Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Tantrasāra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 67, 13.1 gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ /
MBh, 1, 188, 22.35 annād uddhṛtya taccānnam upāyuṅktāviśaṅkitā /
MBh, 2, 5, 21.1 kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ /
MBh, 2, 14, 6.6 nātmānaṃ balinaṃ manye tvayi tasmād viśaṅkite /
MBh, 3, 275, 10.1 uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ /
MBh, 5, 16, 8.1 svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ /
MBh, 5, 42, 3.3 śṛṇu me bruvato rājan yathaitanmā viśaṅkithāḥ //
MBh, 7, 142, 14.2 sadṛśair yudhya mādreya vaco me mā viśaṅkithāḥ //
MBh, 12, 251, 1.2 ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ /
Rāmāyaṇa
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Yu, 11, 33.1 yadi doṣo mahāṃstasmiṃstyajyatām aviśaṅkitam /
Rām, Yu, 11, 51.1 pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ /
Saundarānanda
SaundĀ, 6, 4.2 cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 99.1 sa kālas tāvad āyātu svāminī yad viśaṅkitā /
BKŚS, 22, 249.1 tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava /
BKŚS, 27, 15.2 kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ //
Kirātārjunīya
Kir, 1, 7.1 viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ /
Kir, 12, 37.2 pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā //
Matsyapurāṇa
MPur, 154, 460.2 viśaṅkitā bhavadatibhedaśīlinaḥ prayāntyamī drutapadameva gauḍakāḥ //
MPur, 167, 20.1 cintayañjalamadhyastho mārkaṇḍeyo viśaṅkitaḥ /
Nāradasmṛti
NāSmṛ, 2, 2, 1.1 svadravyaṃ yatra viśrambhān nikṣipaty aviśaṅkitaḥ /
Viṣṇupurāṇa
ViPur, 5, 21, 11.2 uvācājñāpaya vibho yatkāryam aviśaṅkitaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 7.1 vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade 'viśaṅkitaḥ /
BhāgPur, 11, 4, 7.1 indro viśaṅkya mama dhāma jighṛkṣatīti /
Bhāratamañjarī
BhāMañj, 1, 845.1 rākṣaso 'pi tamālokya bhuñjānam aviśaṅkitam /
BhāMañj, 1, 1089.2 nyavartanta mahīpālā brahmatejoviśaṅkitāḥ //
BhāMañj, 1, 1108.1 avicāryaiva tanayāvatsalaḥ kiṃ viśaṅkase /
BhāMañj, 1, 1114.2 mā viśaṅkasva dharmasya susūkṣmo hi gatikramaḥ //
BhāMañj, 1, 1220.2 jāyāyāṃ samayaṃ cakrurmithobhedādviśaṅkitāḥ //
BhāMañj, 13, 177.2 yajasva hayamedhena mithyā yadi viśaṅkase //
BhāMañj, 16, 12.2 teṣu ghoranimitteṣu jāteṣvapyaviśaṅkitāḥ //
Gītagovinda
GītGov, 7, 20.2 viśaṅkamānā ramitam kayāpi janārdanam dṛṣṭavat etat āha //
Kathāsaritsāgara
KSS, 3, 1, 60.1 atha devīpituścaṇḍamahāsenādviśaṅkase /
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 84.2 antaḥpuracaraiḥ sarvaiḥ sametām aviśaṅkitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 92.2 śrotumicchāmyahaṃ sarvaṃ kathayasvāviśaṅkitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 50.2 utthāpayasva deveśaṃ lakṣmi tvam aviśaṅkitā //
SkPur (Rkh), Revākhaṇḍa, 192, 64.2 mādhavasya ca śākro 'pi svāsthyaṃ yātvaviśaṅkitāḥ //