Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.2 viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale viśrāmaṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //
Buddhacarita
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 4, 22.1 tadevaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā /
BCar, 13, 69.2 viśrambhituṃ na kṣamam adhruvā śrīścale pade vismayamabhyupaiṣi //
Carakasaṃhitā
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Mahābhārata
MBh, 1, 55, 17.2 adāhayacca viśrabdhān pāvakena punastadā //
MBh, 1, 78, 12.2 krīḍamānān suviśrabdhān vismitā cedam abravīt //
MBh, 1, 129, 18.57 suvisrabdhān pāṇḍusutān saha mātrā vivāsaya /
MBh, 1, 130, 20.1 sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya /
MBh, 1, 132, 15.1 yathā rameran viśrabdhā nagare vāraṇāvate /
MBh, 1, 202, 14.2 gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikāstayoḥ //
MBh, 1, 212, 1.426 cucoda cāśvān viśrabdhā tataste viviśur balam /
MBh, 1, 222, 9.1 praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam /
MBh, 3, 53, 2.2 sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara //
MBh, 3, 187, 45.2 tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham //
MBh, 5, 142, 22.1 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā /
MBh, 5, 181, 29.2 avākiranmāṃ viśrabdho bāṇaistair lomavāhibhiḥ //
MBh, 6, 41, 82.3 gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava //
MBh, 7, 75, 11.2 tejo vidadhatuścograṃ visrabdhau raṇamūrdhani //
MBh, 7, 86, 50.1 viśrabdho gaccha śaineya mā kārṣīr mayi saṃbhramam /
MBh, 8, 23, 21.2 yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti //
MBh, 10, 1, 36.1 supteṣu teṣu kākeṣu visrabdheṣu samantataḥ /
MBh, 10, 8, 14.1 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam /
MBh, 10, 17, 14.2 sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim //
MBh, 12, 24, 6.1 tānyupādāya visrabdho bhakṣayāmāsa sa dvijaḥ /
MBh, 12, 55, 20.2 pṛccha māṃ tāta visrabdhaṃ mā bhaistvaṃ kurusattama //
MBh, 12, 124, 34.1 te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā /
MBh, 12, 136, 80.2 praviveśa suvisrabdhaḥ samyag arthāṃścacāra ha //
MBh, 12, 136, 81.2 mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat //
MBh, 12, 142, 27.1 tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi /
MBh, 12, 142, 31.2 pratāpaya suvisrabdhaṃ svagātrāṇyakutobhayaḥ //
MBh, 12, 149, 100.1 svairaṃ rudata visrabdhāḥ svairaṃ snehena paśyata /
MBh, 12, 269, 8.2 mṛduḥ syād apratikrūro viśrabdhaḥ syād aroṣaṇaḥ //
MBh, 12, 309, 15.2 vāmataḥ kuru viśrabdho naraṃ veṇum ivoddhatam //
MBh, 12, 309, 74.2 vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ //
MBh, 12, 349, 11.2 visrabdho māṃ dvijaśreṣṭha viṣaye yoktum arhasi //
MBh, 13, 36, 6.1 te viśrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā /
Manusmṛti
ManuS, 8, 417.1 visrabdhaṃ brāhmaṇaḥ śūdrād dravyopādānam ācaret /
Rāmāyaṇa
Rām, Ay, 16, 31.2 niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam //
Rām, Ay, 24, 6.2 naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate //
Rām, Ay, 51, 27.2 neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām //
Rām, Ār, 34, 20.2 viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā //
Rām, Ār, 43, 7.2 tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim //
Rām, Ār, 58, 22.2 maithilī mama viśrabdhaḥ kathayasva na te bhayam //
Rām, Ki, 7, 19.1 mayā ca yad anuṣṭheyaṃ viśrabdhena tad ucyatām /
Rām, Ki, 8, 27.1 vayasya iti kṛtvā ca viśrabdhaṃ pravadāmy aham /
Rām, Ki, 8, 43.1 hṛṣṭaḥ kathaya viśrabdho yāvad āropyate dhanuḥ /
Rām, Ki, 18, 34.3 pradhāvitān vā vitrastān viśrabdhān ativiṣṭhitān //
Rām, Su, 18, 23.1 lalasva mayi viśrabdhā dhṛṣṭam ājñāpayasva ca /
Rām, Yu, 38, 28.1 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ /
Rām, Utt, 16, 29.1 gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi /
Rām, Utt, 41, 26.2 viśrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam //
Rām, Utt, 42, 11.1 kathayasva ca viśrabdho nirbhayo vigatajvaraḥ /
Rām, Utt, 48, 12.1 idam arghyaṃ pratīccha tvaṃ viśrabdhā vigatajvarā /
Rām, Utt, 83, 10.2 chandato dehi viśrabdho yāvat tuṣyanti yācakāḥ /
Rām, Utt, 96, 3.1 jahi māṃ saumya viśrabdhaḥ pratijñāṃ paripālaya /
Amaruśataka
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 27.1 naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ /
AHS, Nidānasthāna, 6, 13.1 viparyaye 'timādyanti viśrabdhāḥ kupitāśca ye /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 55.1 brahman kathaya viśrabdham anujñāto dvijair api /
BKŚS, 17, 170.1 athoktaṃ sānudāsena viśrabdhaṃ pariṇīyatām /
BKŚS, 18, 78.2 tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti //
BKŚS, 18, 622.2 sthitaprasthitagītādi viśrabdhācaritaṃ mayā //
BKŚS, 19, 52.1 viśrabdham atha tāṃ draṣṭuṃ śanair yānam acodayam /
BKŚS, 20, 306.2 tayāmitagatir dṛṣṭyā viśrabdhaṃ dṛśyatām iti //
BKŚS, 20, 320.1 so 'ham ādāya viśrabdhaṃ tvatsakhīm āśrame pituḥ /
BKŚS, 22, 283.1 tatrainām abravīn mātā mātarviśrabdham ucyatām /
BKŚS, 27, 42.2 asaṃdigdhaṃ suviśrabdhas tat tat pṛṣṭatu mām iti //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 4, 168.0 tenaiva dīpadarśitabilapathena gatvā sthite 'rdharātre tadardhapādaṃ pratyuddhṛtya vāsagṛhaṃ praviṣṭo visrabdhasuptaṃ siṃhaghoṣaṃ jīvagrāhamagrahīṣam //
DKCar, 2, 5, 4.1 vāmataścalitadṛṣṭiḥ samayā saudhabhittiṃ citrāstaraṇaśāyinam ativiśrabdhaprasuptam aṅganājanam alakṣayam //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
Divyāvadāna
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Kāmasūtra
KāSū, 1, 3, 13.4 viśrabdhā tatsthānīyā vṛddhadāsī /
KāSū, 1, 5, 26.1 yad ubhayoḥ sādhāraṇam ubhayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdhaṃ tatra dūtakarma //
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 3, 2, 16.1 saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet /
KāSū, 3, 2, 21.3 tathāsya sānuraktā ca suvisrabdhā prajāyate //
Viṣṇupurāṇa
ViPur, 4, 13, 23.1 tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ //
ViPur, 5, 27, 10.2 nararatnamidaṃ subhru visrabdhā paripālaya //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 24.1 tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām /
BhāgPur, 3, 3, 23.2 ko viśrambheta yogena yogeśvaram anuvrataḥ //
BhāgPur, 10, 4, 24.1 mocayāmāsa nigaḍādviśrabdhaḥ kanyakāgirā /
BhāgPur, 11, 5, 14.2 paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān //
BhāgPur, 11, 7, 55.2 mithunībhūya viśrabdhau ceratur vanarājiṣu //
Bhāratamañjarī
BhāMañj, 1, 1039.2 samānaṃ paśya visrabdhā lakṣyaghnastu patistava //
BhāMañj, 5, 349.1 prītivisrabdhamanasāmalobhavibhavārthinām /
BhāMañj, 5, 486.1 kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire /
BhāMañj, 13, 178.1 prajāḥ pālaya visrabdhaṃ hatanāthāśca yoṣitaḥ /
Hitopadeśa
Hitop, 1, 80.2 upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam /
Kathāsaritsāgara
KSS, 2, 5, 31.1 vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ /
KSS, 3, 4, 316.2 tadgaccha siddhyai visrabdhamityuktvā virarāma vāk //
Śukasaptati
Śusa, 22, 3.11 viśrabdhaṃ bhakṣaya yathā vighno naśyati /
Kokilasaṃdeśa
KokSam, 1, 80.2 tadvisrabdhadvijaparivṛte niṣkuṭādrau niṣaṇṇaḥ kokūyethāḥ sa khalu madhurāṃ sūktimākarṇya tuṣyet //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 29.2 cintayāmāsa viśrabdhaḥ kiṃ mama grahagocaram //