Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 55.3 viśuddhe codgāre kṣudupagamane vāte 'nusarati /
AHS, Sū., 13, 16.2 nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet //
AHS, Sū., 27, 53.2 sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti //
AHS, Śār., 1, 95.2 viśudhyati ca duṣṭāsraṃ dvitrirātram ayaṃ kramaḥ //
AHS, Śār., 3, 42.2 tāni duṣṭāni rogāya viśuddhāni sukhāya ca //
AHS, Śār., 5, 47.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
AHS, Nidānasthāna, 3, 10.1 kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ /
AHS, Cikitsitasthāna, 4, 6.1 srotaḥsu ca viśuddheṣu caratyavihato 'nilaḥ /
AHS, Cikitsitasthāna, 8, 1.4 viśuddhakoṣṭhaṃ laghvalpam anulomanam āśitam //
AHS, Cikitsitasthāna, 17, 41.1 iti nijam adhikṛtya pathyam uktaṃ kṣatajanite kṣatajaṃ viśodhanīyam /
AHS, Cikitsitasthāna, 18, 10.1 nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṃsasaṃdhige /
AHS, Cikitsitasthāna, 19, 74.2 māsān navaṃ kilāsaṃ snānena vinā viśuddhasya //
AHS, Kalpasiddhisthāna, 3, 22.1 ruddho 'ti vā viśuddhasya gṛhṇātyaṅgāni mārutaḥ /
AHS, Kalpasiddhisthāna, 4, 72.1 vastīnna bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu /
AHS, Kalpasiddhisthāna, 4, 72.2 medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ //
AHS, Kalpasiddhisthāna, 4, 73.2 dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca //
AHS, Kalpasiddhisthāna, 5, 27.1 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām /
AHS, Kalpasiddhisthāna, 5, 51.1 vamanādyair viśuddhaṃ ca kṣāmadehabalānalam /
AHS, Utt., 2, 2.2 tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi //
AHS, Utt., 7, 17.2 sarvataḥ suviśuddhasya samyag āśvāsitasya ca //
AHS, Utt., 25, 42.2 aviśuddhe viśuddhe tu nyagrodhāditvagudbhavaḥ //
AHS, Utt., 34, 27.1 sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate /
AHS, Utt., 34, 62.2 pañcakarmaviśuddhasya puruṣasyāpi cendriyam //
AHS, Utt., 36, 50.1 yathādoṣaṃ viśuddhaṃ ca pūrvavallakṣayed asṛk /
AHS, Utt., 39, 3.2 snigdhasya srutaraktasya viśuddhasya ca sarvathā //
AHS, Utt., 39, 174.2 viśuddhakoṣṭho 'sanasārasiddhadugdhānupas tatkṛtabhojanārthaḥ //
AHS, Utt., 40, 7.1 atha snigdhaviśuddhānāṃ nirūhān sānuvāsanān /