Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 5, 8.1 indra iva dasyūn adharān kṛṇuṣvogra iva vāto viśṛṇan sapatnān /
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 18.2 vānaspatya udyato mā jihiṃsīr mā taṇḍulaṃ viśarīr devayantam //
Chāndogyopaniṣad
ChU, 5, 15, 2.4 saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti //
Jaiminīyabrāhmaṇa
JB, 1, 353, 23.0 yadi grāvā viśīryeta dyutānasya mārutasya brahmasāmnā stuvīran //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
Vasiṣṭhadharmasūtra
VasDhS, 7, 3.0 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yam icchet tam āvaset //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 9.0 atha yadi rathāṅgaṃ viśīryeta chidyeta vāhitāgner gṛhān kanyāṃ prapādya //
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya //
Carakasaṃhitā
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Mahābhārata
MBh, 1, 26, 23.1 śṛṅgāṇi ca vyaśīryanta girestasya samantataḥ /
MBh, 1, 89, 32.1 vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhaistathā /
MBh, 1, 114, 10.5 vāhanāni vyaśīryanta vimuñcantyaśrubindavaḥ /
MBh, 1, 188, 22.34 tataḥ kadācid aṅguṣṭho bhuñjānasya vyaśīryata /
MBh, 1, 217, 5.2 sphuṭitākṣā viśīrṇāśca viplutāśca vicetasaḥ //
MBh, 1, 218, 49.1 girer viśīryamāṇasya tasya rūpaṃ tadā babhau /
MBh, 2, 71, 26.2 ulkā cāpyapasavyaṃ tu puraṃ kṛtvā vyaśīryata //
MBh, 3, 22, 24.1 viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ /
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 172, 8.2 śailāścāpi vyaśīryanta na vavau ca samīraṇaḥ //
MBh, 3, 186, 74.2 parvatāś ca viśīryante mahī cāpi viśīryate //
MBh, 3, 186, 74.2 parvatāś ca viśīryante mahī cāpi viśīryate //
MBh, 3, 214, 32.1 sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan /
MBh, 3, 214, 36.1 tataḥ pravyathitā bhūmir vyaśīryata samantataḥ /
MBh, 3, 221, 56.2 vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ //
MBh, 3, 225, 27.2 arakṣyamāṇaḥ śatadhā viśīryed dhruvaṃ na nāśo 'sti kṛtasya loke //
MBh, 3, 254, 19.1 viśīryantīṃ nāvam ivārṇavānte ratnābhipūrṇāṃ makarasya pṛṣṭhe /
MBh, 5, 47, 66.2 tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt //
MBh, 5, 54, 37.2 viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati //
MBh, 5, 54, 38.2 sakṛnmayā viśīryeta giriḥ śatasahasradhā //
MBh, 5, 57, 24.2 viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān //
MBh, 5, 57, 25.1 tān abhiprekṣya saṃgrāme viśīrṇān iva parvatān /
MBh, 5, 61, 9.2 bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ cakrāhatāṃ drakṣyasi keśavena //
MBh, 6, 19, 38.2 udyantaṃ sūryam āhatya vyaśīryata mahāsvanā //
MBh, 6, 19, 39.3 vyaśīryata sanādā ca tadā bharatasattama //
MBh, 6, 55, 32.2 bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā //
MBh, 6, 55, 78.1 viśīrṇanāgāśvarathadhvajaughaṃ bhīṣmeṇa vitrāsitasarvayodham /
MBh, 6, 55, 123.2 śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā //
MBh, 6, 67, 38.1 viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ /
MBh, 6, 99, 26.1 viśīrṇair vipradhāvanto dṛśyante sma diśo daśa /
MBh, 6, 112, 49.2 cūrṇīkṛtā viśīryantī papāta vasudhātale //
MBh, 6, 112, 129.2 viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ //
MBh, 6, 114, 4.1 sa viśīrṇatanutrāṇaḥ pīḍito bahubhistadā /
MBh, 6, 115, 10.2 bhīṣmaṃ śāṃtanavaṃ dṛṣṭvā viśīrṇakavacadhvajam /
MBh, 7, 6, 34.2 vyaśīryata sapāñcālā vāteneva balāhakāḥ //
MBh, 7, 31, 49.1 te viśīrṇarathāśvebhāḥ prāyaśaśca parāṅmukhāḥ /
MBh, 7, 84, 26.2 alambusaṃ bhīmarūpaṃ viśīrṇam iva parvatam /
MBh, 7, 90, 33.2 viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā //
MBh, 7, 91, 21.2 viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ //
MBh, 7, 114, 36.2 āhatāni vyaśīryanta bhīmasenasya patribhiḥ //
MBh, 7, 140, 39.2 vyaśīryata raṇe rājaṃstārājālam ivāmbarāt //
MBh, 7, 153, 15.1 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ /
MBh, 7, 159, 38.2 viśīrṇā girayo yadvanniḥśvasadbhir mahoragaiḥ //
MBh, 7, 162, 39.2 yatra sarve na yugapad vyaśīryanta mahārathāḥ //
MBh, 8, 5, 73.1 rathasaṅgo na cet tasya dhanur vā na vyaśīryata /
MBh, 8, 16, 35.1 sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ /
MBh, 8, 17, 74.2 vyaśīryata diśo rājan vātanunnā ivāmbudāḥ //
MBh, 8, 17, 119.3 abhyadhāvata tejasvī viśīrṇakavacadhvajān //
MBh, 8, 19, 30.3 agamyamārgā samare viśīrṇair iva parvataiḥ //
MBh, 8, 42, 6.1 tam āsādya tu te karṇaṃ vyaśīryanta mahārathāḥ /
MBh, 8, 45, 15.2 viśīrṇaḥ parvato rājan yathā syān mātariśvanā //
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 68, 8.1 viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam /
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 23.2 viśīrṇaśastrair vinikṛttabandhurair nikṛttacakrākṣayugatriveṇubhiḥ //
MBh, 9, 3, 28.2 śaradambhodajālāni vyaśīryanta samantataḥ //
MBh, 9, 61, 18.3 madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa //
MBh, 9, 61, 19.1 idānīṃ tu viśīrṇo 'yaṃ dagdho brahmāstratejasā /
MBh, 12, 60, 33.1 adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ /
MBh, 12, 86, 13.2 parisravecca satataṃ naur viśīrṇeva sāgare //
MBh, 12, 97, 3.1 viśīrṇakavacaṃ caiva tavāsmīti ca vādinam /
MBh, 12, 151, 22.1 taṃ hīnaparṇaṃ patitāgraśākhaṃ viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ /
MBh, 12, 160, 3.1 viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu /
MBh, 12, 177, 12.1 vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate /
MBh, 12, 180, 1.3 yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate //
MBh, 12, 220, 4.1 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate /
MBh, 12, 267, 33.2 kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham //
MBh, 12, 330, 54.2 agācchoṣaṃ samudraśca himavāṃśca vyaśīryata //
MBh, 14, 3, 16.2 kośaścāpi viśīrṇo 'sau dhārtarāṣṭrasya durmateḥ //
MBh, 14, 4, 12.1 tasya dharmapravṛttasya vyaśīryat kośavāhanam /
MBh, 14, 57, 21.1 viśīrṇabandhane tasmin gate kṛṣṇājine mahīm /
MBh, 14, 83, 21.1 sā gadā śakalībhūtā viśīrṇamaṇibandhanā /
MBh, 14, 93, 46.2 vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai /
Manusmṛti
ManuS, 2, 74.2 sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati //
ManuS, 8, 408.1 yan nāvi kiṃcid dāśānāṃ viśīryetāparādhataḥ /
Rāmāyaṇa
Rām, Bā, 22, 12.2 vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ //
Rām, Bā, 64, 7.1 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ /
Rām, Ay, 72, 16.2 citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata //
Rām, Ār, 25, 9.2 viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ //
Rām, Ār, 28, 28.1 sā viśīrṇā śarair bhinnā papāta dharaṇītale /
Rām, Ār, 60, 29.2 viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam //
Rām, Su, 56, 11.2 śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā //
Rām, Yu, 46, 12.2 vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ //
Rām, Yu, 46, 49.2 setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā //
Rām, Yu, 55, 16.1 muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata /
Rām, Yu, 55, 57.1 mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe /
Rām, Yu, 60, 30.1 te śakrajidbāṇaviśīrṇadehā māyāhatā visvaram unnadantaḥ /
Rām, Yu, 64, 13.2 viśīryamāṇaḥ sahasā ulkāśatam ivāmbare //
Rām, Yu, 66, 32.2 vyaśīryata maholkeva rāmabāṇārdito bhuvi //
Rām, Yu, 66, 38.2 dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam //
Rām, Yu, 76, 19.2 vyaśīryata rathopasthe tārājālam ivāmbarāt //
Rām, Utt, 7, 44.1 bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham /
Saundarānanda
SaundĀ, 6, 28.2 nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva //
SaundĀ, 9, 29.1 vivarṇitaśmaśru valīvikuñcitaṃ viśīrṇadantaṃ śithilabhru niṣprabham /
Amaruśataka
AmaruŚ, 1, 21.2 tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ //
AmaruŚ, 1, 72.1 gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 98.1 kuṣṭhaṃ viśīryamāṇāṅgaṃ raktanetraṃ hatasvaram /
AHS, Nidānasthāna, 4, 15.1 vakṣaḥ samākṣipan baddhamūtravarcā viśīrṇavāk /
AHS, Nidānasthāna, 9, 9.2 viśīrṇadhāraṃ mūtraṃ syāt tayā mārganirodhane //
AHS, Utt., 21, 27.1 mahāsuṣira ityukto viśīrṇadvijabandhanaḥ /
AHS, Utt., 33, 25.2 kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ //
AHS, Utt., 37, 12.2 viśīryamāṇamāṃsaśca prāyaśo vijahātyasūn //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 134.1 tantrīkiṇakaṭhorāgrā viśīrṇakarajātatāḥ /
BKŚS, 18, 254.2 viśīrṇabandhanaḥ potaḥ paṭṭaśaḥ sphuṭati sma saḥ //
BKŚS, 18, 347.1 golāṅgūlādivikrāntaviśīrṇakusumeṣu ca /
BKŚS, 18, 448.1 teṣām ekaṃ kṛśād vaṃśād viśīrṇād apatat tataḥ /
Daśakumāracarita
DKCar, 2, 8, 126.0 tataḥ kramādāyadvārāṇi vyaśīryanta //
Divyāvadāna
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 17, 43.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni puṣpavṛkṣāḥ śīrṇāḥ ratnavṛkṣāḥ śīrṇāḥ ābharaṇavṛkṣāḥ śīrṇāḥ bhavanasahasrāṇi prakampitāni sumeruśṛṅgāni viśīrṇāni daivatāni vāditrabhāṇḍāni parāhatāni //
Kumārasaṃbhava
KumSaṃ, 5, 8.2 babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati //
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
KumSaṃ, 5, 54.2 imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ //
Kāmasūtra
KāSū, 1, 1, 13.74 viśīrṇapratisaṃdhānam /
KāSū, 6, 4, 18.4 abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam //
KāSū, 6, 4, 25.2 sauhṛdaṃ pratisaṃdadhyād viśīrṇaṃ strī vicakṣaṇā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.2 tvaddviṣāṃ dīrghikāsyeva viśīrṇaṃ nīlam utpalam //
Liṅgapurāṇa
LiPur, 1, 70, 133.2 tenāgninā viśīrṇāste parvatā bhūrivistarāḥ //
LiPur, 1, 100, 9.1 parvatāś ca vyaśīryanta pracakampe vasuṃdharā /
Matsyapurāṇa
MPur, 135, 81.1 vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ /
MPur, 140, 70.1 dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni /
MPur, 153, 96.2 tadopalamahāvarṣaṃ vyaśīryata samantataḥ //
MPur, 153, 111.1 kandarāṇi vyaśīryanta samantānnirjharāṇi tu /
MPur, 153, 199.1 vyaśīryata tataḥ kāye nīlotpalamivāśmani /
MPur, 153, 201.1 vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam /
MPur, 165, 13.1 brāhmaṇyabhāvasya tatastathautsukyaṃ viśīryate /
Meghadūta
Megh, Pūrvameghaḥ, 19.2 revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya //
Suśrutasaṃhitā
Su, Sū., 12, 25.1 atidagdhe viśīrṇāni māṃsānyuddhṛtya śītalām /
Su, Sū., 26, 22.2 śalyāni na viśīryante śarīre mṛnmayāni ca //
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Cik., 12, 7.1 na caitān kathaṃcid api svedayet medobahutvādeteṣāṃ viśīryate dehaḥ svedena //
Su, Cik., 13, 31.1 bhinnasvaraṃ raktanetraṃ viśīrṇaṃ kṛmibhakṣitam /
Su, Cik., 33, 46.2 dāru śuṣkam ivānāme dehastasya viśīryate //
Su, Ka., 1, 47.2 pakvānyāśu viśīryante pākamāmāni yānti ca //
Su, Ka., 1, 48.1 viśīryate kūrcakastu dantakāṣṭhagate viṣe /
Su, Ka., 3, 11.2 tacchūnatāṃ yātyatha dahyate ca viśīryate romanakhaṃ tathaiva //
Su, Ka., 8, 127.2 bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 40.2 daṃṣṭrā viśīrṇā maṇayaḥ sphuṭanti /
ViPur, 1, 19, 14.1 tato vilokya taṃ svastham aviśīrṇāsthibandhanam /
Śatakatraya
ŚTr, 3, 16.2 vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā hā hā tathāpi viṣayā na parityajanti //
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 38.1 śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
BhāgPur, 2, 4, 5.3 tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām //
BhāgPur, 2, 7, 49.2 dehe svadhātuvigame 'nuviśīryamāṇe vyomeva tatra puruṣo na viśīryate 'ñjaḥ //
BhāgPur, 3, 13, 29.1 sa vajrakūṭāṅganipātavegaviśīrṇakukṣiḥ stanayann udanvān /
BhāgPur, 3, 19, 26.2 viśīrṇabāhvaṅghriśiroruho 'patad yathā nagendro lulito nabhasvatā //
Bhāratamañjarī
BhāMañj, 13, 115.1 uccā nīcatvamāyānti viśīryante ca saṃhatāḥ /
BhāMañj, 13, 661.2 taravastadbalākrāntā viśīryante patanti ca //
BhāMañj, 13, 666.2 apaśyadvāyurabhyetya viśīrṇaṃ śalmaliṃ svayam //
Garuḍapurāṇa
GarPur, 1, 68, 27.1 ekamapi yasya śṛṅgaṃ vidalitamavalokyate viśīrṇaṃ vā /
GarPur, 1, 68, 28.1 sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam /
GarPur, 1, 68, 51.1 yadyapi viśīrṇakoṭiḥ sabindurekhānvito vivarṇo vā /
GarPur, 1, 69, 20.2 nakṣatramāleva divo viśīrṇā dantāvalistasya mahāmurasya //
GarPur, 1, 150, 15.2 netre samākṣipanbaddhamūtravarcā viśīrṇavāk //
Hitopadeśa
Hitop, 4, 48.2 viśīryate svayaṃ hy eṣa daivopahatakas tathā //
Hitop, 4, 73.2 āmakumbha ivāmbhaḥstho viśīrṇaḥ san vibhāṣyate //
Kathāsaritsāgara
KSS, 1, 2, 51.1 dhūsarakṣāmavapuṣaṃ viśīrṇamalināmbarām /
KSS, 4, 1, 41.1 māneneva viśīrṇena vāsasā vidhurīkṛtā /
Kālikāpurāṇa
KālPur, 55, 102.2 puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 304.1 viśīrṇā vimalā hrasvā vakrā sasuṣirā kṛśā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.3 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yamicchettamāvaset //
Rasendracintāmaṇi
RCint, 5, 1.2 dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate //
Skandapurāṇa
SkPur, 7, 15.3 kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata //
Ānandakanda
ĀK, 1, 19, 27.2 jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 6.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan iti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.3 viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ /
Dhanurveda
DhanV, 1, 104.1 ādravaṃ yad viśīrṇaṃ ca varjayed īdṛśaṃ śaram /
Haṃsadūta
Haṃsadūta, 1, 93.1 viśīrṇāṅgīm antarvraṇaviluṭhanād utkalikayā parītāṃ bhūyasyā satatam aparāgavyatikarām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 16.1 tasmin viśīrṇaśailāgre saritsarovivarjite /
SkPur (Rkh), Revākhaṇḍa, 11, 25.1 yathā dinakaraspṛṣṭaṃ himaṃ śailād viśīryante /
SkPur (Rkh), Revākhaṇḍa, 14, 57.2 śilāsaṃcayasaṃghātā viśīryate sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 60.1 daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 38.2 pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra //
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 19, 43.1 viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām /
SkPur (Rkh), Revākhaṇḍa, 19, 45.2 nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 39.1 patanti śikharāgrāṇi viśīrṇāni sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 47.2 dṛśyante 'nalasaṃdagdhā viśīrṇā dharaṇītale //