Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
Atharvaveda (Śaunaka)
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 4.1 yat kiṃcit puṇyanāmeha triṣu lokeṣu viśrutam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 41.4 karṇābhyāṃ bhūri viśruvam /
Gopathabrāhmaṇa
GB, 2, 2, 5, 13.1 chinnabhinno 'padhvasto viśruto bahudhā makhaḥ /
Ṛgveda
ṚV, 1, 52, 11.2 atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat //
ṚV, 1, 62, 1.2 suvṛktibhi stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya //
Ṛgvedakhilāni
ṚVKh, 3, 5, 7.2 vītihotrābhir uta devahūtibhiḥ sasavāṃso viśṛṇvire //
Mahābhārata
MBh, 1, 2, 6.9 hradāśca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ /
MBh, 1, 2, 12.2 yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ //
MBh, 1, 17, 17.2 vyaśrūyanta mahāghorāḥ śabdāstatra samantataḥ //
MBh, 1, 25, 10.2 idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam /
MBh, 1, 39, 15.1 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam /
MBh, 1, 44, 20.2 vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam //
MBh, 1, 55, 2.1 maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ /
MBh, 1, 57, 29.1 mahāratho magadharāḍ viśruto yo bṛhadrathaḥ /
MBh, 1, 57, 31.3 rājoparicaretyevaṃ nāma tasyātha viśrutam //
MBh, 1, 57, 57.24 teṣāṃ tvaṃ mānasī kanyā acchodā nāma viśrutā /
MBh, 1, 57, 57.52 jyeṣṭhaṃ citrāṅgadaṃ vīraṃ citravīraṃ ca viśrutam /
MBh, 1, 59, 19.2 virocanaśca kumbhaśca nikumbhaśceti viśrutāḥ //
MBh, 1, 59, 22.1 śambaro namuciścaiva pulomā ceti viśrutaḥ /
MBh, 1, 59, 34.2 krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ //
MBh, 1, 59, 42.1 pattravān arkaparṇaśca prayutaścaiva viśrutaḥ /
MBh, 1, 60, 5.1 trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ /
MBh, 1, 60, 8.2 viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ //
MBh, 1, 60, 54.2 tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ /
MBh, 1, 61, 40.2 pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ //
MBh, 1, 61, 52.2 viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit //
MBh, 1, 61, 60.2 matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ //
MBh, 1, 61, 88.33 dampatī vasuṣeṇeti dikṣu sarvāsu viśrutam /
MBh, 1, 61, 88.44 purā nāma tu tasyāsīd vasuṣeṇeti viśrutam /
MBh, 1, 68, 9.28 somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ /
MBh, 1, 69, 49.2 apare ye ca pūrve ca bhāratā iti viśrutāḥ //
MBh, 1, 76, 13.3 rājāhaṃ rājaputraśca yayātir iti viśrutaḥ //
MBh, 1, 94, 1.3 dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ /
MBh, 1, 100, 19.7 bhaviṣyati suvikrāntaḥ kumāro dikṣu viśrutaḥ /
MBh, 1, 101, 2.2 babhūva brāhmaṇaḥ kaścin māṇḍavya iti viśrutaḥ /
MBh, 1, 103, 17.7 śaṃbhuvāṃ ca daśārṇāṃ ca gāndhārīr daśa viśrutāḥ /
MBh, 1, 104, 11.2 ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ /
MBh, 1, 105, 4.2 viśrutā triṣu lokeṣu mādrī madrapateḥ sutā //
MBh, 1, 113, 10.25 lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī /
MBh, 1, 113, 40.17 tantraṃ pāśupataṃ nāma pāñcarātraṃ ca viśrutam /
MBh, 1, 113, 40.20 sukhaduḥkhārthajijñāsākārakaśceti viśrutam /
MBh, 1, 114, 7.1 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ /
MBh, 1, 114, 22.2 putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam //
MBh, 1, 114, 47.1 brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ /
MBh, 1, 127, 14.1 kṣatriyābhyaśca ye jātā brāhmaṇāste ca viśrutāḥ /
MBh, 1, 159, 6.2 viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam /
MBh, 1, 160, 3.3 viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām //
MBh, 1, 160, 7.2 viśrutā triṣu lokeṣu tapatī tapasā yutā //
MBh, 1, 160, 16.2 nṛpottamāya kauravya viśrutābhijanāya vai //
MBh, 1, 161, 17.1 kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam /
MBh, 1, 165, 3.2 gādhīti viśruto loke satyadharmaparāyaṇaḥ //
MBh, 1, 167, 9.2 śatadhā vidrutā yasmācchatadrur iti viśrutā //
MBh, 1, 178, 17.26 trailokyavijayī karṇaḥ sattve trailokyaviśrutaḥ /
MBh, 1, 179, 4.1 yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ /
MBh, 1, 188, 22.45 pañcadhā māṃ vibhaktātmā bhagavāṃl lokaviśrutaḥ /
MBh, 1, 188, 22.100 bhavitārastu te tatra patayaḥ pañca viśrutāḥ /
MBh, 1, 189, 49.6 nitantur nāma rājarṣir babhūva bhuvi viśrutaḥ /
MBh, 1, 189, 49.25 evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā //
MBh, 1, 200, 9.10 naye nītau ca niyato viśrutaśca mahāmuniḥ /
MBh, 1, 200, 18.2 āstām avadhyāvanyeṣāṃ triṣu lokeṣu viśrutau //
MBh, 1, 219, 15.1 naranārāyaṇau devau tāvetau viśrutau divi /
MBh, 2, 3, 3.3 viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava /
MBh, 2, 3, 17.2 viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām //
MBh, 2, 9, 6.3 dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā /
MBh, 2, 9, 20.14 sutīrthā lokaviśrutāḥ /
MBh, 2, 11, 30.6 gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ /
MBh, 2, 13, 19.2 pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ //
MBh, 2, 18, 18.1 tasmānnayavidhānajñaṃ puruṣaṃ lokaviśrutam /
MBh, 2, 19, 30.2 tasya hyetad vrataṃ rājan babhūva bhuvi viśrutam //
MBh, 2, 47, 21.2 āhārṣur daśasāhasrān vinītān dikṣu viśrutān //
MBh, 2, 71, 42.1 madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ /
MBh, 3, 12, 22.2 ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ //
MBh, 3, 13, 2.2 kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ //
MBh, 3, 36, 23.1 ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca /
MBh, 3, 36, 26.2 viśrutā katham ajñātā kṛṣṇā pārtha cariṣyati //
MBh, 3, 44, 12.1 nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam /
MBh, 3, 45, 19.2 tad āśramapadaṃ puṇyaṃ badarī nāma viśrutam //
MBh, 3, 51, 19.1 vidarbharājaduhitā damayantīti viśrutā /
MBh, 3, 61, 39.1 bhagavann acalaśreṣṭha divyadarśana viśruta /
MBh, 3, 61, 40.2 rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām //
MBh, 3, 66, 1.3 suteyaṃ tasya kalyāṇī damayantīti viśrutā //
MBh, 3, 72, 11.2 puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ /
MBh, 3, 80, 41.1 nṛloke devadevasya tīrthaṃ trailokyaviśrutam /
MBh, 3, 80, 69.2 nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam //
MBh, 3, 80, 71.1 narmadām atha cāsādya nadīṃ trailokyaviśrutām /
MBh, 3, 80, 75.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 80, 77.1 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam /
MBh, 3, 80, 88.2 tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam /
MBh, 3, 80, 102.1 girimuñjaṃ samāsādya triṣu lokeṣu viśrutam /
MBh, 3, 80, 105.1 tato gaccheta maladāṃ triṣu lokeṣu viśrutām /
MBh, 3, 80, 110.1 atha gaccheta rājendra devikāṃ lokaviśrutām /
MBh, 3, 80, 111.1 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam /
MBh, 3, 80, 130.1 tato gaccheta rājendra saṃgamaṃ lokaviśrutam /
MBh, 3, 81, 10.1 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 20.1 kurukṣetrasya tad dvāraṃ viśrutaṃ bharatarṣabha /
MBh, 3, 81, 27.3 hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ //
MBh, 3, 81, 36.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 37.1 lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 53.1 tato gaccheta rājendra mānuṣaṃ lokaviśrutam /
MBh, 3, 81, 62.1 tato gaccheta rājendra sarakaṃ lokaviśrutam /
MBh, 3, 81, 67.2 tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam //
MBh, 3, 81, 70.1 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 85.1 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 86.2 atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam //
MBh, 3, 81, 97.2 yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ //
MBh, 3, 81, 115.1 tatas tvauśanasaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 121.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 130.2 sarasvatyāruṇāyāśca saṃgamaṃ lokaviśrutam //
MBh, 3, 81, 136.2 sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute //
MBh, 3, 81, 154.1 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 159.1 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 162.2 tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam //
MBh, 3, 82, 11.2 śākambharīti vikhyātā triṣu lokeṣu viśrutā //
MBh, 3, 82, 16.1 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam /
MBh, 3, 82, 28.2 tīrthaṃ kuruvaraśreṣṭha sarvalokeṣu viśrutam //
MBh, 3, 82, 32.1 tato gaccheta rājendra sugandhāṃ lokaviśrutām /
MBh, 3, 82, 40.1 darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam /
MBh, 3, 82, 70.2 gomatīgaṅgayoś caiva saṃgame lokaviśrute /
MBh, 3, 82, 72.1 tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 76.1 tato gaccheta rājendra dhenukāṃ lokaviśrutām /
MBh, 3, 82, 83.1 yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha /
MBh, 3, 82, 94.1 tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 100.1 tato viśālām āsādya nadīṃ trailokyaviśrutām /
MBh, 3, 82, 104.1 tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha /
MBh, 3, 82, 119.1 niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 121.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 127.1 agnidhārāṃ samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 129.2 kumāradhārā tatraiva triṣu lokeṣu viśrutā //
MBh, 3, 82, 131.1 śikharaṃ vai mahādevyā gauryās trailokyaviśrutam /
MBh, 3, 83, 22.1 atha gokarṇam āsādya triṣu lokeṣu viśrutam /
MBh, 3, 83, 26.1 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam /
MBh, 3, 83, 53.1 tataḥ kālañjaraṃ gatvā parvataṃ lokaviśrutam /
MBh, 3, 83, 60.1 tatra kūpo mahārāja viśruto bharatarṣabha /
MBh, 3, 83, 70.1 tapanasya sutā tatra triṣu lokeṣu viśrutā /
MBh, 3, 83, 82.1 tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam /
MBh, 3, 83, 109.1 yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ /
MBh, 3, 83, 110.2 yathā vainyo mahātejās tathā tvam api viśrutaḥ //
MBh, 3, 85, 13.2 gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam //
MBh, 3, 88, 8.2 atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ //
MBh, 3, 88, 22.2 āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ //
MBh, 3, 115, 9.3 gādhīti viśruto loke vanavāsaṃ jagāma saḥ //
MBh, 3, 121, 5.1 teṣveva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ /
MBh, 3, 126, 1.2 māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ /
MBh, 3, 155, 20.1 aṣṭame 'hani samprāpte tam ṛṣiṃ lokaviśrutam /
MBh, 3, 192, 8.1 maharṣir viśrutas tāta uttaṅka iti bhārata /
MBh, 3, 213, 16.2 ahaṃ prajāpateḥ kanyā devaseneti viśrutā /
MBh, 3, 262, 33.1 sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ /
MBh, 3, 281, 33.3 ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā //
MBh, 3, 284, 27.2 na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā //
MBh, 4, 6, 11.3 akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ //
MBh, 4, 12, 24.1 tasmin vinihate malle jīmūte lokaviśrute /
MBh, 4, 22, 13.2 vyaśrūyata mahāyuddhe bhīmaghoṣastarasvinām //
MBh, 4, 32, 30.1 cakrarakṣaśca śūraśca śoṇāśvo nāma viśrutaḥ /
MBh, 4, 39, 4.1 draupadī kva ca pāñcālī strīratnam iti viśrutā /
MBh, 4, 39, 19.2 tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ //
MBh, 4, 43, 8.1 eṣa caiva maheṣvāsastriṣu lokeṣu viśrutaḥ /
MBh, 4, 52, 3.1 pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham /
MBh, 4, 59, 38.1 ubhau viśrutakarmāṇāvubhau yuddhaviśāradau /
MBh, 5, 12, 22.2 indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām //
MBh, 5, 14, 11.1 indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ /
MBh, 5, 20, 4.1 dhṛtarāṣṭraśca pāṇḍuśca sutāvekasya viśrutau /
MBh, 5, 34, 43.2 manyante santam ātmānam asantam api viśrutam //
MBh, 5, 60, 23.1 lokasākṣikam etanme māhātmyaṃ dikṣu viśrutam /
MBh, 5, 95, 12.2 tasyaikaiva kule kanyā rūpato lokaviśrutā //
MBh, 5, 102, 5.2 sattvaśīlaguṇopetā guṇakeśīti viśrutā //
MBh, 5, 131, 3.2 viśrutā rājasaṃsatsu śrutavākyā bahuśrutā //
MBh, 5, 131, 12.1 māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā /
MBh, 5, 132, 33.2 yastvādṛśo vikurvīta yaśasvī lokaviśrutaḥ /
MBh, 5, 145, 16.1 mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ /
MBh, 5, 145, 36.2 rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ //
MBh, 5, 147, 14.2 pratīpaḥ pṛthivīpālastriṣu lokeṣu viśrutaḥ //
MBh, 5, 147, 28.1 bāhlīkena tvanujñātaḥ śaṃtanur lokaviśrutaḥ /
MBh, 5, 155, 2.2 dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ //
MBh, 5, 174, 25.2 api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam //
MBh, 5, 193, 60.1 jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā /
MBh, 5, 193, 62.1 vratam etanmama sadā pṛthivyām api viśrutam /
MBh, 6, 2, 31.1 yā caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā /
MBh, 6, 7, 47.2 etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ //
MBh, 6, 15, 71.1 mahāntaṃ bhāram udyamya viśrutaṃ sārvalaukikam /
MBh, 6, 43, 9.1 arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam /
MBh, 6, 48, 17.1 evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam /
MBh, 6, 72, 12.2 lokapālopamaistāta pālitaṃ lokaviśrutaiḥ //
MBh, 6, 92, 37.1 abhimanyuśca rājānam ambaṣṭhaṃ lokaviśrutam /
MBh, 7, 73, 16.1 tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ /
MBh, 7, 76, 29.1 iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau /
MBh, 7, 85, 90.2 pradyumnaśca mahābāhustvaṃ ca sātvata viśrutaḥ //
MBh, 7, 121, 17.1 vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ /
MBh, 7, 132, 18.1 tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ /
MBh, 7, 170, 49.2 śakro yathā pratidvaṃdvo divi deveṣu viśrutaḥ //
MBh, 8, 4, 53.2 raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam //
MBh, 8, 15, 1.2 proktas tvayā pūrvam eva pravīro lokaviśrutaḥ /
MBh, 8, 49, 107.2 pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā //
MBh, 8, 63, 19.1 ubhau viśrutakarmāṇau pauruṣeṇa balena ca /
MBh, 8, 66, 12.1 athārjunasyottamagātrabhūṣaṇaṃ dharāviyaddyosalileṣu viśrutam /
MBh, 9, 18, 64.2 viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ //
MBh, 9, 36, 24.2 tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam //
MBh, 9, 37, 33.2 maharṣeścaritaṃ yādṛk triṣu lokeṣu viśrutam //
MBh, 9, 43, 51.2 samantapañcake yā vai triṣu lokeṣu viśrutā //
MBh, 9, 44, 38.1 sudarśanīyau varadau triṣu lokeṣu viśrutau /
MBh, 9, 44, 38.3 kārttikeyāya samprādād vidhātā lokaviśrutau //
MBh, 9, 47, 17.3 indratīrthe mahārāja triṣu lokeṣu viśrute //
MBh, 9, 63, 39.1 samantapañcake puṇye triṣu lokeṣu viśrute /
MBh, 10, 5, 13.1 sarvāstraviduṣāṃ loke śreṣṭhastvam asi viśrutaḥ /
MBh, 12, 17, 14.1 panthānau pitṛyānaśca devayānaśca viśrutau /
MBh, 12, 112, 65.1 sthāpito 'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ /
MBh, 12, 122, 25.2 asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā //
MBh, 12, 126, 27.2 vīradyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ /
MBh, 12, 163, 9.2 manuṣyavadanāstvanye bhāruṇḍā iti viśrutāḥ /
MBh, 12, 175, 18.2 agnīṣomau tu candrārkau nayane tasya viśrute //
MBh, 12, 175, 20.1 sa eva bhagavān viṣṇur ananta iti viśrutaḥ /
MBh, 12, 175, 32.2 tadā gauṇam anantasya nāmānanteti viśrutam /
MBh, 12, 200, 11.1 āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma /
MBh, 12, 272, 34.3 viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ //
MBh, 12, 274, 4.2 śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam /
MBh, 12, 274, 5.1 purā meror mahārāja śṛṅgaṃ trailokyaviśrutam /
MBh, 12, 274, 54.2 mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ /
MBh, 12, 313, 10.3 videharājo yājyo me janako nāma viśrutaḥ //
MBh, 12, 315, 9.2 yājanādhyāpanaratāḥ śrīmanto lokaviśrutāḥ //
MBh, 12, 318, 60.1 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam /
MBh, 12, 319, 17.1 tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ /
MBh, 12, 330, 17.1 pṛthivīnabhasī cobhe viśrute viśvalaukike /
MBh, 12, 335, 48.1 dantāśca pitaro rājan somapā iti viśrutāḥ /
MBh, 12, 343, 4.2 padmanābho mahābhāgaḥ padma ityeva viśrutaḥ //
MBh, 13, 14, 53.1 tasyaiva putrapravaro mandaro nāma viśrutaḥ /
MBh, 13, 16, 12.1 ṛṣir āsīt kṛte tāta taṇḍir ityeva viśrutaḥ /
MBh, 13, 17, 169.2 tavāpyaham amitraghna stavaṃ dadmyadya viśrutam /
MBh, 13, 18, 4.2 ālambāyana ityeva viśrutaḥ karuṇātmakaḥ //
MBh, 13, 31, 6.2 babhūva putro dharmātmā śaryātir iti viśrutaḥ //
MBh, 13, 40, 16.1 ṛṣir āsīnmahābhāgo devaśarmeti viśrutaḥ /
MBh, 13, 75, 25.1 uśīnaro viṣvagaśvo nṛgaśca bhagīratho viśruto yauvanāśvaḥ /
MBh, 13, 75, 26.2 tathā vīro dāśarathiśca rāmo ye cāpyanye viśrutāḥ kīrtimantaḥ //
MBh, 13, 84, 21.1 pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ /
MBh, 13, 95, 84.2 eṣa dharmaḥ paro rājann alobha iti viśrutaḥ //
MBh, 13, 135, 35.2 ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā //
MBh, 13, 151, 9.1 tumbaruścitrasenaśca devadūtaśca viśrutaḥ /
MBh, 13, 151, 33.2 dṛḍhāyuścordhvabāhuśca viśrutāvṛṣisattamau //
MBh, 14, 4, 2.3 tasya putro maheṣvāsaḥ prajātir iti viśrutaḥ //
MBh, 14, 4, 16.2 etasmāt kāraṇād rājan viśrutaḥ sa karaṃdhamaḥ //
MBh, 14, 42, 28.1 dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam /
MBh, 14, 60, 7.1 nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ /
MBh, 14, 72, 15.1 etaddhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ /
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 14, 93, 37.2 apatyam asmi te putrastrāṇāt putro hi viśrutaḥ /
MBh, 15, 46, 12.3 dhig agniṃ dhik ca pārthasya viśrutāṃ satyasaṃdhatām //
MBh, 18, 4, 13.2 sūryaputro 'grajaḥ śreṣṭho rādheya iti viśrutaḥ /
Manusmṛti
ManuS, 3, 195.2 agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ //
Rāmāyaṇa
Rām, Bā, 5, 6.1 ayodhyā nāma nagarī tatrāsīl lokaviśrutā /
Rām, Bā, 6, 2.2 maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ //
Rām, Bā, 10, 10.2 vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ //
Rām, Bā, 28, 3.3 kārayāmāsa tad rājyaṃ triṣu lokeṣu viśrutaḥ //
Rām, Bā, 31, 7.1 sumāgadhī nadī ramyā māgadhān viśrutāyayau /
Rām, Bā, 35, 4.1 kathaṃ gaṅgā tripathagā viśrutā sariduttamā /
Rām, Bā, 41, 2.2 tasya putro mahān āsīd dilīpa iti viśrutaḥ //
Rām, Bā, 43, 5.2 tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā //
Rām, Bā, 46, 6.3 tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ //
Rām, Bā, 46, 11.2 alambuṣāyām utpanno viśāla iti viśrutaḥ //
Rām, Bā, 46, 14.1 sucandratanayo rāma dhūmrāśva iti viśrutaḥ /
Rām, Bā, 46, 16.2 somadattasya putras tu kākutstha iti viśrutaḥ //
Rām, Bā, 50, 19.1 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ /
Rām, Bā, 59, 2.1 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ /
Rām, Bā, 65, 5.1 putrau daśarathasyemau kṣatriyau lokaviśrutau /
Rām, Bā, 65, 14.2 kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā //
Rām, Bā, 70, 2.1 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā /
Rām, Bā, 70, 7.2 dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ //
Rām, Ay, 8, 20.2 aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam //
Rām, Ay, 18, 24.1 tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam /
Rām, Ay, 44, 9.2 niṣādajātyo balavān sthapatiś ceti viśrutaḥ //
Rām, Ay, 95, 47.2 guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve //
Rām, Ay, 102, 7.1 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ /
Rām, Ay, 102, 24.1 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ /
Rām, Ār, 5, 8.1 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca /
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 8, 8.1 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam /
Rām, Ār, 10, 84.1 ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ /
Rām, Ār, 13, 18.1 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ /
Rām, Ār, 16, 14.2 iyaṃ bhāryā ca vaidehī mama sīteti viśrutā //
Rām, Ār, 54, 3.1 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ /
Rām, Ār, 67, 1.2 rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam /
Rām, Ār, 70, 17.2 mataṃgavanam ity eva viśrutaṃ raghunandana //
Rām, Ār, 71, 24.2 adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ //
Rām, Ki, 8, 37.2 sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ //
Rām, Ki, 9, 4.2 tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā //
Rām, Ki, 11, 12.2 śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ //
Rām, Ki, 17, 24.1 rāma rājakule jāto dharmavān iti viśrutaḥ /
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Su, 21, 6.2 mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ //
Rām, Su, 29, 4.2 pṛthivyāṃ caturantāyāṃ viśrutaḥ sukhadaḥ sukhī //
Rām, Su, 61, 23.1 na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha /
Rām, Yu, 17, 19.2 buddhimān vānaraḥ śūrastriṣu lokeṣu viśrutaḥ //
Rām, Yu, 21, 20.2 gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ //
Rām, Yu, 21, 24.2 anilasya ca putro 'tra hanūmān iti viśrutaḥ //
Rām, Yu, 24, 9.2 dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ //
Rām, Yu, 33, 14.1 dharmasya putro balavān suṣeṇa iti viśrutaḥ /
Rām, Yu, 97, 28.1 rāghavastavasaṃyuktā gagane ca viśuśruve /
Rām, Utt, 2, 26.3 ubhayor vaṃśakartāraṃ paulastya iti viśrutam //
Rām, Utt, 2, 27.1 yasmāt tu viśruto vedastvayehābhyasyato mama /
Rām, Utt, 3, 7.2 tasmād vaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ //
Rām, Utt, 28, 7.1 tataḥ śakrasuto devo jayanta iti viśrutaḥ /
Daśakumāracarita
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
DKCar, 2, 7, 106.0 harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
Divyāvadāna
Divyāv, 2, 297.0 sāmantakena śabdo viśrutaḥ //
Harivaṃśa
HV, 2, 8.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā /
HV, 3, 10.1 tena dakṣasya putrā vai haryaśvā iti viśrutāḥ /
HV, 7, 15.1 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ /
HV, 7, 29.2 nāḍvaleyā mahārāja daśa putrāś ca viśrutāḥ /
HV, 9, 22.2 śaryāter mithunaṃ cāsīd ānarto nāma viśrutaḥ /
HV, 9, 34.2 teṣāṃ ye te mahārāja śāryātā iti viśrutāḥ //
HV, 10, 22.2 āhartā rājasūyasya sa samrāḍ iti viśrutaḥ //
HV, 10, 23.1 hariścandrasya tu suto rohito nāma viśrutaḥ /
HV, 10, 64.2 dilīpas tasya tanayaḥ khaṭvāṅga iti viśrutaḥ //
HV, 10, 71.1 kalmāṣapādasya sutaḥ sarvakarmeti viśrutaḥ /
HV, 10, 71.2 anaraṇyas tu putro 'bhūd viśrutaḥ sarvakarmaṇaḥ //
HV, 13, 8.1 virājasya dvijaśreṣṭha vairājā iti viśrutāḥ /
HV, 13, 41.2 yatra barhiṣado nāma pitaro divi viśrutāḥ //
HV, 13, 44.1 eteṣāṃ mānasī kanyā pīvarī nāma viśrutā /
HV, 13, 52.1 teṣāṃ vai mānasī kanyā gaur nāma divi viśrutā /
HV, 13, 55.1 eteṣāṃ mānasī kanyā yaśodā nāma viśrutā /
HV, 13, 60.1 teṣāṃ vai mānasī kanyā virajā nāma viśrutā /
HV, 21, 11.3 dambho rajir anenāś ca triṣu lokeṣu viśrutāḥ //
HV, 23, 56.2 dhanvaṃtares tu tanayaḥ ketumān iti viśrutaḥ //
HV, 23, 88.1 sāṃkṛtyo gālavo rājan maudgalyaśveti viśrutāḥ /
HV, 23, 90.2 viśrutāḥ kauśikā rājaṃs tathānye saindhavāyanāḥ /
HV, 23, 91.2 saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //
HV, 23, 97.2 pañceme rakṣaṇāyālaṃ deśānām iti viśrutāḥ //
HV, 23, 98.2 alaṃ saṃrakṣaṇe teṣāṃ pāñcālā iti viśrutāḥ //
HV, 28, 35.2 jajñāte guṇasampannau viśrutau guṇasaṃpadā //
HV, 28, 41.1 viśrutā sāmbamahiṣī kanyā cāsya vasuṃdharā /
Kūrmapurāṇa
KūPur, 1, 11, 7.1 tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi /
KūPur, 1, 11, 34.1 tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
KūPur, 1, 13, 22.1 śikhaṇḍino 'bhavat putraḥ suśīla iti viśrutaḥ /
KūPur, 1, 19, 8.1 samprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ /
KūPur, 1, 19, 18.1 tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ /
KūPur, 1, 20, 16.1 tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ /
KūPur, 1, 20, 17.2 rāmo dāśarathir vīro dharmajño lokaviśrutaḥ //
KūPur, 1, 21, 4.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
KūPur, 1, 22, 4.1 vītihotrasutaścāpi viśruto 'nanta ityuta /
KūPur, 1, 22, 29.1 sa tatra mānasaṃ nāma sarastrailokyaviśrutam /
KūPur, 1, 23, 6.1 parāvṛtaḥ suto jajñe jyāmagho lokaviśrutaḥ /
KūPur, 1, 23, 45.1 akrūrasya smṛtaḥ putro devavāniti viśrutaḥ /
KūPur, 1, 29, 47.1 etāni puṇyasthānāni trailokye viśrutāni ha /
KūPur, 1, 34, 2.1 yāni tīrthāni tatraiva viśrutāni mahānti vai /
KūPur, 1, 34, 20.1 etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
KūPur, 1, 35, 11.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam //
KūPur, 1, 35, 16.2 ye prayāgaṃ na samprāptāstriṣu lokeṣu viśrutam //
KūPur, 1, 35, 21.2 avaṭaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam //
KūPur, 1, 35, 23.2 haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam //
KūPur, 1, 36, 6.1 jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute /
KūPur, 1, 37, 1.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
KūPur, 1, 43, 6.2 tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ //
KūPur, 2, 16, 25.2 puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ //
KūPur, 2, 30, 22.1 sarasvatyāstvaruṇayā saṃgame lokaviśrute /
KūPur, 2, 33, 112.1 yathā rāmasya subhagā sītā trailokyaviśrutā /
KūPur, 2, 34, 1.2 tīrthāni yāni loke 'smin viśrutāni mahānti ca /
KūPur, 2, 34, 21.2 tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam //
KūPur, 2, 34, 26.1 anyā ca virajā nāma nadī trailokyaviśrutā /
KūPur, 2, 34, 29.1 tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
KūPur, 2, 34, 70.1 mama vai sāparā śaktirdevī vidyeti viśrutā /
KūPur, 2, 35, 1.2 anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam /
KūPur, 2, 36, 18.1 svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam /
KūPur, 2, 36, 28.1 pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
KūPur, 2, 36, 39.1 nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam /
KūPur, 2, 38, 22.2 hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ //
KūPur, 2, 38, 25.1 sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā /
KūPur, 2, 39, 4.1 uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
KūPur, 2, 39, 27.2 trailokyaviśrutaṃ puṇyaṃ tatra saṃnihitaḥ śivaḥ /
KūPur, 2, 39, 45.1 ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
KūPur, 2, 39, 47.2 trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam //
KūPur, 2, 39, 97.2 daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam //
KūPur, 2, 40, 29.1 eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam /
KūPur, 2, 40, 37.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
KūPur, 2, 41, 40.2 marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām //
KūPur, 2, 42, 11.1 mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam /
Laṅkāvatārasūtra
LAS, 2, 81.1 gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā /
Liṅgapurāṇa
LiPur, 1, 6, 6.2 agniṣvāttātmajā menā mānasī lokaviśrutā //
LiPur, 1, 24, 53.1 ugro nāma mahātejāḥ sarvalokeṣu viśrutaḥ /
LiPur, 1, 24, 122.1 prabhāsatīrthamāsādya yogātmā yogaviśrutaḥ /
LiPur, 1, 35, 4.2 abhavat kṣatriyaśreṣṭho vipra eveti viśrutaḥ //
LiPur, 1, 36, 22.2 bhagavanbrāhmaṇaḥ kaściddadhīca iti viśrutaḥ /
LiPur, 1, 37, 12.2 tasya tadvacanaṃ śrutvā pitā me lokaviśrutaḥ /
LiPur, 1, 49, 7.1 idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam /
LiPur, 1, 49, 9.1 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam /
LiPur, 1, 49, 31.1 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā /
LiPur, 1, 55, 65.1 rathajitsatyajiccaiva grāmaṇyau lokaviśrutau /
LiPur, 1, 63, 92.1 ekārṣeyās tathā cānye vāsiṣṭhā nāma viśrutāḥ /
LiPur, 1, 63, 93.1 ityete brahmaṇaḥ putrā mānasā viśrutā bhuvi /
LiPur, 1, 65, 36.1 dhundhumārasya tanayāstrayastrailokyaviśrutāḥ /
LiPur, 1, 65, 39.2 mucukundaś ca puṇyātmā trayastrailokyaviśrutāḥ //
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 66, 19.1 asamañjasya tanayaḥ so'ṃśumānnāma viśrutaḥ /
LiPur, 1, 66, 32.1 dilīpastasya putro'bhūt khaṭvāṅga iti viśrutaḥ /
LiPur, 1, 66, 35.1 rāmo daśarathādvīro dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 49.1 revatī yasya sā kanyā patnī rāmasya viśrutā /
LiPur, 1, 66, 51.1 kṛtastasya sudharmābhūt pṛṣito nāma viśrutaḥ /
LiPur, 1, 66, 52.2 śāpācchūdratvam āpannaś cyavanasyeti viśrutaḥ //
LiPur, 1, 66, 60.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
LiPur, 1, 68, 7.2 durdamasya suto dhīmāndhanako nāma viśrutaḥ //
LiPur, 1, 68, 20.1 vītihotrasutaścāpi viśruto narta ityuta /
LiPur, 1, 70, 333.1 khyātiḥ prajñā mahābhāgā loke gaurīti viśrutā /
LiPur, 1, 70, 334.2 sāvitrī varadā puṇyā pāvanī lokaviśrutā //
LiPur, 1, 92, 151.1 madhyameśvaramityuktaṃ triṣu lokeṣu viśrutam /
LiPur, 1, 95, 2.2 hiraṇyakaśipoḥ putraḥ prahrāda iti viśrutaḥ /
LiPur, 1, 99, 18.2 cyavanasya suto dhīmān dadhīca iti viśrutaḥ //
LiPur, 2, 12, 25.1 jalānāmoṣadhīnāṃ ca patibhāvena viśrutam /
LiPur, 2, 13, 14.2 samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ //
LiPur, 2, 14, 14.1 jihvendriyātmakatvena vāmadevo'pi viśrutaḥ /
Matsyapurāṇa
MPur, 4, 49.1 somakanyābhavat patnī mārīṣā nāma viśrutā /
MPur, 6, 34.2 saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā //
MPur, 6, 35.2 sampātiputro babhruśca śīghragaścāpi viśrutaḥ //
MPur, 6, 36.1 jaṭāyuṣaḥ karṇikāraḥ śatagāmī ca viśrutau /
MPur, 9, 15.1 manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam /
MPur, 10, 35.2 tadānurāgayogācca pṛthivī viśrutā budhaiḥ //
MPur, 12, 18.1 haritāśvasya dikpūrvā viśrutā kurubhiḥ saha /
MPur, 12, 24.1 revatī tasya sā kanyā bhāryā rāmasya viśrutā /
MPur, 12, 43.2 asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ //
MPur, 12, 45.1 bhagīrathasya tanayo nābhāga iti viśrutaḥ /
MPur, 13, 4.1 jayanti yāndevagaṇā vairājā iti viśrutāḥ /
MPur, 14, 8.1 dhairyeṇa tasya sā lokairamāvāsyeti viśrutā /
MPur, 15, 5.2 eteṣāṃ pīvarī kanyā mānasī divi viśrutā //
MPur, 15, 18.1 eteṣāṃ mānasī kanyā yaśodā lokaviśrutā /
MPur, 15, 23.1 eteṣāṃ mānasī kanyā virajā nāma viśrutā /
MPur, 15, 25.2 yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā //
MPur, 21, 30.2 pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit //
MPur, 22, 86.2 aṣṭāv ete yatastasmātkutapā iti viśrutāḥ //
MPur, 24, 3.1 nāma yadrājaputrīyaṃ viśrutaṃ gajavaidyakam /
MPur, 24, 35.2 rajeḥ putraśataṃ jajñe rājeyamiti viśrutam //
MPur, 30, 14.3 rājāhaṃ rājaputraśca yayātiriti viśrutaḥ //
MPur, 43, 12.2 kanakasya tu dāyādāś catvāro lokaviśrutāḥ //
MPur, 43, 42.1 yasmādvanaṃ pradagdhaṃ vai viśrutaṃ mama haihaya /
MPur, 45, 19.2 tāsūtpannāḥ sutāstasya śatamekaṃ tu viśrutāḥ /
MPur, 48, 11.2 kolāhalasya dharmātmā saṃjayo nāma viśrutaḥ //
MPur, 48, 15.1 mahāmanāstu dvau putrau janayāmāsa viśrutau /
MPur, 48, 19.1 śibestu śibayaḥ putrāś catvāro lokaviśrutāḥ /
MPur, 48, 22.1 titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ /
MPur, 48, 106.2 sā bṛhanmanasaḥ satyā vijayaṃ nāma viśrutam //
MPur, 49, 44.2 nīlinī dhūminī caiva keśinī caiva viśrutā //
MPur, 49, 50.1 atha senajitaḥ putrāś catvāro lokaviśrutāḥ /
MPur, 49, 55.1 putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi /
MPur, 50, 27.1 mahāratho magadharāḍviśruto yo bṛhadrathaḥ /
MPur, 50, 28.2 bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ //
MPur, 51, 8.1 brahmaudanāgnis tatputro bharato nāma viśrutaḥ /
MPur, 104, 5.3 etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam //
MPur, 104, 19.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 106, 19.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam /
MPur, 106, 28.1 tatra gatvā ca saṃsthānaṃ mahādevasya viśrutam /
MPur, 106, 30.2 kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam //
MPur, 106, 32.2 haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam //
MPur, 107, 12.1 jalapraveśaṃ yaḥ kuryātsaṃgame lokaviśrute /
MPur, 108, 23.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 110, 5.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 111, 14.1 prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam /
MPur, 113, 28.2 imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam //
MPur, 113, 30.2 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam //
MPur, 113, 31.1 ramyakādaparaṃ śvetaṃ viśrutaṃ taddhiraṇyakam /
MPur, 114, 17.1 sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ /
MPur, 121, 7.1 tatsamīpe saro divyamacchodaṃ nāma viśrutam /
MPur, 121, 17.2 yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam //
MPur, 122, 20.2 udayasyodayaṃ varṣaṃ jaladhāreti viśrutam //
MPur, 122, 38.2 varṇāśramācārayutā deśāste sapta viśrutāḥ //
MPur, 122, 53.2 dvitīyaḥ parvatastatra unnato nāma viśrutaḥ //
MPur, 122, 68.2 kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam //
MPur, 122, 97.1 rohito yastṛtīyastu rohiṇo nāma viśrutaḥ /
MPur, 125, 21.1 divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām /
MPur, 126, 15.1 nāgaścairāvataścaiva viśrutaśca dhanaṃjayaḥ /
MPur, 135, 3.1 devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā /
MPur, 145, 88.2 ityevamṛṣijātistu pañcadhā nāmaviśrutā //
MPur, 145, 96.2 īśvarā ṛṣayaścaiva ṛṣīkā ye ca viśrutāḥ //
MPur, 155, 8.2 yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ //
MPur, 159, 3.2 skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ //
MPur, 159, 8.2 sutāmasmai dadau śakro devaseneti viśrutām //
Suśrutasaṃhitā
Su, Ka., 2, 49.1 kalkair eṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam /
Viṣṇupurāṇa
ViPur, 1, 14, 4.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune /
ViPur, 2, 8, 73.1 yaḥ śvetasyottare śailaḥ śṛṅgavāniti viśrutaḥ /
ViPur, 3, 1, 34.1 karūṣaśca pṛṣadhraśca vasumāṃllokaviśrutaḥ /
ViPur, 5, 1, 70.1 hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 228.2 jātadrumāṇāṃ dviguṇo damo vṛkṣe ca viśrute //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 26.2 tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ //
BhāgPur, 1, 5, 28.1 itthaṃ śaratprāvṛṣikāv ṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam /
BhāgPur, 3, 21, 3.1 tasya vai duhitā brahman devahūtīti viśrutā /
BhāgPur, 3, 33, 31.1 tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam /
BhāgPur, 4, 1, 1.3 ākūtir devahūtiś ca prasūtir iti viśrutāḥ //
BhāgPur, 4, 1, 31.1 athāsmadaṃśabhūtās te ātmajā lokaviśrutāḥ /
BhāgPur, 4, 8, 70.2 iti devarṣiṇā proktaṃ viśrutya jagatīpatiḥ /
BhāgPur, 4, 15, 25.1 prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ /
BhāgPur, 4, 16, 26.1 tatra tatra girastāstā iti viśrutavikramaḥ /
BhāgPur, 4, 27, 20.1 daurbhāgyenātmano loke viśrutā durbhageti sā /
Bhāratamañjarī
BhāMañj, 1, 165.2 jaratkārorjaratkārorastīka iti viśrutaḥ //
BhāMañj, 1, 1148.1 utsave viśrute tasminvartamāne mahādhane /
BhāMañj, 1, 1201.2 nanandurlokapālāste dikṣu viśrutakīrtayaḥ //
BhāMañj, 1, 1312.2 arjunācchrutakarmā ca karmaṇā bhuvi viśrutaḥ //
BhāMañj, 5, 264.1 ekākī sakuṭumbo 'pi kule jāto 'pyaviśrutaḥ /
BhāMañj, 5, 302.2 asmānsameṣyatītyeṣa pravādo bhuvi viśrutaḥ //
BhāMañj, 8, 145.2 vadhya ityucitācāra pratijñā tava viśrutā //
Garuḍapurāṇa
GarPur, 1, 15, 145.1 gopīnāṃ vallabhaścaiva puṇyaślokaśca viśrutaḥ /
GarPur, 1, 52, 6.2 sarasvatyāstaraṅgiṇyāḥ saṅgame lokaviśrute //
GarPur, 1, 52, 26.1 tathā rāmasya subhagā sītā trailokyaviśrutā /
GarPur, 1, 83, 56.2 puṇyāṃ viśālāmāsādya nadīṃ trailokyaviśrutām //
GarPur, 1, 83, 62.2 yā sā vaitaraṇī nāma triṣu lokeṣu viśrutā //
GarPur, 1, 83, 74.1 samīpe tvagnidhāreti viśrutā kapilā hi sā /
GarPur, 1, 84, 10.1 nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutam /
GarPur, 1, 138, 5.2 karūṣātkṣattriyā jātāḥ kārūṣā iti viśrutāḥ //
GarPur, 1, 139, 11.2 divodāsātpratardanaḥ śatrujitso 'tra viśrutaḥ //
GarPur, 1, 145, 16.2 gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam /
Gītagovinda
GītGov, 1, 3.2 śṛṅgārottarasatprameyaracanaiḥ ācāryagovardhanaspardhī ko 'pi na viśrutaḥ śrutidharaḥ dhoyī kavikṣmāpatiḥ //
Hitopadeśa
Hitop, 0, 21.2 varam ekaḥ kulālambī yatra viśrūyate pitā //
Kathāsaritsāgara
KSS, 1, 1, 13.2 cakravartī girīndrāṇāṃ himavāniti viśrutaḥ //
KSS, 1, 7, 40.2 sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ //
KSS, 2, 5, 54.1 astīha nagarī loke tāmraliptīti viśrutā /
KSS, 3, 6, 187.2 etacca matpitur deśe vṛttaṃ sarvatra viśrutam //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 16.2 videhādhipatiḥ śrīmān janako nāma viśrutaḥ /
Rasamañjarī
RMañj, 1, 3.3 śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /
Rasaratnasamuccaya
RRS, 15, 1.2 sarvarogakarāḥ puṃsāmarśāṃsīti hi viśrutāḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 133.1 tasyāgre acchatailākhyaḥ parvato nāma viśrutaḥ /
RRĀ, Ras.kh., 8, 135.1 mallikārjunadevasya pūrvato lokaviśrutaḥ /
Rasārṇava
RArṇ, 12, 237.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
RArṇ, 12, 260.1 asti godāvarī nāma mahārāṣṭre'tiviśrutā /
Ratnadīpikā
Ratnadīpikā, 2, 2.1 teṣāmekaṃ sulabhyaṃ ca śuktijaṃ lokaviśrutam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 118.1 piṅgalā makṣikāḥ sūkṣmāḥ kṣudrā iti hi viśrutāḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 35.1 ārāmavallikāyāṃ tu mūlapotī tu viśrutā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 30.2 markaṭastvajamodāyāṃ vanaukasi ca viśrutaḥ //
Skandapurāṇa
SkPur, 12, 25.1 āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam /
SkPur, 25, 10.1 tathā śāliśirā yaśca viśruto gaṇḍamaṇḍakaḥ /
Ānandakanda
ĀK, 1, 12, 162.2 śrīgirer nairṛte bhāge mahānandeti viśrutaḥ //
ĀK, 1, 23, 449.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
Śukasaptati
Śusa, 17, 3.7 guṇāḍhya iti viśruto babhūva /
Śusa, 23, 20.3 varamekaḥ kulālambī yatra viśrūyate kulam //
Dhanurveda
DhanV, 1, 115.1 kriyākapālān vakṣyāmi śramasādhyān suviśrutān /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 1.3 vidhūtapāpasthālīti sthānaṃ trailokya viśrutam //
GokPurS, 7, 26.3 idaṃ tava tapasthānaṃ gogarbham iti viśrutam //
GokPurS, 8, 7.1 hiraṇyakaśiporvaṃśe jāto 'haṃ lokaviśrutaḥ /
GokPurS, 8, 54.2 bhīmakuṇḍam iti khyātaṃ sarvalokeṣu viśrutam //
GokPurS, 8, 78.1 tato 'nantadṛṣad rājan pāṣāṇo lokaviśrutaḥ /
GokPurS, 9, 3.3 yogeśvarābhidhānena trailokye viśrutaṃ bhavet //
Haribhaktivilāsa
HBhVil, 1, 51.2 varṇottam'tha ca gurau sati yā viśrute'pi ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.2 īśvarāṅgasamudbhūtā hyamṛtānāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.2 eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, 9, 46.1 brāhmī sarasvatī mūrtistriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 15, 32.1 rudravaktrātsamudbhūtaḥ saṃvarto nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 47.1 yadi bhāvī ca me putro dharmiṣṭho lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 53.2 hrado jāleśvaro nāma triṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 18.1 tasyāśca narmadāyāstu dhiṣṇīndro nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 19.2 mayatārakam ityevaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 25, 1.2 oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 7.1 sa ca me bhaktinirato bāṇo loke ca viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 129.1 jvāleśvaraṃ tu tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 29, 7.1 asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 9.1 kāveryā narmadāyās tu saṅgame lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 30, 6.1 tasya nāmnā tu tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 31, 1.2 tato gacchecca rājendra tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 33, 9.1 aṅgapratyaṅgasampannā yasmāllokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 35, 25.2 tadā prabhṛti tattīrthaṃ meghanādeti viśrutam //
SkPur (Rkh), Revākhaṇḍa, 36, 8.1 punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 1.3 yatra siddho mahābhāgo daityo lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 10.1 tasya bhāryā mahārāja īśvarīti ca viśrutā /
SkPur (Rkh), Revākhaṇḍa, 41, 21.1 tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 52, 10.2 tanmandāravanaṃ nāma triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 54, 33.1 narmadādakṣiṇe kūle śūlabhedaṃ hi viśrutam /
SkPur (Rkh), Revākhaṇḍa, 56, 77.1 naitayā sadṛśī kācittriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 93, 4.1 atastadviśrutaṃ loke kalhoḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 98, 3.2 durbhagā ravipatnī ca prabhānāmeti viśrutā /
SkPur (Rkh), Revākhaṇḍa, 111, 6.2 senānīr dīyatāṃ kaścittriṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 1.3 rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 120, 2.1 avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 1.2 tato gacchenmahīpāla kohanasveti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 122, 34.1 tadāprabhṛti tattīrthaṃ kohanasveti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 136, 3.1 tasya patnī mahābhāgā hyahalyā nāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, 136, 3.2 rūpayauvanasampannā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, 141, 7.2 tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 142, 20.1 caturbhujo mama sutastriṣu lokeṣu viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 34.1 yathā tārāmaye pūrvaṃ saṅgrāme lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 168, 1.3 tīrthaṃ sarvaguṇopetaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 179, 1.3 sarvapāpaharaṃ tīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 184, 2.1 dhautapāpaṃ tu tattena nāmnā lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 198, 6.2 babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 12.1 jātau yataḥ sutau pārtha nāsatyau viśrutau tataḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 1.3 sarvapāpaharaṃ puṇyaṃ daśakanyeti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 206, 3.1 tadāprabhṛti tattīrthaṃ daśakanyeti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 207, 1.2 tasyāgre pāvanaṃ tīrthaṃ svarṇabindviti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 207, 9.2 jīvedvarṣaśataṃ sāgraṃ rājasaṃ satsu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 2.1 kṣamānāthaṃ tato gacchet tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 49.1 liṅgaṃ pratiṣṭhitaṃ tatra bhārabhūteti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 56.1 tadāprabhṛti tattīrthaṃ bhārabhūtīti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 214, 4.1 āṣāḍhī tu kṛtā tatra hyāṣāḍhīnāma viśrutam /
SkPur (Rkh), Revākhaṇḍa, 214, 15.2 devamārgam iti khyātaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 227, 2.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
Sātvatatantra
SātT, 1, 46.2 svāyambhuvādyā manavo dvisaptā lokaviśrutāḥ //
SātT, 2, 9.2 trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ //
SātT, 2, 69.2 manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 2.1 oṣadhī sā budhaiḥ proktā cāṇḍālī lokaviśrutā /
UḍḍT, 9, 1.2 āsphoṭī nāma vikhyātā nāgadamanīti viśrutā //