Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 11, 7.1 tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi /
KūPur, 1, 11, 34.1 tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
KūPur, 1, 13, 22.1 śikhaṇḍino 'bhavat putraḥ suśīla iti viśrutaḥ /
KūPur, 1, 19, 8.1 samprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ /
KūPur, 1, 19, 18.1 tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ /
KūPur, 1, 20, 16.1 tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ /
KūPur, 1, 20, 17.2 rāmo dāśarathir vīro dharmajño lokaviśrutaḥ //
KūPur, 1, 21, 4.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
KūPur, 1, 22, 4.1 vītihotrasutaścāpi viśruto 'nanta ityuta /
KūPur, 1, 22, 29.1 sa tatra mānasaṃ nāma sarastrailokyaviśrutam /
KūPur, 1, 23, 6.1 parāvṛtaḥ suto jajñe jyāmagho lokaviśrutaḥ /
KūPur, 1, 23, 45.1 akrūrasya smṛtaḥ putro devavāniti viśrutaḥ /
KūPur, 1, 29, 47.1 etāni puṇyasthānāni trailokye viśrutāni ha /
KūPur, 1, 34, 2.1 yāni tīrthāni tatraiva viśrutāni mahānti vai /
KūPur, 1, 34, 20.1 etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
KūPur, 1, 35, 11.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam //
KūPur, 1, 35, 16.2 ye prayāgaṃ na samprāptāstriṣu lokeṣu viśrutam //
KūPur, 1, 35, 21.2 avaṭaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam //
KūPur, 1, 35, 23.2 haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam //
KūPur, 1, 36, 6.1 jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute /
KūPur, 1, 37, 1.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
KūPur, 1, 43, 6.2 tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ //
KūPur, 2, 16, 25.2 puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ //
KūPur, 2, 30, 22.1 sarasvatyāstvaruṇayā saṃgame lokaviśrute /
KūPur, 2, 33, 112.1 yathā rāmasya subhagā sītā trailokyaviśrutā /
KūPur, 2, 34, 1.2 tīrthāni yāni loke 'smin viśrutāni mahānti ca /
KūPur, 2, 34, 21.2 tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam //
KūPur, 2, 34, 26.1 anyā ca virajā nāma nadī trailokyaviśrutā /
KūPur, 2, 34, 29.1 tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
KūPur, 2, 34, 70.1 mama vai sāparā śaktirdevī vidyeti viśrutā /
KūPur, 2, 35, 1.2 anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam /
KūPur, 2, 36, 18.1 svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam /
KūPur, 2, 36, 28.1 pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
KūPur, 2, 36, 39.1 nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam /
KūPur, 2, 38, 22.2 hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ //
KūPur, 2, 38, 25.1 sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā /
KūPur, 2, 39, 4.1 uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
KūPur, 2, 39, 27.2 trailokyaviśrutaṃ puṇyaṃ tatra saṃnihitaḥ śivaḥ /
KūPur, 2, 39, 45.1 ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
KūPur, 2, 39, 47.2 trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam //
KūPur, 2, 39, 97.2 daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam //
KūPur, 2, 40, 29.1 eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam /
KūPur, 2, 40, 37.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
KūPur, 2, 41, 40.2 marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām //
KūPur, 2, 42, 11.1 mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam /