhata //
MBh, 3, 225, 18.2 araṇyavāsena vivardhate tu bhīmasya kopo 'gnir ivānilena //
MBh, 3, 244, 7.2 vivardhemahi rājendra prasādāt te yudhiṣṭhira //
MBh, 3, 261, 4.1 krameṇa cāsya te putrā vyavardhanta mahaujasaḥ /
MBh, 3, 277, 22.2 vyavardhata yathā śukle tārāpatir ivāmbare //
MBh, 3, 277, 25.1 sā vigrahavatīva śrīr vyavardhata nṛpātmajā /
MBh, 3, 282, 23.2 cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase //
MBh, 3, 293, 15.1 sūtastvadhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ /
MBh, 4, 61, 24.1 tad bhīṣmavākyaṃ hitam īkṣya sarve dhanaṃjayāgniṃ ca vivardhamānam /
MBh, 5, 9, 8.2 vivardhamānastriśirāḥ sarvaṃ tribhuvanaṃ graset //
MBh, 5, 9, 43.3 indraśatro vivardhasva prabhāvāt tapaso mama //
MBh, 5, 9, 50.1 yadā vyavardhata raṇe vṛtro balasamanvitaḥ /
MBh, 5, 16, 15.1 śatakrato vivardhasva sarvāñ śatrūnniṣūdaya /
MBh, 6, 4, 29.3 bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate //
MBh, 6, 12, 29.1 prajāstatra vivardhante varṣāsviva samudragāḥ /
MBh, 6, BhaGī 14, 11.2 jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta //
MBh, 6, BhaGī 14, 12.2 rajasyetāni jāyante vivṛddhe bharatarṣabha //
MBh, 6, BhaGī 14, 13.2 tamasyetāni jāyante vivṛddhe kurunandana //
MBh, 6, 81, 16.2 viddhāḥ śaraiste 'tivivṛddhakopair devā yathā daityagaṇaiḥ sametaiḥ //
MBh, 7, 147, 32.2 yathā sāgarayo rājaṃścandrodayavivṛddhayoḥ //
MBh, 7, 160, 4.2 bhavatā pālyamānāste vivardhante punaḥ punaḥ //
MBh, 7, 162, 9.1 vivṛddhastumulaḥ śabdo dyām agacchanmahāsvanaḥ /
MBh, 7, 170, 21.2 tathā tathā tad astraṃ vai vyavardhata janādhipa //
MBh, 7, 170, 58.1 vivardhamānam ālakṣya tad astraṃ bhīmavikramam /
MBh, 9, 55, 14.1 udapānagatāścāpo vyavardhanta samantataḥ /
MBh, 10, 17, 20.1 bhūtagrāme vivṛddhe tu tuṣṭe lokagurāvapi /
MBh, 10, 17, 21.1 bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā /
MBh, 11, 2, 17.3 cintyamānaṃ hi na vyeti bhūyaścāpi vivardhate //
MBh, 12, 8, 16.1 arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyastatastataḥ /
MBh, 12, 29, 79.1 taṃ piban pāṇim indrasya samām ahnā vyavardhata /
MBh, 12, 31, 28.1 vivṛddhaḥ kila vīryeṇa mām eṣo 'bhibhaviṣyati /
MBh, 12, 49, 53.2 te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan //
MBh, 12, 59, 57.2 pradānaṃ ca vivṛddhasya pātrebhyo vidhivat tathā //
MBh, 12, 60, 3.1 kena svid vardhate rāṣṭraṃ rājā kena vivardhate /
MBh, 12, 72, 16.2 evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate //
MBh, 12, 84, 45.2 mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate //
MBh, 12, 96, 20.2 mahādṛtir ivādhmātaḥ svakṛtena vivardhate //
MBh, 12, 108, 4.2 madhyamasya ca tuṣṭyarthaṃ yathā stheyaṃ vivardhatā //
MBh, 12, 108, 17.2 yathāvat sampravartanto vivardhante gaṇottamāḥ //
MBh, 12, 108, 18.2 vinītāṃśca pragṛhṇanto vivardhante gaṇottamāḥ //
MBh, 12, 108, 20.2 mānayantaḥ sadā yuktā vivardhante gaṇā nṛpa //
MBh, 12, 114, 12.1 yo hi śatror vivṛddhasya prabhor vadhavināśane /
MBh, 12, 118, 26.1 arthamānavivṛddhāśca rathacaryāviśāradāḥ /
MBh, 12, 136, 58.1 tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau /
MBh, 12, 137, 84.1 nityaṃ buddhimato hyarthaḥ svalpako 'pi vivardhate /
MBh, 12, 137, 106.1 prajā yasya vivardhante sarasīva mahotpalam /
MBh, 12, 138, 5.1 alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate /
MBh, 12, 138, 58.2 punaḥ punar vivardheta svalpo 'pyanivāritaḥ //
MBh, 12, 157, 8.1 saṃkalpājjāyate kāmaḥ sevyamāno vivardhate /
MBh, 12, 200, 27.1 tasya vikramaṇād eva devānāṃ śrīr vyavardhata /
MBh, 12, 217, 7.2 ubhe saha vivardhete ubhe saha vinaśyataḥ //
MBh, 12, 232, 11.1 etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati /
MBh, 12, 253, 27.2 vyavardhanta ca tatraiva na cākampata jājaliḥ //
MBh, 12, 266, 16.1 etair vivardhate tejaḥ pāpmānam apahanti ca /
MBh, 12, 277, 16.1 svayam utpadyate jantuḥ svayam eva vivardhate /
MBh, 12, 283, 9.2 vivardhamānāḥ kramaśastatra te 'nvāviśan prajāḥ //
MBh, 12, 284, 4.2 rāgadveṣau vivardhete hyanityatvam apaśyataḥ //
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 13, 6, 43.2 tathā karmasamāyuktaṃ daivaṃ sādhu vivardhate //
MBh, 13, 10, 34.3 sakhye cāpi parā prītistayoścāpi vyavardhata //
MBh, 13, 61, 30.2 tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate //
MBh, 13, 61, 41.2 yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ //
MBh, 13, 86, 28.1 sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ /
MBh, 13, 87, 13.2 vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ //
MBh, 13, 107, 147.2 ācāraprabhavo dharmo dharmād āyur vivardhate //
MBh, 13, 125, 35.1 pāpān vivardhato dṛṣṭvā kalyāṇāṃścāvasīdataḥ /
MBh, 13, 148, 32.1 tasmāt pāpaṃ na gūheta gūhamānaṃ vivardhate /
MBh, 14, 36, 27.1 anyathā pratipannāstu vivṛddhā ye ca karmasu /
MBh, 14, 36, 29.1 anyathā pratipannāstu vivṛddhāḥ sveṣu karmasu /
MBh, 14, 89, 15.1 tato dvitīye divase mahāñ śabdo vyavardhata /
MBh, 15, 47, 4.1 sa vivṛddhas tadā vahnir vane tasminn abhūt kila /
MBh, 16, 3, 4.1 vivṛddhamūṣakā rathyā vibhinnamaṇikāstathā /
Manusmṛti
ManuS, 9, 110.2 pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā //
Rāmāyaṇa
Rām, Bā, 24, 7.1 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm /
Rām, Bā, 54, 20.1 vivardhamāno vīryeṇa samudra iva parvaṇi /
Rām, Bā, 65, 15.1 bhūtalād utthitā sā tu vyavardhata mamātmajā /
Rām, Bā, 76, 15.2 guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata //
Rām, Ay, 37, 2.2 tāvad vyavardhatevāsya dharaṇyāṃ putradarśane //
Rām, Ay, 49, 4.2 vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam //
Rām, Ār, 65, 15.2 vivṛddham aśirogrīvaṃ kabandham udare mukham //
Rām, Ki, 14, 21.2 sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ //
Rām, Ki, 29, 52.1 sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam /
Rām, Ki, 66, 1.1 saṃstūyamāno hanumān vyavardhata mahābalaḥ /
Rām, Ki, 66, 3.1 yathā vijṛmbhate siṃho vivṛddho girigahvare /
Rām, Su, 1, 172.2 vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ //
Rām, Su, 6, 11.1 puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiśca vivardhamānam /
Rām, Su, 13, 9.2 vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ //
Rām, Su, 44, 24.2 cakāra ninadaṃ bhūyo vyavardhata ca vegavān //
Rām, Su, 45, 17.1 sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ /
Rām, Su, 45, 19.1 tataḥ kapistaṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam /
Rām, Su, 45, 28.1 parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ /
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 46, 22.2 vinanāda mahānādaṃ vyavardhata ca vegavān //
Rām, Su, 51, 7.1 saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ /
Rām, Su, 54, 16.1 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ /
Rām, Su, 65, 32.2 vivardhamānaṃ ca hi mām uvāca janakātmajā /
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Rām, Yu, 45, 42.2 vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum //
Rām, Yu, 47, 16.2 visphārayaṃścāpam atulyamānaṃ nāmnātikāyo 'tivivṛddhakāyaḥ //
Rām, Yu, 47, 40.2 śailān samudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram //
Rām, Yu, 47, 125.2 svabhāvatejoyuktasya bhūyastejo vyavardhata //
Rām, Yu, 48, 70.1 tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam /
Rām, Yu, 48, 87.2 vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ //
Rām, Yu, 49, 24.2 vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate //
Rām, Yu, 70, 20.1 yasmād arthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ /
Rām, Yu, 70, 31.1 arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyastatastataḥ /
Rām, Utt, 4, 18.2 vyavardhata mahātejāstoyamadhya ivāmbujam //
Rām, Utt, 15, 11.2 saṃnādaḥ sumahān rāma tasmiñśaile vyavardhata //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 3.2 śopho bhavati māṃsasthe coṣaḥ śopho vivardhate //
AHS, Sū., 29, 13.1 vivṛddho dahati kṣipraṃ tṛṇolapam ivānalaḥ /
AHS, Sū., 29, 45.2 vraṇe na dadyāt kalkaṃ vā snehāt kledo vivardhate //
AHS, Śār., 1, 2.2 mātuścāhārarasajaiḥ kramāt kukṣau vivardhate //
AHS, Nidānasthāna, 4, 10.1 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate /
AHS, Nidānasthāna, 7, 20.2 etānyeva vivardhante jāteṣu hatanāmasu //
AHS, Nidānasthāna, 12, 23.2 vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate //
AHS, Nidānasthāna, 12, 24.1 śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet /
AHS, Nidānasthāna, 15, 33.2 vāyur vivṛddhas tais taiśca vātalairūrdhvam āsthitaḥ //
AHS, Cikitsitasthāna, 1, 80.1 śleṣmakṣayavivṛddhoṣmā balavān analas tadā /
AHS, Cikitsitasthāna, 14, 44.1 vivṛddhaṃ yadi vā pittaṃ saṃtāpaṃ vātagulminaḥ /
AHS, Utt., 21, 63.1 kuryāt tad ghaṭṭitaṃ chinnaṃ mṛditaṃ ca vivardhate /
AHS, Utt., 22, 48.2 chede 'tyasṛkkṣayān mṛtyur hīne vyādhir vivardhate //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 33.2 vivṛddhasukharāgasya bahavas tasya vāsarāḥ //
BKŚS, 4, 88.2 dhūmaketuśikhevoccaiḥ paruṣā sā vyavardhata //
Daśakumāracarita
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 2, 8, 127.0 vyayamukhāni viṭavidheyatayā vibhoraharaharvyavardhanta //
Harivaṃśa
HV, 3, 4.1 yadāsya yatamānasya na vyavardhanta vai prajāḥ /
Kirātārjunīya
Kir, 3, 28.1 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan /
Kir, 16, 1.1 tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ /
Kir, 17, 7.1 bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān /
Kumārasaṃbhava
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
KumSaṃ, 3, 71.1 tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya /
Kāmasūtra
KāSū, 2, 10, 7.2 taistaiśca bhāvaiḥ saṃyukto yūno rāgo vivardhate //
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
Kūrmapurāṇa
KūPur, 1, 8, 1.3 yadā cāsya prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ //
KūPur, 1, 15, 2.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
KūPur, 2, 15, 32.2 vijñānamiti tad vidyād yena dharmo vivardhate //
Liṅgapurāṇa
LiPur, 1, 41, 7.1 na vyavardhanta loke 'sminprajāḥ kamalayoninā /
LiPur, 1, 70, 262.1 yadāsya tāḥ prajāḥ sṛṣṭā na vyavardhanta sattamāḥ /
LiPur, 1, 87, 15.2 kramo 'vivakṣito bhūtavivṛddhaḥ parameṣṭhinaḥ //
LiPur, 1, 88, 53.2 jalāt sambhavati prāṇaḥ prāṇācchukraṃ vivardhate //
LiPur, 1, 92, 150.2 vivṛddhaṃ giriṇā sārdhaṃ devadevanamaskṛtam //
LiPur, 2, 22, 40.1 ādityo vai teja ūrjo balaṃ yaśo vivardhati /
Matsyapurāṇa
MPur, 23, 39.2 lakṣais tribhir dvādaśabhī rathānāṃ somo'pyagāttatra vivṛddhamanyuḥ //
MPur, 113, 75.1 ekāhājjāyate yugmaṃ samaṃ caiva vivardhate /
MPur, 116, 25.2 sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa //
MPur, 135, 74.2 tato'pakṛṣṭe ca tamaḥprabhāve astraprabhāve ca vivardhamāne //
MPur, 145, 74.2 buddhirvivardhatastasya prādurbhūtā caturvidhā //
MPur, 153, 9.2 evamuktastato viṣṇurvyavardhata mahābhujaḥ //
MPur, 165, 4.1 tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate /
MPur, 168, 5.2 sa labdhvāntaramakṣobhyo vyavardhata samīraṇaḥ //
MPur, 168, 6.1 vivardhatā balavatā vegādvikṣobhito'rṇavaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 96.2 anākāritam apy ūrdhvaṃ vatsarārdhād vivardhate //
Suśrutasaṃhitā
Su, Sū., 16, 20.2 athānupadravaḥ samyagbalavāṃś ca vivardhate //
Su, Sū., 35, 31.2 bāle vivardhate śleṣmā madhyame pittam eva tu /
Su, Nid., 7, 7.1 tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Śār., 2, 49.1 māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam /
Su, Śār., 4, 9.2 yathā bisamṛṇālāni vivardhante samantataḥ /
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 19.2 vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye //
Su, Cik., 39, 5.1 sa cālpair laghubhiścānnair upayuktair vivardhate /
Su, Cik., 39, 19.1 saṃsargeṇa vivṛddhe 'gnau doṣakopabhayādbhajet /
Su, Utt., 3, 26.1 chinnāśchinnā vivardhante vartmasthā mṛdavo 'ṅkurāḥ /
Su, Utt., 25, 12.1 vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca /
Su, Utt., 51, 10.1 sa śāmyati kaphe hīne svapataśca vivardhate /
Viṣṇupurāṇa
ViPur, 1, 2, 54.1 tat krameṇa vivṛddhaṃ tu jalabudbudavat samam /
ViPur, 1, 7, 4.1 yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ /
ViPur, 1, 15, 87.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
ViPur, 4, 2, 34.3 tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
Viṣṇusmṛti
ViSmṛ, 3, 95.2 prajās tatra vivardhante netā cet sādhu paśyati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
YSBhā zu YS, 2, 15.1, 12.1 yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti //
YSBhā zu YS, 2, 28.1, 5.1 yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptir vivardhate //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 19.1 tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddhabhāvena sādhu parituṣṭa uvāca yogam /
BhāgPur, 3, 5, 13.1 sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ /
BhāgPur, 3, 9, 25.1 so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan /
BhāgPur, 3, 10, 6.2 vivṛddhavijñānabalo nyapād vāyuṃ sahāmbhasā //
BhāgPur, 3, 18, 19.1 tayoḥ spṛdhos tigmagadāhatāṅgayoḥ kṣatāsravaghrāṇavivṛddhamanyvoḥ /
BhāgPur, 4, 2, 19.2 tasmād viniṣkramya vivṛddhamanyur jagāma kauravya nijaṃ niketanam //
BhāgPur, 4, 21, 52.1 namo vivṛddhasattvāya puruṣāya mahīyase /
Bhāratamañjarī
BhāMañj, 1, 496.2 vyavardhanta mahotsāhāḥ prajānāmutsavaiḥ saha //
BhāMañj, 1, 1309.2 kṛṣṇayoḥ sadṛśaḥ śaurye vyavardhata mahābalaḥ //
BhāMañj, 1, 1317.2 tayorjanānurāgaśca sadā tasya vyavardhata //
BhāMañj, 13, 998.2 śoko vivṛddhatṛṣṇāyā goḥ śṛṅgamiva vardhate //
BhāMañj, 13, 1164.2 tasmin evodare garbho māsāndaśa vivardhate //
BhāMañj, 13, 1462.1 niṣedhādeva nārīṇāmabhilāṣo vivardhate /
Garuḍapurāṇa
GarPur, 1, 72, 15.2 kācād yathāvad uttaravivardhamānau viśeṣeṇa //
GarPur, 1, 147, 20.1 doṣe vivṛddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
GarPur, 1, 150, 10.2 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate //
GarPur, 1, 156, 21.1 etānyeva vivardhante jāteṣvahatanāmasu /
GarPur, 1, 161, 24.1 vāmapārśvāsthitaḥ plīhā tyutasthāno vivardhate /
GarPur, 1, 161, 24.2 śoṇitādvā rasādibhyo vivṛddho janayedvyathām //
GarPur, 1, 166, 31.2 vāyurvivardhate taiśca vātūlairūrdhvamāsthitaḥ //
GarPur, 1, 166, 39.2 kṛcchraścānyena saṃsṛṣṭo vivṛddhaḥ kṣayahetukaḥ //
Kathāsaritsāgara
KSS, 1, 2, 71.1 ata eva vivṛddhe 'smin bālake cintayāmy aham /
KSS, 2, 6, 39.1 sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau /
Kṛṣiparāśara
KṛṣiPar, 1, 87.2 tasya vāhā vivardhante poṣaṇairapi varjitāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 31.2 vivṛddhātmāpyagādho'pi duranto'pi mahānapi /
Rasamañjarī
RMañj, 6, 295.1 asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /
Rasendracintāmaṇi
RCint, 8, 98.2 lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //
Rasārṇava
RArṇ, 12, 192.2 nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //
Skandapurāṇa
SkPur, 4, 1.3 prajāstāḥ sṛjyamānāśca na vivardhanti tasya ha //
SkPur, 4, 23.2 prajāsu ca vivṛddhāsu prayāge yajataśca ha //
Tantrāloka
TĀ, 3, 89.2 viśvabījādataḥ sarvaṃ bāhyaṃ bimbaṃ vivartsyati //
Āryāsaptaśatī
Āsapt, 2, 470.1 yadavadhi vivṛddhamātrā vikasitakusumotkarā śaṇaśreṇī /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 3.0 vivardhanta iti vṛṣyatvaṃ sampādayanti //
Śukasaptati
Śusa, 5, 16.3 vinā malayamanyatra candanaṃ na vivardhate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 260.1 lohaṃ kramavivṛddhāni kuryādetāni mātrayā /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 40.2 dineṣu gacchatsu tataḥ kumāraḥ sa vyavardhata //
Haribhaktivilāsa
HBhVil, 3, 130.2 so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan /
Janmamaraṇavicāra
JanMVic, 1, 134.2 yadā sattve vivṛddhe tu pralayaṃ yāti dehabhṛt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 33.2 vyavardhata mahāraudrā vidyutsaudāminī yathā //
SkPur (Rkh), Revākhaṇḍa, 14, 38.1 vyavardhata mahāraudrā jagatsaṃhārakāriṇī /
SkPur (Rkh), Revākhaṇḍa, 14, 54.2 vyavardhanta mahāraudrā jagatsaṃhārakāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 55.1 tatastasyā vyavardhanta daṃṣṭrāḥ kundendusannibhāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 7.1 tasya daṃṣṭrā vyavardhata śataśo 'tha sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 7.1 tato mahāmeghavivardhamānam īśānam indrāśanibhir vṛtāṅgam /
SkPur (Rkh), Revākhaṇḍa, 29, 28.1 homena cākṣayaḥ svargo japādāyurvivardhate /
SkPur (Rkh), Revākhaṇḍa, 72, 19.2 evaṃ parasparaṃ dvābhyāṃ saṃvādo 'yaṃ vyavardhata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 11, 13.0 svakālās tu vivardheran //