Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Śatakatraya
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Lalitavistara
LalVis, 12, 50.1 tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma /
LalVis, 12, 53.2 saṃkhyājñāne kumāro viśeṣayitavyo jijñāsyaśca /
LalVis, 12, 73.1 tatra śākyā āhur yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca /
Mahābhārata
MBh, 1, 158, 44.1 vidyayā hyanayā rājan vayaṃ nṛbhyo viśeṣitāḥ /
MBh, 3, 207, 8.1 āśramastho mahābhāgo havyavāhaṃ viśeṣayan /
MBh, 3, 272, 12.1 rāvaṇistu yadā nainaṃ viśeṣayati sāyakaiḥ /
MBh, 4, 4, 36.2 viśeṣayenna rājānaṃ yogyābhūmiṣu sarvadā //
MBh, 5, 166, 24.2 bālair api bhavantastaiḥ sarva eva viśeṣitāḥ //
MBh, 5, 187, 2.2 viśeṣayitum atyartham uttamāstrāṇi darśayan //
MBh, 5, 187, 8.1 na caiṣa śakyate yuddhe viśeṣayitum antataḥ /
MBh, 7, 66, 14.2 viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam /
MBh, 7, 66, 25.1 viśeṣayiṣyañ śiṣyaṃ ca droṇo rājan parākramī /
MBh, 7, 93, 8.2 laghutāṃ yuyudhānasya lāghavena viśeṣayan //
MBh, 7, 101, 12.1 tato droṇo mahārāja kekayaṃ vai viśeṣayan /
MBh, 7, 114, 41.2 viśeṣayan sūtaputraṃ bhīmastiṣṭheti cābravīt //
MBh, 7, 117, 56.2 viśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam //
MBh, 7, 149, 25.1 viśeṣayantāvanyonyaṃ māyābhir atimāyinau /
MBh, 7, 150, 30.3 ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa //
MBh, 7, 154, 18.1 ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa /
MBh, 9, 32, 11.2 yudhyed duryodhanaṃ saṃkhye kṛtitvāddhi viśeṣayet //
MBh, 12, 229, 12.2 upapannaṃ hi yacceṣṭā viśiṣyeta viśeṣyayoḥ //
MBh, 12, 308, 18.1 janako 'pyutsmayan rājā bhāvam asyā viśeṣayan /
MBh, 14, 5, 14.2 yatamāno 'pi yaṃ śakro na viśeṣayati sma ha //
Kirātārjunīya
Kir, 9, 60.1 locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā /
Kāmasūtra
KāSū, 3, 1, 20.2 viśeṣayantī cānyonyaṃ saṃbandhaḥ sa vidhīyate //
Kātyāyanasmṛti
KātySmṛ, 1, 844.1 jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 208.1 viśeṣyamātrabhinnāpi tulyākāraviśeṣaṇā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.16 midimṛjipugantalaghaūpardhācchidṛśikṣiprakṣudreṣv aṅgena ig viśeṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.17 jusi sārvadhātukādiguṇeṣu ikāṅgaṃ viśeṣyate /
Matsyapurāṇa
MPur, 153, 82.2 śakro'tha krodhasaṃrambhānna viśeṣayate yadā //
Nāradasmṛti
NāSmṛ, 2, 18, 15.2 svakarma jahyād vaiśyas tu śūdraḥ sarvān viśeṣayet //
NāSmṛ, 2, 18, 30.1 tasmāt taṃ nāvajānīyān nākrośen na viśeṣayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 26, 6.0 tataś ca kaivalyādyāḥ sarvaniṣṭhā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 3, 15, 15.0 atiyajanādiviśeṣitatvāt //
PABh zu PāśupSūtra, 5, 38, 18.0 evamanena yuktena brahmādayo devā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 5, 38, 20.0 āha atha sāṃkhyayogamuktāḥ kiṃ na viśeṣitāḥ //
PABh zu PāśupSūtra, 5, 38, 21.0 ucyate viśeṣitāḥ //
Tantrākhyāyikā
TAkhy, 2, 277.1 tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko vā dhanaiḥ saha vijāyati ko daridraḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 2.0 viśeṣaṇaviśeṣyabhāve tu //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //
Śatakatraya
ŚTr, 2, 67.2 hṛdayam api vighaṭṭitaṃ cet saṅgī virahaṃ viśeṣayati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 4.0 mātrebhyo bhūtapañcakam iti yadupakrāntaṃ tadviśeṣayitumāha //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 22.0 āpatkāle iti viśeṣitatvāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 2.0 punarviśeṣyante ucchrāyahelopahasitaharayaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 9.0 bhūyo'pi viśeṣyante pūrvāhṇe viprakīrṇāḥ ahnaḥ pūrvo bhāgastatra vikṣiptāḥ //
Tantrasāra
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
Tantrāloka
TĀ, 19, 9.1 viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.10, 2.0 āvasthika iti rogitvabālyādyavasthāviśeṣita ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 9.0 adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ //
MuA zu RHT, 1, 22.2, 1.0 pūrvavarṇitaṃ cinmayaṃ viśeṣayannāha paramānandaikamayam ityādi //
MuA zu RHT, 3, 20.2, 1.0 gandhakaṃ viśeṣayannāha rasarājetyādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 56.1 kiṃ taiḥ karmagaṇaiḥ śocyairnānābhāvaviśeṣitaiḥ /