Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 7.1 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca /
MBh, 1, 46, 12.3 ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 67, 23.15 tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt /
MBh, 1, 67, 23.17 tataḥ saṃvāhya pādau sā viśrāntaṃ vedimadhyamā /
MBh, 1, 67, 30.1 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt /
MBh, 1, 98, 22.3 taṃ pūjayitvā rājarṣir viśrāntaṃ munim abravīt //
MBh, 1, 113, 10.16 viśrānto munim āsādya paryapṛcchad dvijastadā /
MBh, 1, 122, 38.20 viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani /
MBh, 1, 122, 38.21 viśrānte 'tha gurau tasmin pautrān ādāya kauravān /
MBh, 1, 138, 10.2 pānīyaṃ mṛgayāmīha viśramadhvam iti prabho //
MBh, 1, 143, 16.9 adyāsādya saraḥ snātvā viśramya ca vanaspatau /
MBh, 1, 143, 19.20 tataste pāṇḍavāḥ sarve viśrāntāḥ pṛthayā saha /
MBh, 1, 151, 13.3 sthitvā muhūrtaṃ viśramya vīrāsanam upāśritaḥ /
MBh, 1, 199, 23.1 viśrāntāste mahātmānaḥ kaṃcit kālaṃ mahābalāḥ /
MBh, 2, 6, 4.3 taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim //
MBh, 2, 12, 34.1 taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam /
MBh, 2, 31, 24.1 viśrāntāste tato 'paśyan bhūmipā bhūridakṣiṇam /
MBh, 2, 52, 36.2 stūyamānāśca viśrāntāḥ kāle nidrām athātyajan //
MBh, 3, 11, 8.1 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam /
MBh, 3, 66, 26.2 viśrāntā mātaraṃ rājann idaṃ vacanam abravīt //
MBh, 3, 68, 17.1 viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam /
MBh, 3, 186, 117.2 uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me //
MBh, 3, 262, 2.1 viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ /
MBh, 3, 266, 30.1 hanūmatpramukhāś cāpi viśrāntās te plavaṃgamāḥ /
MBh, 3, 268, 22.2 viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ //
MBh, 3, 281, 65.1 viśrānto 'si mahābhāga vinidraś ca nṛpātmaja /
MBh, 5, 1, 1.3 viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ //
MBh, 5, 41, 9.2 sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt //
MBh, 5, 110, 22.2 atra viśramya bhuktvā ca nivartiṣyāva gālava //
MBh, 5, 149, 70.1 tataśca punar utthāya sukhī viśrāntavāhanaḥ /
MBh, 5, 155, 20.2 pratipūjya ca tān sarvān viśrāntaḥ sahasainikaḥ /
MBh, 5, 174, 16.1 tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ /
MBh, 6, 76, 2.1 viśramya ca yathānyāyaṃ pūjayitvā parasparam /
MBh, 7, 87, 52.1 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ /
MBh, 7, 159, 25.1 tato vinidrā viśrāntāścandramasyudite punaḥ /
MBh, 7, 160, 2.1 na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ /
MBh, 9, 24, 9.2 viśrāntāśca vitṛṣṇāśca punar yuddhāya jagmire //
MBh, 9, 28, 91.2 adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram //
MBh, 9, 29, 15.1 vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ /
MBh, 9, 29, 17.1 viśramyaikāṃ niśām adya bhavadbhiḥ sahito raṇe /
MBh, 9, 60, 62.2 sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ //
MBh, 10, 1, 18.1 te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ /
MBh, 10, 4, 2.2 adya rātrau viśramasva vimuktakavacadhvajaḥ //
MBh, 10, 4, 5.1 śaktastvam asi vikrāntuṃ viśramasva niśām imām /
MBh, 10, 4, 6.1 viśrāntaśca vinidraśca svasthacittaśca mānada /
MBh, 10, 4, 11.3 viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham //
MBh, 10, 4, 33.2 tato viśramitā caiva svaptā ca vigatajvaraḥ //
MBh, 12, 44, 5.2 viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ //
MBh, 12, 150, 3.2 viśramanti mahābāho tathānyā mṛgajātayaḥ //
MBh, 12, 151, 7.2 pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ //
MBh, 12, 164, 7.1 tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata /
MBh, 12, 165, 4.2 tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham //
MBh, 12, 165, 28.1 sa bhuktavān suviśrānto gautamo 'cintayat tadā /
MBh, 12, 331, 34.2 sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam //
MBh, 12, 341, 9.2 viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt //
MBh, 12, 345, 6.2 viśrānto 'bhyarcitaścāsmi bhavatyā ślakṣṇayā girā /
MBh, 13, 20, 6.2 viśrāntaśca samutthāya kailāsam abhito yayau //
MBh, 13, 22, 13.1 gṛham āgamya viśrāntaḥ svajanaṃ pratipūjya ca /
MBh, 13, 41, 31.1 viśrāntāya tatastasmai sahāsīnāya bhāryayā /
MBh, 13, 53, 5.2 darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ //
MBh, 13, 53, 53.2 viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava //
MBh, 13, 53, 56.1 gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi /
MBh, 13, 99, 18.1 yat pibanti jalaṃ tatra snāyante viśramanti ca /
MBh, 14, 15, 10.2 apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ //
MBh, 14, 58, 20.1 sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ /
MBh, 14, 89, 24.2 viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ //
MBh, 15, 13, 5.1 putra viśramyatāṃ tāvanmamāpi balavāñ śramaḥ /
MBh, 15, 36, 6.3 vividhānyannapānāni viśrāmyānubhavanti te //