Occurrences

Baudhāyanadharmasūtra
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 42.3 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati //
BaudhDhS, 4, 2, 14.3 matipravṛtte 'pi ca pātakopamair viśudhyate 'thāpi ca sarvapātakaiḥ //
BaudhDhS, 4, 7, 4.1 ebhir yantrair viśuddhātmā trirātropoṣitas tataḥ /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 8.2 jñānaprasādena viśuddhasattvas tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ //
MuṇḍU, 3, 1, 9.2 prāṇaiścittaṃ sarvam otaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā //
MuṇḍU, 3, 1, 10.1 yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān /
Vasiṣṭhadharmasūtra
VasDhS, 21, 12.2 aprajātā viśudhyanti prāyaścittena netarāḥ //
VasDhS, 26, 5.2 māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati //
VasDhS, 27, 15.2 viśuddhabhāve śuddhāḥ syur aśuddhe tu sarāgiṇaḥ //
Arthaśāstra
ArthaŚ, 1, 21, 10.1 bhiṣagbhaiṣajyāgārād āsvādaviśuddham auṣadhaṃ gṛhītvā pācakapeṣakābhyām ātmanā ca pratisvādya rājñe prayacchet //
ArthaŚ, 1, 21, 21.1 matsyagrāhaviśuddham udakam avagāheta //
ArthaŚ, 1, 21, 22.1 vyālagrāhaviśuddham udyānaṃ gacchet //
ArthaŚ, 2, 5, 10.1 rūpadarśakaviśuddhaṃ hiraṇyaṃ pratigṛhṇīyāt //
ArthaŚ, 2, 6, 27.1 saṃjātād āyavyayaviśuddhā nīvī prāptā cānuvṛttā ca //
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti //
ArthaŚ, 2, 16, 23.1 ātmano vā bhūmiṃ prāptaḥ sarvadeyaviśuddhaṃ vyavahareta //
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
Aṣṭasāhasrikā
ASāh, 8, 4.2 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.4 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.6 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.8 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.10 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.12 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.14 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.16 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.18 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.20 tatkasya hetoḥ viśuddhatvācchāriputra /
ASāh, 8, 4.23 tatkasya hetoḥ viśuddhatvācchāriputra /
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.25 āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.28 ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.29 āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.36 bhagavānāha atyantaviśuddhatvātsubhūte //
ASāh, 8, 9.4 bhagavānāha prakṛtiviśuddhatvātsubhūte /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.10 na vijñānaṃ nityaṃ nānityam na vijñānaṃ baddhaṃ na muktam atyantaviśuddham ityabhisaṃbhotsyate /
Buddhacarita
BCar, 1, 1.1 aikṣvāka ikṣvākusamaprabhāvaḥ śākyeṣvaśakyeṣu viśuddhavṛttaḥ /
BCar, 1, 20.1 tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāśca viśuddhasattvāḥ /
BCar, 5, 16.1 iti buddhiriyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā /
BCar, 6, 60.1 tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ /
BCar, 12, 71.1 viśuddho yadyapi hyātmā nirmukta iti kalpyate /
Carakasaṃhitā
Ca, Sū., 15, 25.1 yadasevyaṃ viśuddhena yaśca saṃsarjanakramaḥ /
Ca, Sū., 16, 17.1 evaṃ viśuddhakoṣṭhasya kāyāgnirabhivardhate /
Ca, Sū., 24, 4.1 tadviśuddhaṃ hi rudhiraṃ balavarṇasukhāyuṣā /
Ca, Sū., 24, 22.2 guñjāphalasavarṇaṃ ca viśuddhaṃ viddhi śoṇitam //
Ca, Sū., 24, 24.2 sukhānvitaṃ tuṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vandanti //
Ca, Sū., 24, 59.2 viśuddhaṃ cāviśuddhaṃ ca śoṇitaṃ tasya hetavaḥ /
Ca, Nid., 8, 23.2 nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Śār., 5, 13.2 etair avimalaṃ sattvaṃ śuddhyupāyairviśudhyati /
Ca, Indr., 7, 11.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 35.1 śuddhodano rājakule kulīno narendravaṃśe suviśuddhagātraḥ /
LalVis, 4, 5.3 ṣaṭtriṃśateśca devaputranayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham /
LalVis, 4, 26.2 punarapi viśuddhacittā upetha varadharmaśravaṇāya //
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 5, 11.1 vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṃjananyā tadgṛhaṃ samantādavabhāsitamabhūt /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 33.5 viśuddhācca gaganatalānmeghaśabdaḥ śrūyate sma /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 12, 105.2 viśuddhasattvau tadubhau samāgatau sameti sarpir yatha sarpimaṇḍe //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 46, 5.2 jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute //
MBh, 1, 122, 31.13 viśuddham icchan gāṅgeya dharmopetaṃ pratigraham /
MBh, 1, 163, 8.2 ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 204, 21.2 ājagāma viśuddhātmā pūjayiṣyaṃstilottamām //
MBh, 1, 206, 7.2 kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī //
MBh, 1, 213, 23.1 ājagāma viśuddhātmā saha rāmeṇa keśavaḥ /
MBh, 1, 224, 28.1 viśuddhabhāvam atyantaṃ sadā priyahite ratam /
MBh, 3, 2, 73.2 aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret //
MBh, 3, 3, 13.2 dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam //
MBh, 3, 8, 22.2 ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā //
MBh, 3, 80, 104.2 sarvapāpaviśuddhātmā gacchecca paramāṃ gatim //
MBh, 3, 80, 132.2 sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati //
MBh, 3, 81, 54.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 81, 60.2 sarvapāpaviśuddhātmā brahmalokaṃ prapadyate //
MBh, 3, 81, 71.2 sarvapāpaviśuddhātmā gaccheta paramāṃ gatim //
MBh, 3, 81, 87.2 sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt //
MBh, 3, 81, 95.3 brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim //
MBh, 3, 81, 138.3 sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 143.3 sarvapāpaviśuddhātmā kurulokaṃ prapadyate //
MBh, 3, 82, 32.2 sarvapāpaviśuddhātmā brahmaloke mahīyate //
MBh, 3, 82, 49.2 sarvapāpaviśuddhātmā vindyād bahu suvarṇakam //
MBh, 3, 82, 65.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 82, 76.3 sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam //
MBh, 3, 82, 138.2 sarvapāpaviśuddhātmā śakralokaṃ ca gacchati //
MBh, 3, 91, 20.2 manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ //
MBh, 3, 113, 25.2 atra snātaḥ kṛtakṛtyo viśuddhas tīrthānyanyānyanusaṃyāhi rājan //
MBh, 3, 161, 2.1 tān vīryayuktān suviśuddhasattvāṃs tejasvinaḥ satyadhṛtipradhānān /
MBh, 3, 161, 29.1 saṃkṣepato vai sa viśuddhakarmā tebhyaḥ samākhyāya divi praveśam /
MBh, 3, 180, 44.2 ājagāma viśuddhātmā pāṇḍavān avalokakaḥ //
MBh, 3, 181, 11.1 nirmalāni śarīrāṇi viśuddhāni śarīriṇām /
MBh, 3, 200, 38.1 sa cen nivṛttabandhas tu viśuddhaś cāpi karmabhiḥ /
MBh, 3, 203, 37.2 laghvāhāro viśuddhātmā paśyann ātmānam ātmani //
MBh, 3, 209, 13.1 vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan /
MBh, 3, 245, 33.2 manasā suviśuddhena pretyānantaphalaṃ smṛtam //
MBh, 3, 275, 17.1 tato devo viśuddhātmā vimānena caturmukhaḥ /
MBh, 3, 284, 34.2 iha loke viśuddhā ca kīrtir āyurvivardhanī //
MBh, 5, 22, 21.1 giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ /
MBh, 5, 30, 7.2 viśuddhavīryāṃścaraṇopapannān kule jātān sarvadharmopapannān //
MBh, 5, 37, 29.2 sparśaśca gandhaśca viśuddhatā ca śrīḥ saukumāryaṃ pravarāśca nāryaḥ //
MBh, 5, 45, 17.1 na darśane tiṣṭhati rūpam asya paśyanti cainaṃ suviśuddhasattvāḥ /
MBh, 5, 175, 19.2 ājagāma viśuddhātmā kanyābhiḥ saha bhārata //
MBh, 5, 178, 23.1 ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho /
MBh, 6, 4, 17.2 viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 16, 15.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, BhaGī 5, 7.1 yogayukto viśuddhātmā vijitātmā jitendriyaḥ /
MBh, 6, BhaGī 18, 51.1 buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca /
MBh, 6, 55, 103.2 viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ //
MBh, 6, 95, 8.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 7, 1, 6.2 ājagāma viśuddhātmā punar gāvalgaṇistadā //
MBh, 7, 3, 12.1 buddhyā viśuddhayā yukto yaḥ kurūṃstārayed bhayāt /
MBh, 7, 164, 13.1 ṛjūnyeva viśuddhāni sarve śastrāṇyadhārayan /
MBh, 8, 23, 34.1 yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ /
MBh, 9, 47, 47.1 evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā /
MBh, 12, 28, 57.3 aśmānam āmantrya viśuddhabuddhir yayau gṛhaṃ svaṃ prati śāntaśokaḥ //
MBh, 12, 36, 26.2 striyastena viśudhyanti iti dharmavido viduḥ //
MBh, 12, 36, 27.2 rajasā tā viśudhyante bhasmanā bhājanaṃ yathā //
MBh, 12, 61, 16.2 gṛhasthavṛttiṃ praviśodhya samyak svarge viśuddhaṃ phalam āpnute saḥ //
MBh, 12, 62, 7.1 brāhmaṇasya viśuddhasya tapasyabhiratasya ca /
MBh, 12, 111, 19.2 suviśuddhena manasā durgāṇyatitaranti te //
MBh, 12, 117, 4.2 upavāsaviśuddhātmā satataṃ satpathe sthitaḥ //
MBh, 12, 159, 46.2 sūrmīṃ jvalantīm āśliṣya mṛtyunā sa viśudhyati //
MBh, 12, 166, 10.3 jñāyatāṃ sa viśuddhātmā yadi jīvati māciram //
MBh, 12, 180, 28.2 laghvāhāro viśuddhātmā paśyatyātmānam ātmani //
MBh, 12, 192, 92.2 vikṛtena ca me dattaṃ viśuddhenāntarātmanā //
MBh, 12, 198, 11.2 ninīṣet tat paraṃ brahma viśuddhenāntarātmanā //
MBh, 12, 205, 27.2 doṣair mūlād avacchinnair viśuddhātmā vimucyate /
MBh, 12, 210, 29.2 te yānti paramāṃl lokān viśudhyanto yathābalam //
MBh, 12, 238, 12.2 sattvāhāraviśuddhātmā paśyatyātmānam ātmani //
MBh, 12, 262, 5.2 manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ //
MBh, 12, 262, 39.1 yāṃ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ /
MBh, 12, 268, 10.2 kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha //
MBh, 12, 271, 12.2 yatnena mahatā caivāpyekajātau viśudhyate //
MBh, 12, 271, 54.2 tāvat tadā teṣu viśuddhabhāvaḥ saṃyamya pañcendriyarūpam etat //
MBh, 12, 289, 44.2 ekārāmo viśuddhātmā yogī balam avāpnuyāt //
MBh, 12, 293, 9.2 vimalasya viśuddhasya śuddhānilaniṣevaṇāt //
MBh, 12, 295, 20.1 tadā viśuddho bhavati prakṛteḥ parivarjanāt /
MBh, 12, 296, 11.1 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā /
MBh, 12, 296, 26.1 viśuddhadharmā śuddhena buddhena ca sa buddhimān /
MBh, 12, 296, 30.2 amatsaratvaṃ pratigṛhya cārthaṃ sanātanaṃ brahma viśuddham ādyam //
MBh, 12, 296, 33.2 viśuddhayogāya budhāya caiva kriyāvate 'tha kṣamiṇe hitāya //
MBh, 12, 296, 35.1 etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ /
MBh, 12, 297, 9.1 asatā dharmakāmena viśuddhaṃ karma duṣkaram /
MBh, 12, 297, 14.2 yonikarmaviśuddhaśca pātraṃ syād vedavid dvijaḥ //
MBh, 12, 309, 59.2 tad āpnuvanti mānavāstathā viśuddhayonayaḥ //
MBh, 12, 314, 12.2 sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā /
MBh, 12, 314, 25.3 āraṇeyo viśuddhātmā nabhasīva divākaraḥ //
MBh, 12, 326, 2.1 kiṃciccandraviśuddhātmā kiṃciccandrād viśeṣavān /
MBh, 12, 335, 57.1 śvetaṃ candraviśuddhābham aniruddhatanau sthitam /
MBh, 13, 17, 158.1 jantor viśuddhapāpasya bhave bhaktiḥ prajāyate /
MBh, 13, 26, 40.2 tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati //
MBh, 13, 33, 9.2 kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare //
MBh, 13, 37, 19.1 paryāyeṇa viśuddhena sunirṇiktena karmaṇā /
MBh, 13, 101, 53.1 kuloddyoto viśuddhātmā prakāśatvaṃ ca gacchati /
MBh, 13, 105, 34.1 tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām /
MBh, 13, 112, 6.3 ājagāma viśuddhātmā bhagavān sa bṛhaspatiḥ //
MBh, 13, 129, 10.2 gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān //
MBh, 13, 129, 11.1 pañcayajñaviśuddhātmā satyavāg anasūyakaḥ /
MBh, 13, 129, 38.1 eṣa teṣāṃ viśuddhānāṃ phenapānāṃ tapodhane /
MBh, 13, 131, 48.2 viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ //
MBh, 13, 143, 4.1 balaṃ śrotre vāṅ manaścakṣuṣī ca jñānaṃ tathā na viśuddhaṃ mamādya /
MBh, 13, 150, 6.2 tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam //
MBh, 14, 42, 10.2 viśuddhaṃ ca mano yasya buddhiścāvyabhicāriṇī //
MBh, 14, 50, 47.2 sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam //
MBh, 14, 68, 17.2 abravīcca viśuddhātmā sarvaṃ viśrāvayañ jagat //
MBh, 14, 93, 12.2 viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ //
MBh, 15, 32, 16.2 sarvā bhavadbhiḥ paripṛcchyamānā narendrapatnyaḥ suviśuddhasattvāḥ //
MBh, 15, 35, 8.2 kaccid viśuddhabhāvo 'si jātajñāno narādhipa //
MBh, 18, 3, 33.2 viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ //
Manusmṛti
ManuS, 5, 64.2 śavaspṛśo viśudhyanti tryahād udakadāyinaḥ //
ManuS, 5, 66.1 rātribhir māsatulyābhir garbhasrāve viśudhyati /
ManuS, 5, 76.2 saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati //
ManuS, 5, 78.2 savāsā jalam āplutya sadya eva viśudhyati //
ManuS, 5, 87.1 nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati /
ManuS, 5, 101.2 viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān //
ManuS, 5, 103.2 snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ManuS, 5, 112.1 nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati /
ManuS, 8, 201.2 krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam //
ManuS, 10, 76.2 yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ //
ManuS, 11, 104.2 sūrmīṃ jvalantīṃ sv āśliṣyen mṛtyunā sa viśudhyati //
ManuS, 11, 124.2 upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati //
ManuS, 11, 150.2 prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati //
ManuS, 11, 163.2 svajātīyagṛhād eva kṛcchrābdena viśudhyati //
ManuS, 11, 191.1 bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ /
ManuS, 11, 203.2 sacailo bahir āplutya gām ālabhya viśudhyati //
ManuS, 11, 243.1 tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ /
ManuS, 11, 250.2 māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati //
ManuS, 11, 258.2 abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati //
Pāśupatasūtra
PāśupSūtra, 5, 27.0 vāgviśuddhaḥ //
Rāmāyaṇa
Rām, Bā, 48, 20.2 tapobalaviśuddhāṅgīṃ gautamasya vaśānugām //
Rām, Bā, 69, 31.1 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām /
Rām, Ay, 11, 14.1 viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ /
Rām, Ki, 23, 7.1 viśuddhasattvābhijana priyayuddha mama priya /
Rām, Ki, 43, 15.2 gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ //
Rām, Su, 4, 14.1 tato varārhāḥ suviśuddhabhāvās teṣāṃ striyastatra mahānubhāvāḥ /
Rām, Yu, 4, 43.1 brahmarāśir viśuddhaśca śuddhāśca paramarṣayaḥ /
Rām, Yu, 106, 9.1 viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava /
Rām, Yu, 106, 18.1 viśuddhā triṣu lokeṣu maithilī janakātmajā /
Rām, Utt, 48, 10.2 viśuddhabhāvā vaidehi sāmprataṃ mayi vartase //
Saundarānanda
SaundĀ, 13, 4.1 pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci /
SaundĀ, 16, 2.2 atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca //
SaundĀ, 17, 23.1 sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ /
SaundĀ, 17, 27.2 viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa //
SaundĀ, 17, 54.2 dadhyāvupekṣāsmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham //
Śvetāśvataropaniṣad
ŚvetU, 2, 15.2 ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 55.3 viśuddhe codgāre kṣudupagamane vāte 'nusarati /
AHS, Sū., 13, 16.2 nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet //
AHS, Sū., 27, 53.2 sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti //
AHS, Śār., 1, 95.2 viśudhyati ca duṣṭāsraṃ dvitrirātram ayaṃ kramaḥ //
AHS, Śār., 3, 42.2 tāni duṣṭāni rogāya viśuddhāni sukhāya ca //
AHS, Śār., 5, 47.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
AHS, Nidānasthāna, 3, 10.1 kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ /
AHS, Cikitsitasthāna, 4, 6.1 srotaḥsu ca viśuddheṣu caratyavihato 'nilaḥ /
AHS, Cikitsitasthāna, 8, 1.4 viśuddhakoṣṭhaṃ laghvalpam anulomanam āśitam //
AHS, Cikitsitasthāna, 17, 41.1 iti nijam adhikṛtya pathyam uktaṃ kṣatajanite kṣatajaṃ viśodhanīyam /
AHS, Cikitsitasthāna, 18, 10.1 nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṃsasaṃdhige /
AHS, Cikitsitasthāna, 19, 74.2 māsān navaṃ kilāsaṃ snānena vinā viśuddhasya //
AHS, Kalpasiddhisthāna, 3, 22.1 ruddho 'ti vā viśuddhasya gṛhṇātyaṅgāni mārutaḥ /
AHS, Kalpasiddhisthāna, 4, 72.1 vastīnna bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu /
AHS, Kalpasiddhisthāna, 4, 72.2 medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ //
AHS, Kalpasiddhisthāna, 4, 73.2 dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca //
AHS, Kalpasiddhisthāna, 5, 27.1 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām /
AHS, Kalpasiddhisthāna, 5, 51.1 vamanādyair viśuddhaṃ ca kṣāmadehabalānalam /
AHS, Utt., 2, 2.2 tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi //
AHS, Utt., 7, 17.2 sarvataḥ suviśuddhasya samyag āśvāsitasya ca //
AHS, Utt., 25, 42.2 aviśuddhe viśuddhe tu nyagrodhāditvagudbhavaḥ //
AHS, Utt., 34, 27.1 sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate /
AHS, Utt., 34, 62.2 pañcakarmaviśuddhasya puruṣasyāpi cendriyam //
AHS, Utt., 36, 50.1 yathādoṣaṃ viśuddhaṃ ca pūrvavallakṣayed asṛk /
AHS, Utt., 39, 3.2 snigdhasya srutaraktasya viśuddhasya ca sarvathā //
AHS, Utt., 39, 174.2 viśuddhakoṣṭho 'sanasārasiddhadugdhānupas tatkṛtabhojanārthaḥ //
AHS, Utt., 40, 7.1 atha snigdhaviśuddhānāṃ nirūhān sānuvāsanān /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 30.2 bharatānām ayaṃ vaṃśe viśuddhe jāyatām iti //
BKŚS, 9, 108.2 prahlādināmitagateḥ kathitena jātam utkhātasaṃśayakalaṅkatayā viśuddham //
BKŚS, 14, 117.2 sa doṣaḥ kanyakātvasya viśuddhakulajanmanaḥ //
Daśakumāracarita
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 1, 2, 20.2 so 'pi paramānandena pallavitacetā vikasitavadanāravindaḥ mama svāmī somakulāvataṃso viśuddhayaśonidhī rājavāhanaḥ eṣaḥ /
Divyāvadāna
Divyāv, 2, 484.1 viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin /
Divyāv, 2, 484.1 viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin /
Divyāv, 2, 653.0 tvadāśrayāccāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 18, 69.1 bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Harivaṃśa
HV, 19, 28.2 prāpya yogagatiṃ siddho viśuddhaḥ svena karmaṇā //
Harṣacarita
Harṣacarita, 1, 39.1 viśuddhayā hi dhiyā paśyanti kṛtabuddhayaḥ sarvānarthānasataḥ sato vā //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kir, 17, 48.1 sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam /
Kumārasaṃbhava
KumSaṃ, 6, 10.1 prāktanānāṃ viśuddhānāṃ paripākam upeyuṣām /
KumSaṃ, 7, 11.1 sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā /
Kātyāyanasmṛti
KātySmṛ, 1, 285.2 tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ //
KātySmṛ, 1, 454.1 avaṣṭambhābhiyuktasya viśuddhasyāpi kośataḥ /
Kūrmapurāṇa
KūPur, 1, 31, 50.2 bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt //
KūPur, 1, 33, 24.2 bhaikṣāhāro viśuddhātmā brahmacaryaparāyaṇaḥ //
KūPur, 1, 35, 22.2 sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet //
KūPur, 2, 13, 43.2 kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ //
KūPur, 2, 23, 53.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
KūPur, 2, 23, 59.2 tadāśauce nivṛtte 'sau snānaṃ kṛtvā viśudhyati //
KūPur, 2, 24, 10.2 ādhāyāgniṃ viśuddhātmā yajeta parameśvaram //
KūPur, 2, 32, 30.1 udakyāgamane viprastrirātreṇa viśudhyati /
KūPur, 2, 32, 34.1 bandhakīgamane viprastrirātreṇa viśudhyati /
KūPur, 2, 32, 35.2 patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrair viśudhyati //
KūPur, 2, 32, 48.3 vatsareṇa viśudhyeta śūdrāṃ hatvā dvijottamaḥ //
KūPur, 2, 33, 3.2 svajātīyagṛhādeva kṛcchrārdhena viśudhyati //
KūPur, 2, 33, 21.2 bhuktvā caivaṃvidhaṃ tvannaṃ trirātreṇa viśudhyati //
KūPur, 2, 33, 35.2 śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśudhyati /
KūPur, 2, 33, 38.2 trirātreṇa viśudhyeta pañcagavyena caiva hi //
KūPur, 2, 33, 40.2 pramādād bhojanaṃ kṛtvā trirātreṇa viśudhyati //
KūPur, 2, 33, 44.2 abhicāramahīnaṃ ca tribhiḥ kṛcchrair viśudhyati //
KūPur, 2, 33, 47.2 trirātreṇa viśudhyeta trirātrāt ṣaḍahaṃ punaḥ //
KūPur, 2, 33, 54.2 snātvā viśudhyate sadyaḥ pariśrāntastu saṃyamāt //
KūPur, 2, 33, 58.2 trirātreṇa viśudhyet tu nagno vā praviśejjalam //
KūPur, 2, 33, 76.2 sacailo jalamāplutya gāmālabhya viśudhyati //
KūPur, 2, 33, 81.2 mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśudhyati //
KūPur, 2, 34, 6.1 tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ /
KūPur, 2, 36, 15.3 sarvapāpaviśuddhātmā gosahasraphalaṃ labhet //
KūPur, 2, 38, 29.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 39, 6.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 39, 48.2 sarvapāpaviśuddhātmā somalokaṃ sa gacchati //
KūPur, 2, 40, 27.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 42, 2.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
Laṅkāvatārasūtra
LAS, 2, 6.2 viśuddham ā nimittena prajñayā kṛpayā ca te //
LAS, 2, 29.2 nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati //
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
Liṅgapurāṇa
LiPur, 1, 3, 10.2 viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate //
LiPur, 1, 8, 35.1 sadāvagāhya salile viśuddhāḥ kiṃ dvijottamāḥ /
LiPur, 1, 9, 61.2 abhyāsenaiva vijñānaṃ viśuddhaṃ ca sthiraṃ bhavet //
LiPur, 1, 12, 9.1 saṃbabhūvurmahātmāno viśuddhā brahmavarcasaḥ /
LiPur, 1, 15, 12.1 ahutāśī sahasreṇa adātā ca viśudhyati /
LiPur, 1, 16, 18.2 tatastu praṇato bhūtvā vāgviśuddhaṃ maheśvaram //
LiPur, 1, 16, 26.1 vaikuṇṭhena viśuddhena mama vāmāṅgajena vā /
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 28, 13.1 nityo viśuddho buddhaś ca niṣkalaḥ parameśvaraḥ /
LiPur, 1, 34, 10.1 bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ /
LiPur, 1, 34, 25.1 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati /
LiPur, 1, 41, 23.2 yamī yamaviśuddhātmā niyamyaivaṃ hṛdīśvaram //
LiPur, 1, 75, 16.2 viśuddhā vidyayā sarve brahmavidyāvido janāḥ //
LiPur, 1, 75, 18.1 parānandātmakaṃ liṅgaṃ viśuddhaṃ śivamakṣaram /
LiPur, 1, 89, 28.2 atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ //
LiPur, 1, 89, 49.2 śuddhānāṃ śodhanaṃ nāsti viśuddhā brahmavidyayā //
LiPur, 1, 89, 89.1 anugamya ca vai snātvā ghṛtaṃ prāśya viśudhyati /
LiPur, 1, 104, 10.2 kālīviśuddhadehāya kālikākāraṇāya te //
LiPur, 2, 48, 5.2 tatpuruṣāya vidmahe vāgviśuddhāya dhīmahi /
LiPur, 2, 48, 9.1 mahāsenāya vidmahe vāgviśuddhāya dhīmahi /
LiPur, 2, 52, 13.2 ghṛtena sarvasiddhiḥ syātpayasā vā viśudhyate //
Matsyapurāṇa
MPur, 93, 137.2 sarvapāpaviśuddhātmā padamindrasya gacchati //
MPur, 106, 31.2 sarvapāpaviśuddhātmā so'śvamedhaphalaṃ labhet //
MPur, 108, 1.3 viśuddhaṃ me'dya hṛdayaṃ prayāgasya tu kīrtanāt //
MPur, 108, 2.2 yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ //
MPur, 112, 9.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
MPur, 134, 32.1 atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 12.2 samo vā hīyamāno vā na viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 20.2 adagdhaḥ sarvato yas tu sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 26.2 pratyānītasya tasyātha sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 27.1 anyathā na viśuddhaḥ syād ekāṅgam api darśayet /
NāSmṛ, 2, 20, 39.2 viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 5, 8, 9.0 ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam //
PABh zu PāśupSūtra, 5, 27, 1.0 atrāpi vāgviśuddha ityapi bhagavato nāmadheyam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 8.0 dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti //
PABh zu PāśupSūtra, 5, 33, 11.0 sūkṣmavadavasthite karmaṇi kṣīṇe 'tyantaviśuddhaḥ sāyujyamāsādayati āhosvid aviśuddha iti //
PABh zu PāśupSūtra, 5, 33, 12.0 ucyate viśuddhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 96.1 vivakṣor vāgviśuddhaḥ prāg yadvaccetasi bhāsate /
Suśrutasaṃhitā
Su, Sū., 12, 37.1 dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ /
Su, Sū., 46, 341.1 lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ /
Su, Sū., 46, 479.2 viśuddharasane tasmai rocate 'nnamapūrvavat //
Su, Śār., 10, 16.3 viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ vā pāyayettrirātram /
Su, Cik., 1, 83.1 viśuddhamanasastasya māṃsaṃ māṃsena vardhate /
Su, Cik., 15, 27.2 vyupadravāṃ viśuddhāṃ ca jñātvā ca varavarṇinīm //
Su, Cik., 20, 54.1 vraṇaṃ viśuddhaṃ vijñāya ropayenmatimān bhiṣak /
Su, Cik., 24, 18.1 mataṃ srotoñjanaṃ śreṣṭhaṃ viśuddhaṃ sindhusaṃbhavam /
Su, Cik., 26, 39.2 sevyā viśuddhopacitadehaiḥ kālādyapekṣayā //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 39.2 mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam //
Su, Cik., 40, 41.2 samyagviśuddhe śirasi sarpirnasyaṃ niṣecayet //
Su, Utt., 11, 10.2 roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye //
Su, Utt., 15, 19.1 viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam /
Su, Utt., 40, 178.1 yathādoṣocchrayaṃ tasya viśuddhasya yathākramam /
Su, Utt., 43, 13.2 pāyayeta viśuddhaṃ ca snehenānyatamena vā //
Su, Utt., 46, 24.1 prabuddhasaṃjñaṃ vamanānulomyaistīkṣṇair viśuddhaṃ laghupathyabhuktam /
Su, Utt., 56, 13.1 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim /
Su, Utt., 62, 34.1 śāntadoṣaṃ viśuddhaṃ ca snehabastibhirācaret /
Su, Utt., 64, 84.2 viśuddhe codgāre hṛdi suvimale vāte ca sarati /
Sāṃkhyakārikā
SāṃKār, 1, 64.2 aviparyayād viśuddhaṃ kevalam utpadyate jñānam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 25.2, 1.4 tasmāt sāttvikāni viśuddhānīndriyāṇi svaviṣayasamarthāni /
SKBh zu SāṃKār, 64.2, 1.4 aviparyayād viśuddham /
SKBh zu SāṃKār, 64.2, 1.6 viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam /
SKBh zu SāṃKār, 65.2, 1.1 tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyam avasthitaḥ svasthaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
Viṣṇupurāṇa
ViPur, 1, 6, 9.2 viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ //
ViPur, 1, 9, 50.1 viśuddhabodhavan nityam ajam akṣayam avyayam /
ViPur, 2, 12, 44.1 jñānaṃ viśuddhaṃ vimalaṃ viśokamaśeṣalobhādinirastasaṅgam /
ViPur, 3, 8, 18.2 viśuddhacetasā viṣṇustoṣyate tena sarvadā //
ViPur, 3, 11, 78.2 viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ //
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
Viṣṇusmṛti
ViSmṛ, 11, 8.2 na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ //
ViSmṛ, 13, 5.2 viśuddhaṃ tam iti jñātvā divasānte visarjayet //
ViSmṛ, 23, 40.2 panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ //
ViSmṛ, 28, 50.2 upaspṛśaṃs triṣavaṇam abdena sa viśudhyati //
ViSmṛ, 54, 32.1 bālaghnāṃśca kṛtaghnāṃśca viśuddhān api dharmataḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 194.2 panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ //
YāSmṛ, 3, 20.1 antarā janmamaraṇe śeṣāhobhir viśudhyati /
YāSmṛ, 3, 72.1 strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite /
YāSmṛ, 3, 246.2 tannimittaṃ kṣataḥ śastrair jīvann api viśudhyati //
YāSmṛ, 3, 248.2 mṛtakalpaḥ prahārārto jīvann api viśudhyati //
YāSmṛ, 3, 277.2 prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati //
YāSmṛ, 3, 280.2 gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati //
YāSmṛ, 3, 283.1 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati /
YāSmṛ, 3, 288.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati //
YāSmṛ, 3, 302.2 antarjale viśudhyeta dattvā gāṃ ca payasvinām //
Śatakatraya
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.1 raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 6.2 ekataś ca mano yāti tad viśuddhaṃ jayāvaham //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 9.1 eko viśuddhabodho 'ham iti niścayavahninā /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 25.2 sattvaṃ viśuddhaṃ kṣemāya kalpante ye 'nu tān iha //
BhāgPur, 1, 3, 4.1 tadvai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam /
BhāgPur, 1, 5, 25.2 evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate //
BhāgPur, 1, 9, 31.1 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ /
BhāgPur, 1, 15, 47.1 taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare /
BhāgPur, 1, 18, 15.2 harerudāraṃ caritaṃ viśuddhaṃ śuśrūṣatāṃ no vitanotu vidvan //
BhāgPur, 2, 6, 39.1 viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam /
BhāgPur, 3, 24, 11.1 sa bhājayan viśuddhena cetasā taccikīrṣitam /
BhāgPur, 3, 31, 13.2 āste viśuddham avikāram akhaṇḍabodham ātapyamānahṛdaye 'vasitaṃ namāmi //
BhāgPur, 3, 33, 25.1 viśuddhena tadātmānam ātmanā viśvatomukham /
BhāgPur, 4, 3, 23.1 sattvaṃ viśuddhaṃ vasudevaśabditaṃ yad īyate tatra pumān apāvṛtaḥ /
BhāgPur, 4, 7, 18.2 dhiyā viśuddhayā dadhyau tathā prādurabhūddhariḥ //
BhāgPur, 4, 12, 17.1 tasyāṃ viśuddhakaraṇaḥ śivavārvigāhya baddhvāsanaṃ jitamarunmanasāhṛtākṣaḥ /
BhāgPur, 4, 12, 52.1 idaṃ mayā te 'bhihitaṃ kurūdvaha dhruvasya vikhyātaviśuddhakarmaṇaḥ /
BhāgPur, 4, 21, 34.2 sampadyate 'rthāśayaliṅganāmabhirviśuddhavijñānaghanaḥ svarūpataḥ //
BhāgPur, 4, 22, 38.2 taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye //
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 4, 24, 69.1 idaṃ japata bhadraṃ vo viśuddhā nṛpanandanāḥ /
BhāgPur, 10, 2, 34.1 sattvaṃ viśuddhaṃ śrayate bhavān sthitau śarīriṇāṃ śreyaupāyanaṃ vapuḥ /
BhāgPur, 10, 4, 28.2 kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ /
BhāgPur, 11, 3, 40.2 tasmin viśuddha upalabhyata ātmatattvaṃ sākṣād yathāmaladṛśoḥ savitṛprakāśaḥ //
BhāgPur, 11, 5, 13.2 evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam //
BhāgPur, 11, 10, 13.1 vaiśāradī sātiviśuddhabuddhir dhunoti māyāṃ guṇasamprasūtām /
BhāgPur, 11, 19, 8.2 jñānaṃ viśuddhaṃ vipulaṃ yathaitad vairāgyavijñānayutaṃ purāṇam /
BhāgPur, 11, 20, 11.2 jñānaṃ viśuddham āpnoti madbhaktiṃ vā yadṛcchayā //
Bhāratamañjarī
BhāMañj, 13, 342.1 sarvātmanā viśuddheṣu saciveṣu nareśvaraḥ /
BhāMañj, 13, 839.1 samairyuktasamācārairviśuddhagaganaprabham /
BhāMañj, 13, 985.2 viśuddhe 'cirmaṇau jñānaṃ pratimāmāśrayediti //
BhāMañj, 13, 1002.2 budha ityāha hārīto viśuddhajñānasaṃśrayaḥ //
BhāMañj, 13, 1132.2 āruhyoccaiḥ paraṃ dhāma viśuddhaṃ śuddhacetasā //
BhāMañj, 14, 194.2 viśuddhasattvadraviṇaḥ kṛśo bahukuṭumbakaḥ //
BhāMañj, 14, 210.1 śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 22.2 viśuddham ittham ātmānaṃ paśyeta cātmanātmani //
Devīkālottarāgama
DevīĀgama, 1, 53.1 vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ /
Garuḍapurāṇa
GarPur, 1, 23, 6.1 oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt //
GarPur, 1, 43, 33.1 viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam /
GarPur, 1, 68, 4.1 tasya sattvaviśuddhasya viśuddhena ca karmaṇā /
GarPur, 1, 68, 4.1 tasya sattvaviśuddhasya viśuddhena ca karmaṇā /
GarPur, 1, 69, 6.2 mataṅgajāścāpi viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ //
GarPur, 1, 69, 10.2 bhaujaṃgamaṃ mīnaviśuddhavṛttaṃ saṃsthānato 'tyujjvalavarṇaśobham //
GarPur, 1, 69, 21.1 vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta /
GarPur, 1, 71, 16.2 sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti //
GarPur, 1, 75, 3.1 snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ /
GarPur, 1, 78, 3.1 madhyendupāṇḍuramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt /
GarPur, 1, 105, 38.1 gardabhaṃ paśumālabhya nairṛtaṃ ca viśudhyati /
GarPur, 1, 105, 39.2 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati //
GarPur, 1, 105, 51.1 antarjale viśuddhe ca dattvā gāṃ ca payasvinīm /
GarPur, 1, 106, 15.1 antarā janmamaraṇe śeṣāhobhirviśudhyati /
Hitopadeśa
Hitop, 0, 23.2 dhanurvaṃśaviśuddho 'pi nirguṇaḥ kiṃ kariṣyati //
Hitop, 3, 17.26 svadeśajaṃ kulācāraviśuddham upadhāśucim /
Kathāsaritsāgara
KSS, 2, 5, 195.1 iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate /
KSS, 3, 3, 122.1 viśuddho 'pi jvalatyagnirvātyāyoge tu kā kathā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 36.2 jitendriyo viśuddhātmā yadaiva smarate harim //
KAM, 1, 39.1 ye smaranti sadā viṣṇuṃ viśuddhenāntarātmanā /
KAM, 1, 181.2 arcanīyo hṛṣīkeśo viśuddhenāntarātmanā //
Maṇimāhātmya
MaṇiMāh, 1, 38.2 viśuddhāṅgo 'ruṇo vṛttaḥ prasiddho vinatāsutaḥ //
Mātṛkābhedatantra
MBhT, 6, 40.2 prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 6.1 yathā viśuddham ākāśaṃ timiropapluto janaḥ /
Rasahṛdayatantra
RHT, 2, 7.1 amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /
RHT, 2, 19.1 iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ /
RHT, 13, 7.2 śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //
RHT, 19, 10.2 pītvā viśuddhakoṣṭho bhavati pumānantaritaśuddhaḥ //
Rasamañjarī
RMañj, 3, 74.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RMañj, 5, 26.1 tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye /
RMañj, 9, 51.1 tato yonau viśuddhāyāṃ paścāddadyānmahauṣadham /
Rasaprakāśasudhākara
RPSudh, 4, 80.3 takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati //
RPSudh, 4, 96.2 evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //
RPSudh, 5, 55.2 trivāreṇa viśudhyanti rājāvartādayo rasāḥ //
RPSudh, 5, 110.2 viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam //
RPSudh, 6, 19.1 bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /
RPSudh, 6, 29.2 viśudhyantīha satataṃ satyaṃ guruvaco yathā /
RPSudh, 7, 27.2 siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //
Rasaratnasamuccaya
RRS, 2, 63.1 vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /
RRS, 2, 84.2 tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param //
RRS, 2, 112.2 sveditaṃ ghaṭikāmānācchilādhātu viśudhyati //
RRS, 3, 24.1 gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
RRS, 3, 28.1 itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RRS, 3, 96.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RRS, 3, 107.0 añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ //
RRS, 5, 50.2 dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ //
RRS, 5, 51.2 viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt //
RRS, 5, 156.2 viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //
RRS, 5, 215.0 drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //
RRS, 5, 217.1 jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /
RRS, 8, 19.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
Rasaratnākara
RRĀ, R.kh., 7, 26.0 punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //
RRĀ, Ras.kh., 1, 8.1 evaṃ viśuddhadehas tu pūjayed devatāṃ gurum /
Rasendracintāmaṇi
RCint, 3, 176.2 viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //
RCint, 6, 7.2 viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 8, 167.2 suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //
RCint, 8, 199.2 puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 22.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RCūM, 10, 103.2 sveditaṃ ghaṭikāmānācchilādhātur viśudhyati //
RCūM, 10, 138.2 tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param //
RCūM, 11, 11.2 gandhako drāvito bhṛṅgarase kṣipto viśudhyati //
RCūM, 11, 15.1 itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RCūM, 11, 58.2 śṛṅgaverarasairvāpi viśudhyati manaḥśilā //
RCūM, 11, 68.1 añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /
RCūM, 14, 47.1 dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /
RCūM, 14, 48.1 viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt /
RCūM, 14, 134.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
RCūM, 14, 182.1 drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /
RCūM, 14, 183.2 jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 149.2 bhastrāgnau saptadhā vyoma taptaṃ taptaṃ viśudhyati //
RSS, 1, 192.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RSS, 1, 227.2 dugdhena saptadhā piṣṭaḥ śuṣkībhūto viśudhyati //
RSS, 1, 250.1 piṣṭvā lepyaṃ svarṇapatraṃ puṭena tu viśudhyati /
RSS, 1, 269.3 tasmādviśuddhaṃ tāmraṃ hi grāhyaṃ rogopaśāntaye //
RSS, 1, 281.0 vaṅgaṃ cūrṇodake svinnaṃ yāmārddhena viśudhyati //
RSS, 1, 289.1 viśuddhavaṅgapatrāṇi drāvayeddhaṇḍikāntare /
Rasādhyāya
RAdhy, 1, 257.1 sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 116.2, 1.0 iti dīpto viśuddhaḥ prabalataravidyucchaṭāsahasrābhaḥ sutarāṃ bhavati //
Rasārṇava
RArṇ, 1, 54.1 gurumārādhayet pūrvaṃ viśuddhenāntarātmanā /
RArṇ, 4, 52.2 mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //
RArṇ, 15, 13.1 tārasya jāyate bhasma viśuddhasphaṭikākṛti /
RArṇ, 15, 132.1 viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /
RArṇ, 17, 115.2 viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 21.0 evaṃvidhena viśeṣaṇakalāpena yuktasya kāyavāṅmanoviśuddhasya rasāyane ca yatpūrvaṃ karaṇīyaṃ tadāha //
Skandapurāṇa
SkPur, 12, 6.2 antarbhāvaviśuddhā sā kriyānuṣṭhānalipsayā //
Tantrāloka
TĀ, 4, 30.1 viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ /
TĀ, 4, 228.1 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
TĀ, 5, 12.1 viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam /
TĀ, 6, 106.2 pratipacca viśuddhā syāttanmokṣo dūrage vidhau //
TĀ, 11, 85.1 tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim /
TĀ, 16, 224.1 śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati /
TĀ, 16, 305.2 jñānamayyāṃ tu dīkṣāyāṃ tad viśudhyati saṃdhitaḥ //
TĀ, 17, 61.1 dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā /
TĀ, 17, 102.1 viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt /
TĀ, 17, 107.1 tadākarṇanamityevamindriyāṇāṃ viśuddhatā /
TĀ, 17, 110.1 śuddha eva pumān prāptaśivabhāvo viśudhyati /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 15.2 viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam //
Ānandakanda
ĀK, 1, 7, 130.2 lihet prātar viśuddhātmā snānadānādikarmabhiḥ //
ĀK, 1, 7, 175.2 vamanādiviśuddhātmā pūjitasveṣṭadevataḥ //
ĀK, 1, 9, 42.1 vamanādiviśuddhātmā tyaktakṣārāmlakādikaḥ /
ĀK, 1, 9, 54.1 madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 114.1 madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 171.1 māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 12, 128.1 vamanādyairviśuddhātmā praviśettatra sādhakaḥ /
ĀK, 1, 14, 27.1 mardayecchlakṣṇacūrṇaṃ tatkārayecca viśudhyati /
ĀK, 1, 15, 17.1 vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam /
ĀK, 1, 15, 25.1 vamanādyairviśuddhāṅgo brahmacārī jitendriyaḥ /
ĀK, 1, 15, 66.1 viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha /
ĀK, 1, 15, 105.2 viśuddhadehaḥ seveta biḍālapadamātrakam //
ĀK, 1, 15, 447.1 ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ /
ĀK, 1, 15, 630.2 medhāvī brahmavarcasvī vāgviśuddhaḥ prajāyate //
ĀK, 1, 16, 1.2 caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ //
ĀK, 1, 21, 87.2 vamanādiviśuddhāṅgo lavaṇāmlavivarjitaḥ //
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
ĀK, 1, 24, 12.2 tārasya jāyate bhasma viśuddhasphaṭikākṛti //
ĀK, 1, 25, 20.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
ĀK, 2, 1, 100.1 punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati /
ĀK, 2, 1, 326.1 evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet /
ĀK, 2, 2, 16.2 yāvaddravaṃ puṭaṃ tāvatkuryāttena viśudhyati //
ĀK, 2, 4, 11.1 dhmātvā sauvīrake kṣepādviśudhyatyaṣṭavārataḥ /
ĀK, 2, 4, 12.1 viśudhyantyarkapatrāṇi nirguṇḍīrasamardanāt /
ĀK, 2, 6, 5.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
ĀK, 2, 7, 21.2 drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //
ĀK, 2, 8, 59.1 evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati /
Āryāsaptaśatī
Āsapt, 2, 412.1 bhūṣaṇatāṃ bhajataḥ sakhi kaṣaṇaviśuddhasya jātarūpasya /
Āsapt, 2, 508.2 daśadigvedhaviśuddhaṃ viśikhaṃ vidadhāti viṣameṣuḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 8.0 atrerapatyamātreyaḥ anena viśuddhavaṃśatvaṃ darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 38.2, 1.0 hitameveti āyativiśuddham eva tadātve duḥkhakaram api //
ĀVDīp zu Ca, Śār., 1, 36.2, 5.0 sattvaṃ vṛddhaṃ viśuddhajñānajananād rajastamasī saṃsārakāraṇe vijitya prakṛtipuruṣavivekajñānānmokṣamāvahati //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.7 mokṣasādhanatvaṃ ceha rasāyanasya viśuddhasattvakartṛtayocyate //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 5.0 sucaukṣe iti suviśuddhe //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 4.0 ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 79.2 vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.1 yadā viśuddhaṃ jalam acchaṃ mardya pracchannabhāvān malayet tu tasmāt /
Abhinavacintāmaṇi
ACint, 2, 3.2 jambīradravaiś cāpi mardayet sa viśudhyati //
ACint, 2, 10.2 viśuddho jāyate sūtaḥ tataḥ karmaṇi yajayet //
Bhāvaprakāśa
BhPr, 7, 3, 143.2 yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /
BhPr, 7, 3, 163.2 yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati //
BhPr, 7, 3, 210.3 bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati //
BhPr, 7, 3, 231.2 bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati //
BhPr, 7, 3, 241.2 vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //
BhPr, 7, 3, 251.1 gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /
Dhanurveda
DhanV, 1, 144.1 ākṛṣṭastejito yaśca viśuddho gāḍhamujjhitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 60.3 sarvapāpaviśuddhaḥ san yena tvaṃ nīrujo bhaveḥ //
GokPurS, 3, 64.1 tadā pāpaviśuddhaḥ san modase suciraṃ nṛpa /
GokPurS, 9, 53.2 kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim //
Haribhaktivilāsa
HBhVil, 1, 178.1 tato viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam /
HBhVil, 2, 115.3 yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau //
HBhVil, 2, 154.1 viśuddhāhatayugvastradhāraṇaṃ devatārcanam /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 192.2 strīśūdrāvāsyasaṃsparśamātreṇāpi viśudhyataḥ //
HBhVil, 3, 219.3 parṇādinā viśuddhena jihvollekhaḥ sadaiva hi //
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 4, 191.3 caṇḍālo 'pi viśuddhātmā yāti braham sanātanam //
HBhVil, 5, 35.2 viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam //
HBhVil, 5, 36.1 dīkṣitānāṃ viśuddhānāṃ mama karmaparāyaṇaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 5.0 amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 43.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 3, 47.2 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 5, 3.2 sa hiraṇyodakaiḥ snātvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 6, 7.2 bhāradvājādikaṃ hatvā śivaṃ pūjya viśudhyati //
ParDhSmṛti, 6, 20.2 caṇḍālasya vadhe prāpte kṛcchrārdhena viśudhyati //
ParDhSmṛti, 6, 43.2 gomūtrayāvakāhāro māsārdhena viśudhyati //
ParDhSmṛti, 7, 9.1 sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati /
ParDhSmṛti, 7, 11.1 brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati /
ParDhSmṛti, 12, 71.2 setuṃ dṛṣṭvā viśuddhātmā tvavagāheta sāgaram //
Rasakāmadhenu
RKDh, 1, 2, 17.2 mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 154.1 tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣa evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //
SDhPS, 5, 202.3 dharmaṃ viśuddhaṃ tena tvamabhijñāḥ pratilapsyase //
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 50.2 vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham //
SkPur (Rkh), Revākhaṇḍa, 10, 73.1 jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 17.2 ante hi teṣāṃ sariduttameyaṃ gatiṃ viśuddhām acirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 12, 18.2 sa muktapāpaḥ suviśuddhadehaḥ samāśrayaṃ yāti maheśvarasya //
SkPur (Rkh), Revākhaṇḍa, 18, 11.1 mahājalaughe 'sya viśuddhasattvā stutirmayā bhūpa kṛtā tadānīm /
SkPur (Rkh), Revākhaṇḍa, 57, 22.3 kṛtāpakṛtakarmā vai vratadānair viśudhyati //
SkPur (Rkh), Revākhaṇḍa, 60, 39.2 tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 69, 12.2 dātavyaṃ pāṇḍavaśreṣṭha viśuddhenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 118, 8.1 pāpakarmamukhaṃ dṛṣṭvā snānadānairviśudhyati /
SkPur (Rkh), Revākhaṇḍa, 167, 30.2 sarvapāpaviśuddhātmā jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 74.1 dhautapāpo viśuddhātmā phalate phalamuttamam /
Yogaratnākara
YRā, Dh., 3.2 saptadhā taptanirvāpāt sarvalohaṃ viśudhyati //
YRā, Dh., 96.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
YRā, Dh., 185.2 śṛṅgaverarase vāpi viśudhyati manaḥśilā //
YRā, Dh., 189.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaṃ viśudhyati //
YRā, Dh., 207.2 tadā viśuddhatāṃ yāti sarvayogārhito bhavet //
YRā, Dh., 329.1 yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt /
YRā, Dh., 333.2 tatastaṇḍulatoyena tathābhūtaṃ viśudhyati //
YRā, Dh., 381.1 kiṃcidājyena saṃmṛṣṭo viṣamuṣṭirviśudhyati /