Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 6, 6.2 agniṣvāttātmajā menā mānasī lokaviśrutā //
LiPur, 1, 24, 53.1 ugro nāma mahātejāḥ sarvalokeṣu viśrutaḥ /
LiPur, 1, 24, 122.1 prabhāsatīrthamāsādya yogātmā yogaviśrutaḥ /
LiPur, 1, 35, 4.2 abhavat kṣatriyaśreṣṭho vipra eveti viśrutaḥ //
LiPur, 1, 36, 22.2 bhagavanbrāhmaṇaḥ kaściddadhīca iti viśrutaḥ /
LiPur, 1, 37, 12.2 tasya tadvacanaṃ śrutvā pitā me lokaviśrutaḥ /
LiPur, 1, 49, 7.1 idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam /
LiPur, 1, 49, 9.1 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam /
LiPur, 1, 49, 31.1 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā /
LiPur, 1, 55, 65.1 rathajitsatyajiccaiva grāmaṇyau lokaviśrutau /
LiPur, 1, 63, 92.1 ekārṣeyās tathā cānye vāsiṣṭhā nāma viśrutāḥ /
LiPur, 1, 63, 93.1 ityete brahmaṇaḥ putrā mānasā viśrutā bhuvi /
LiPur, 1, 65, 36.1 dhundhumārasya tanayāstrayastrailokyaviśrutāḥ /
LiPur, 1, 65, 39.2 mucukundaś ca puṇyātmā trayastrailokyaviśrutāḥ //
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 66, 19.1 asamañjasya tanayaḥ so'ṃśumānnāma viśrutaḥ /
LiPur, 1, 66, 32.1 dilīpastasya putro'bhūt khaṭvāṅga iti viśrutaḥ /
LiPur, 1, 66, 35.1 rāmo daśarathādvīro dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 49.1 revatī yasya sā kanyā patnī rāmasya viśrutā /
LiPur, 1, 66, 51.1 kṛtastasya sudharmābhūt pṛṣito nāma viśrutaḥ /
LiPur, 1, 66, 52.2 śāpācchūdratvam āpannaś cyavanasyeti viśrutaḥ //
LiPur, 1, 66, 60.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
LiPur, 1, 68, 7.2 durdamasya suto dhīmāndhanako nāma viśrutaḥ //
LiPur, 1, 68, 20.1 vītihotrasutaścāpi viśruto narta ityuta /
LiPur, 1, 70, 333.1 khyātiḥ prajñā mahābhāgā loke gaurīti viśrutā /
LiPur, 1, 70, 334.2 sāvitrī varadā puṇyā pāvanī lokaviśrutā //
LiPur, 1, 92, 151.1 madhyameśvaramityuktaṃ triṣu lokeṣu viśrutam /
LiPur, 1, 95, 2.2 hiraṇyakaśipoḥ putraḥ prahrāda iti viśrutaḥ /
LiPur, 1, 99, 18.2 cyavanasya suto dhīmān dadhīca iti viśrutaḥ //
LiPur, 2, 12, 25.1 jalānāmoṣadhīnāṃ ca patibhāvena viśrutam /
LiPur, 2, 13, 14.2 samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ //
LiPur, 2, 14, 14.1 jihvendriyātmakatvena vāmadevo'pi viśrutaḥ /