Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Kṛṣiparāśara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Arthaśāstra
ArthaŚ, 2, 8, 12.1 kᄆptam āyaṃ parihāpayati vyayaṃ vā vivardhayatīti parihāpaṇam //
Aṣṭasāhasrikā
ASāh, 4, 1.44 tasya taṃ vātaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.46 tasya tad api pittaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.47 śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta tasya tam api śleṣmāṇaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
Buddhacarita
BCar, 11, 3.2 pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti //
BCar, 11, 30.1 yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā /
Carakasaṃhitā
Ca, Vim., 1, 25.3 mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt /
Mahābhārata
MBh, 1, 69, 18.1 svapatnīprabhavān pañca labdhān krītān vivardhitān /
MBh, 1, 69, 43.8 viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā /
MBh, 1, 190, 18.4 sā cāpyeṣāṃ yājñasenī tadānīṃ vivardhayāmāsa mudaṃ svavṛttaiḥ //
MBh, 3, 99, 9.2 svatejo vyadadhācchakre balam asya vivardhayan //
MBh, 3, 196, 15.2 duṣkaraṃ kurute mātā vivardhayati yā prajāḥ //
MBh, 3, 287, 25.1 tādṛśe hi kule jātā kule caiva vivardhitā /
MBh, 3, 288, 13.1 iyaṃ brahman mama sutā bālā sukhavivardhitā /
MBh, 4, 2, 3.7 yodhān anyān haniṣyāmi prītiṃ tasya vivardhayan //
MBh, 4, 2, 5.5 tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan //
MBh, 5, 15, 2.1 vivardhitaśca ṛṣibhir havyaiḥ kavyaiśca bhāmini /
MBh, 6, 117, 22.1 avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ /
MBh, 7, 71, 22.2 tvayā saṃjanito 'tyarthaṃ karṇena ca vivardhitaḥ //
MBh, 8, 4, 49.2 kālena mahatā yattāḥ kule ye ca vivardhitāḥ //
MBh, 12, 38, 3.1 prāyaścittakathā hyeṣā bhakṣyābhakṣyavivardhitā /
MBh, 12, 76, 1.2 yayā vṛttyā mahīpālo vivardhayati mānavān /
MBh, 12, 92, 35.1 vivardhayati mitrāṇi tathārīṃścāpakarṣati /
MBh, 12, 131, 5.2 tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet //
MBh, 12, 281, 4.1 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam /
MBh, 12, 321, 17.1 dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ /
MBh, 13, 65, 30.2 ratnabhūmiṃ pradattvā tu kulavaṃśaṃ vivardhayet //
MBh, 13, 117, 10.1 svamāṃsaṃ paramāṃsair yo vivardhayitum icchati /
MBh, 13, 129, 19.2 ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet //
MBh, 15, 16, 21.1 bhavatkṛtam imaṃ snehaṃ yudhiṣṭhiravivardhitam /
Rāmāyaṇa
Rām, Ay, 98, 8.1 yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ /
Rām, Su, 1, 77.1 aham ikṣvākunāthena sagareṇa vivardhitaḥ /
Rām, Yu, 26, 15.2 vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ //
Rām, Utt, 12, 10.1 iyaṃ mamātmajā rājaṃstasyāḥ kukṣau vivardhitā /
Rām, Utt, 89, 15.2 cakāra rāmo dharmātmā pitṝn devān vivardhayan //
Saundarānanda
SaundĀ, 12, 31.1 dharmacchandamimaṃ tasmādvivardhayitumarhasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 24.1 śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet /
AHS, Cikitsitasthāna, 8, 157.1 maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān /
AHS, Cikitsitasthāna, 10, 45.2 kaṭvamlalavaṇakṣāraiḥ kramād agniṃ vivardhayet //
AHS, Cikitsitasthāna, 17, 6.1 ārdrakaṃ vā samaguḍaṃ prakuñcārdhavivardhitam /
AHS, Cikitsitasthāna, 19, 42.1 niśākaṇānāgaravellatauvaraṃ savahnitāpyaṃ kramaśo vivardhitam /
AHS, Kalpasiddhisthāna, 6, 15.1 snehapāke tvamānoktau caturguṇavivardhitam /
AHS, Utt., 18, 55.2 suvarṣmāṇam arogaṃ ca śanaiḥ karṇaṃ vivardhayet //
AHS, Utt., 34, 18.2 tryahāt tryahāt sthūlatarāṃ nyasya nāḍīṃ vivardhayet //
Daśakumāracarita
DKCar, 2, 5, 90.1 mātā ca pitā ca bhūtvāhameva vyavardhayam //
Divyāvadāna
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Harivaṃśa
HV, 6, 9.3 dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ //
Kumārasaṃbhava
KumSaṃ, 5, 14.1 atandritā sā svayam eva vṛkṣakān ghaṭastanaprasravaṇair vyavardhayat /
Kāmasūtra
KāSū, 2, 6, 47.3 taistair upāyaiścittajño ratiyogān vivardhayet //
Liṅgapurāṇa
LiPur, 1, 8, 77.1 samādhinā yatiśreṣṭhāḥ prajñāvṛddhiṃ vivardhayet /
Matsyapurāṇa
MPur, 126, 38.1 sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ /
MPur, 154, 135.1 āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 84.2 utsāhātiśayaṃ kurvan śuddhotkarṣaṃ vivardhayan //
Suśrutasaṃhitā
Su, Sū., 16, 9.1 evaṃ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām /
Su, Sū., 16, 11.3 karṇapīṭhaṃ same madhye tasya viddhvā vivardhayet //
Su, Sū., 46, 246.2 balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu //
Su, Nid., 5, 20.3 antarbhūmiṃ vigāheta mūlair vṛṣṭivivardhitaiḥ //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Cik., 20, 45.2 sroto vivardhayedevaṃ snigdhamannaṃ ca bhojayet //
Su, Utt., 3, 4.1 vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān /
Su, Utt., 47, 72.1 tatropaśamayettejastvabdhātuṃ ca vivardhayet /
Su, Utt., 52, 6.2 pañcaprakāraḥ kathito bhiṣagbhir vivardhito yakṣmavikārakṛt syāt //
Tantrākhyāyikā
TAkhy, 2, 327.1 strīkṣīreṇa vivardhito yāvat tadgṛhe nivasāmi tāvan me mātā svayūthyaiś carati //
TAkhy, 2, 338.1 stanyakṣīreṇa vivardhitaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 82.3 dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ //
ViPur, 1, 15, 7.2 bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā //
ViPur, 3, 2, 12.2 tatsarvaṃ tejasā tena viśvakarmā vyavardhayat //
Śatakatraya
ŚTr, 2, 61.1 veśyāsau madanajvālā rūpendhanavivardhitā /
ŚTr, 2, 89.2 mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti //
Bhāratamañjarī
BhāMañj, 5, 353.1 vivekālaṃkṛtaṃ ceto rūpaṃ guṇavivardhitam /
BhāMañj, 12, 15.2 bhīmaṃ māyāmayaṃ paścātkṛṣṇabuddhyā vivardhitam //
BhāMañj, 13, 1640.1 gautamenāśrame pūrvaṃ śiśurhastī vivardhitaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 124.2 sā pittaṃ tu jayecchukraṃ sakaphaṃ ca vivardhayet //
DhanvNigh, 6, 21.2 sadyo vivardhayati so'pi pradhānadhātuṃ mṛtyuṃ nivārayati cāpi bhujaṅgarājaḥ //
Kathāsaritsāgara
KSS, 5, 1, 2.2 naravāhanadattaṃ tam ekaputraṃ vivardhayan //
KSS, 5, 1, 161.1 tadaiva ca dadau tasmai sutāṃ kleśavivardhitām /
Kṛṣiparāśara
KṛṣiPar, 1, 54.1 rekhātrayaṃ samullikhya tābhistāśca vivardhayet /
Rasamañjarī
RMañj, 4, 17.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
Rasaratnākara
RRĀ, R.kh., 6, 44.0 sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //
RRĀ, Ras.kh., 2, 6.2 bhakṣayet sarṣapavṛddhaṃ yāvan māṣaṃ vivardhayet //
RRĀ, Ras.kh., 2, 138.2 madhunāloḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan //
Rasendracintāmaṇi
RCint, 7, 31.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
Rasārṇava
RArṇ, 18, 132.2 divyatejaḥsamāyuktā kāmaśaktivivardhitā /
Ānandakanda
ĀK, 1, 15, 327.2 matkarāṃbujanītena pīyūṣeṇa vivardhitam //
Bhāvaprakāśa
BhPr, 6, 8, 51.2 balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet //
BhPr, 7, 3, 224.2 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet //
Gheraṇḍasaṃhitā
GherS, 1, 21.2 udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet /
GherS, 1, 50.2 vivardhayej jāṭharāgnim āmavātaṃ vināśayet //
Mugdhāvabodhinī
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 10.2 vistīrṇopalatoyaughāṃ saritsaravivardhitām //
SkPur (Rkh), Revākhaṇḍa, 11, 37.1 aśraddadhānāḥ puruṣā mūrkhā dambhavivardhitāḥ /
Yogaratnākara
YRā, Dh., 179.1 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 9.0 sutyapratihrāse dīkṣā vivardhayeyuḥ //