Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 10.2 viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate //
LiPur, 1, 8, 35.1 sadāvagāhya salile viśuddhāḥ kiṃ dvijottamāḥ /
LiPur, 1, 9, 61.2 abhyāsenaiva vijñānaṃ viśuddhaṃ ca sthiraṃ bhavet //
LiPur, 1, 12, 9.1 saṃbabhūvurmahātmāno viśuddhā brahmavarcasaḥ /
LiPur, 1, 15, 12.1 ahutāśī sahasreṇa adātā ca viśudhyati /
LiPur, 1, 16, 18.2 tatastu praṇato bhūtvā vāgviśuddhaṃ maheśvaram //
LiPur, 1, 16, 26.1 vaikuṇṭhena viśuddhena mama vāmāṅgajena vā /
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 28, 13.1 nityo viśuddho buddhaś ca niṣkalaḥ parameśvaraḥ /
LiPur, 1, 34, 10.1 bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ /
LiPur, 1, 34, 25.1 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati /
LiPur, 1, 41, 23.2 yamī yamaviśuddhātmā niyamyaivaṃ hṛdīśvaram //
LiPur, 1, 75, 16.2 viśuddhā vidyayā sarve brahmavidyāvido janāḥ //
LiPur, 1, 75, 18.1 parānandātmakaṃ liṅgaṃ viśuddhaṃ śivamakṣaram /
LiPur, 1, 89, 28.2 atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ //
LiPur, 1, 89, 49.2 śuddhānāṃ śodhanaṃ nāsti viśuddhā brahmavidyayā //
LiPur, 1, 89, 89.1 anugamya ca vai snātvā ghṛtaṃ prāśya viśudhyati /
LiPur, 1, 104, 10.2 kālīviśuddhadehāya kālikākāraṇāya te //
LiPur, 2, 48, 5.2 tatpuruṣāya vidmahe vāgviśuddhāya dhīmahi /
LiPur, 2, 48, 9.1 mahāsenāya vidmahe vāgviśuddhāya dhīmahi /
LiPur, 2, 52, 13.2 ghṛtena sarvasiddhiḥ syātpayasā vā viśudhyate //