Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Kṛṣiparāśara
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra
Yogaratnākara

Avadānaśataka
AvŚat, 3, 6.9 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 6, 4.22 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Aṣṭasāhasrikā
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
Carakasaṃhitā
Ca, Sū., 9, 20.2 pātrāpekṣīṇyataḥ prajñāṃ cikitsārthaṃ viśodhayet //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Cik., 3, 159.2 viśodhya drumaśākhāgrairāsyaṃ prakṣālya cāsakṛt //
Mahābhārata
MBh, 1, 1, 27.4 viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ /
MBh, 1, 69, 37.1 taṃ viśodhya tadā rājā devadūtena bhārata /
MBh, 3, 3, 10.1 rājāno hi mahātmāno yonikarmaviśodhitāḥ /
MBh, 3, 3, 12.1 tathā tvam api dharmātman karmaṇā ca viśodhitaḥ /
MBh, 3, 261, 34.1 sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau /
MBh, 5, 112, 8.2 evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat //
MBh, 12, 271, 11.1 yathā hiraṇyakartā vai rūpyam agnau viśodhayet /
Rāmāyaṇa
Rām, Yu, 106, 12.2 iti vakṣyanti māṃ santo jānakīm aviśodhya hi //
Rām, Yu, 116, 15.1 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ /
Saundarānanda
SaundĀ, 13, 26.2 ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya //
SaundĀ, 15, 66.2 jahāti sūkṣmānapi tadviśuddhaye viśodhya hemāvayavān niyacchati //
SaundĀ, 15, 67.2 jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati //
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
SaundĀ, 16, 85.1 tadāryasatyādhigamāya pūrvaṃ viśodhayānena nayena mārgam /
Saṅghabhedavastu
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 35.1 śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle /
AHS, Sū., 13, 35.1 saṃdhau sādhāraṇe teṣāṃ duṣṭān doṣān viśodhayet /
AHS, Sū., 18, 56.2 kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet //
AHS, Sū., 29, 47.2 vraṇaṃ viśodhayecchīghraṃ sthitā hyantar vikeśikā //
AHS, Śār., 2, 31.2 pūrvaṃ śiraḥkapālāni dārayitvā viśodhayet //
AHS, Cikitsitasthāna, 1, 12.1 udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet /
AHS, Cikitsitasthāna, 4, 9.2 yathā tathānilas tasya mārgam asmād viśodhayet //
AHS, Cikitsitasthāna, 13, 3.1 vairecanikayuktena traivṛtena viśodhya ca /
AHS, Cikitsitasthāna, 15, 86.1 labdhe bale ca bhūyo 'pi snehapītaṃ viśodhitam /
AHS, Cikitsitasthāna, 15, 110.1 chidre tu śalyam uddhṛtya viśodhyāntraparisravam /
AHS, Cikitsitasthāna, 21, 10.1 mṛdubhiḥ snehasaṃyuktair bheṣajais taṃ viśodhayet /
AHS, Utt., 1, 1.3 jātamātraṃ viśodhyolbād bālaṃ saindhavasarpiṣā /
AHS, Utt., 18, 32.1 pratīnāhe parikledya snehasvedair viśodhayet /
AHS, Utt., 25, 44.1 vraṇān viśodhayed vartyā sūkṣmāsyān saṃdhimarmagān /
AHS, Utt., 39, 89.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
Daśakumāracarita
DKCar, 2, 8, 250.0 taccāpi śrutvā bhūyobhūyaścopadābhirviśodhya taṃ me matisahāyamakaravam //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Divyāvadāna
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Harivaṃśa
HV, 28, 30.1 evaṃ sa maṇim āhṛtya viśodhyātmānam acyutaḥ /
HV, 28, 31.2 ātmā viśodhitaḥ pāpād vinirjitya syamantakam //
Kātyāyanasmṛti
KātySmṛ, 1, 131.2 pāṇḍulekhena phalake tataḥ patre viśodhitam //
KātySmṛ, 1, 323.1 āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
KātySmṛ, 1, 618.1 asamāhāryamūlas tu krayam eva viśodhayet /
KātySmṛ, 1, 618.2 viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana //
KātySmṛ, 1, 797.2 śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 818.2 muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet //
Kūrmapurāṇa
KūPur, 2, 11, 64.2 viśodhya sarvatattvāni praṇavenāthavā punaḥ //
Laṅkāvatārasūtra
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 172.2 adhiṣṭhānaṃ narendrāṇāṃ praṇidhānairviśodhitam /
Liṅgapurāṇa
LiPur, 1, 15, 25.2 aṣṭadroṇaghṛtenaiva snāpya paścādviśodhya ca //
LiPur, 1, 25, 14.1 prakṣālyācamya pādau ca malaṃ dehādviśodhya ca /
LiPur, 1, 25, 15.1 uddhṛtāsītimantreṇa punardehaṃ viśodhayet /
LiPur, 1, 73, 11.2 viśodhya caiva bhūtāni pañcabhiḥ praṇavaiḥ samam //
LiPur, 1, 80, 55.1 viśodhya teṣāṃ devānāṃ paśutvaṃ parameśvaraḥ /
LiPur, 1, 92, 172.1 viśodhya sarvadravyaistu vāribhir abhiṣiñcati /
LiPur, 2, 18, 42.2 dhyātvāgninā ca śodhyāṅgaṃ viśodhya ca pṛthakpṛthak //
LiPur, 2, 21, 66.1 mantraiḥ pādaiḥ stavaṃ kuryādviśodhya ca yathāvidhi /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 26, 9.1 kṛtvā karaṃ viśodhyāgre sa śubhāsanamāsthitaḥ /
LiPur, 2, 26, 10.1 vāyunā prerya tadbhasma viśodhya ca śubhāṃbhasā /
LiPur, 2, 47, 8.1 viśodhya sthāpayedbhaktyā savedikamanuttamam /
Nāradasmṛti
NāSmṛ, 1, 2, 39.2 śuddheṣu sākṣiṣu tataḥ paścāt sākṣyaṃ viśodhayet //
NāSmṛ, 1, 3, 5.2 saha sadbhir ato rājā vyavahārān viśodhayet //
Suśrutasaṃhitā
Su, Sū., 25, 19.2 rujaś ca vividhāḥ kuryustasmād etān viśodhayet //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Cik., 8, 28.1 tataḥ saṃśodhanair eva mṛdupūrvair viśodhayet /
Su, Cik., 13, 26.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
Su, Cik., 16, 9.1 vairecanikayuktena traivṛtena viśodhya ca /
Su, Cik., 18, 11.2 tilaiḥ sayaṣṭīmadhukair viśodhya sarpiḥ prayojyaṃ madhurair vipakvam //
Su, Cik., 18, 16.1 saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ /
Su, Cik., 18, 41.1 medo'rbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu /
Su, Cik., 24, 8.1 cūrṇena tejovatyāśca dantānnityaṃ viśodhayet /
Su, Cik., 33, 42.2 nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ //
Su, Cik., 39, 13.2 kaphapittādhikānmadyanityān hīnaviśodhitān //
Su, Ka., 3, 10.1 bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ /
Su, Ka., 3, 17.2 priyaṅgukāṃ cāpyanale nidhāya dhūmānilau cāpi viśodhayeta //
Su, Utt., 12, 5.1 viriktānāṃ prakāmaṃ ca śirāṃsyeṣāṃ viśodhayet /
Su, Utt., 18, 11.2 yathāsvaṃ dhūmapānena kaphamasya viśodhayet //
Su, Utt., 39, 307.2 kaphavātotthayorevaṃ snehābhyaṅgair viśodhayet //
Su, Utt., 61, 25.2 tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet //
Su, Utt., 62, 14.1 snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet /
Sūryasiddhānta
SūrSiddh, 1, 54.2 vilomagatayaḥ pātās tadvac cakrād viśodhitāḥ //
SūrSiddh, 2, 29.1 grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca /
SūrSiddh, 2, 54.1 bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 122.2 dṛśyād vā tadvibhāgaḥ syād āyavyayaviśodhitāt //
YāSmṛ, 2, 269.1 gṛhītaḥ śaṅkayā caurye nātmānaṃ ced viśodhayet /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 49.2 piṇḍaṃ viśodhya saṃnyāsakṛtarakṣo 'rcayet //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 30.1 apakvaṃ pācayecchophaṃ vraṇaṃ pakvaṃ viśodhayet /
Kṛṣiparāśara
KṛṣiPar, 1, 47.2 ārdrādīni ca ṛkṣāṇi vṛṣṭihetorviśodhayet //
Rasahṛdayatantra
RHT, 11, 10.1 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /
Rasamañjarī
RMañj, 9, 59.1 viśodhayanti yoniṃ ca tato dadyānmahauṣadham /
Rasaratnasamuccaya
RRS, 3, 162.1 śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet //
RRS, 5, 73.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 5, 147.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 16, 52.1 samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
Rasaratnākara
RRĀ, R.kh., 10, 69.7 tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
Rasendracintāmaṇi
RCint, 3, 12.2 āranālena coṣṇena pratidoṣaṃ viśodhayet /
Rasendracūḍāmaṇi
RCūM, 14, 57.1 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /
Rasendrasārasaṃgraha
RSS, 1, 304.2 saptasaptavidhaireva saptavārānviśodhayet //
RSS, 1, 379.1 apāmārgakaṣāyeṇa nimbubījaṃ viśodhayet /
Rasārṇava
RArṇ, 4, 63.1 rasaṃ viśodhayettena vinyaset divase śubhe /
RArṇ, 10, 58.2 evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //
RArṇ, 14, 7.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /
RArṇ, 18, 17.1 yāvadañjanasaṃkāśaṃ vastrachannaṃ viśodhya tat /
Tantrāloka
TĀ, 17, 96.1 nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet /
TĀ, 17, 99.2 sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 24.2 viśeṣārghyaṃ ca saṃsthāpya pañcatattvaṃ viśodhayet //
Ānandakanda
ĀK, 1, 17, 72.2 yadvā stabdhe jale pīte svāduśītairviśodhayet //
ĀK, 1, 23, 604.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet //
ĀK, 2, 1, 96.1 eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet /
ĀK, 2, 4, 13.2 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam //
ĀK, 2, 6, 33.2 piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet //
ĀK, 2, 8, 133.2 vajraṃ viśodhitaṃ samyagvastre baddhvā haṭhātpacet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 202.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 7.0 evaṃ nīlāñjanaśodhanaprakāreṇaivagairikādayo viśodhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 5.0 kṣālayitvā viśodhayedityasya sthāne jalaiḥ prakṣālya viśoṣayediti pāṭhaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 141.2 uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //
BhPr, 7, 3, 222.2 khalve vimardayedekaṃ dinaṃ paścādviśodhayet //
Gheraṇḍasaṃhitā
GherS, 5, 46.1 evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet /
Haribhaktivilāsa
HBhVil, 2, 225.2 tattvāni śiṣyadeheṣu vinyasya ca viśodhayet //
HBhVil, 4, 55.2 pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet //
HBhVil, 4, 61.1 atiduṣṭaṃ tu pātrādi viśodhyātithyakarmaṇe /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 41.2 vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite //
Mugdhāvabodhinī
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 29.1 na ca me khedaṃ janayanti viśodhyamānāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 12.1 rocanāṃ kesaraṃ kanyāṃ śilāṃ ceti viśodhayan /
Yogaratnākara
YRā, Dh., 326.2 uṣṇaṃ tadardhaṃ śṛtamatra dattvā viśodhayettanmṛditaṃ yathāvat //
YRā, Dh., 336.1 aśuddhaḥ sa karotyaṅgabhaṅgaṃ tasmādviśodhayet /