Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 115.2 śrāmyantīm anayad gehaṃ viśrāmyantīṃ tarau tarau //
BKŚS, 9, 46.2 tasmān muhūrtam anyatra kvacid viśramyatām iti //
BKŚS, 14, 72.2 viśrāntam upagamyedam avocaṃs taṃ tapasvinaḥ //
BKŚS, 18, 69.2 abravīd adhvakhinno 'si putra viśramyatām iti //
BKŚS, 18, 200.2 tāmraliptīṃ prayātāsi tāvad viśramyatām iti //
BKŚS, 18, 220.1 śrāntaśrāntaś ca viśrāntaḥ pṛṣṭvā panthānam antare /
BKŚS, 18, 256.1 kṣaṇaṃ viśramya tatrāhaṃ hā kiṃ vṛttam iti bruvan /
BKŚS, 18, 353.2 viśramya rajanīm atra prātar gantāsi tām iti //
BKŚS, 19, 146.2 sasahāyāham āyātā yāta viśramyatām iti //
BKŚS, 19, 169.1 gaccha viśramya tāteti rājñoktaḥ prāviśat puram /
BKŚS, 20, 263.1 deśāntaram abhipretam atra viśramya gamyatām /
BKŚS, 22, 59.1 iti yāvad asau tāvat pūjyair viśramyatām iti /
BKŚS, 28, 45.1 kṣaṇaṃ ca tatra viśrāntāṃ tām āliṅgam asau ca mām /