Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 8, 2.1 te hyasya viśvāsyā bhavanti iti //
Buddhacarita
BCar, 6, 2.1 suptaviśvastahariṇaṃ svasthasthitavihaṅgamam /
BCar, 11, 16.2 svarge kṣitau vā viṣayeṣu teṣu ko viśvasedbhāgyakulākuleṣu //
Mahābhārata
MBh, 1, 2, 28.2 prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam //
MBh, 1, 2, 181.1 prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ /
MBh, 1, 68, 43.2 yaḥ sadāraḥ sa viśvāsyastasmād dārāḥ parā gatiḥ //
MBh, 1, 132, 16.1 jñātvā tu tān suviśvastāñ śayānān akutobhayān /
MBh, 1, 134, 15.2 viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ /
MBh, 1, 135, 20.1 viśvastavad aviśvastā vañcayantaḥ purocanam /
MBh, 1, 136, 1.3 viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ /
MBh, 1, 136, 3.1 asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ /
MBh, 1, 136, 13.2 anāgasaḥ suviśvastān yo dadāha narottamān //
MBh, 1, 136, 19.19 tena māṃ preṣitaṃ viddhi viśvastaṃ saṃjñayānayā /
MBh, 1, 138, 29.14 viśvastān iva saṃviṣṭān pṛthagjanasamān iva //
MBh, 1, 139, 20.2 śete vanam idaṃ prāpya viśvastā svagṛhe yathā //
MBh, 1, 151, 25.42 tasmin gṛhe suviśvastān pāṇḍavān pṛthayā saha /
MBh, 3, 13, 74.1 pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram /
MBh, 3, 154, 13.1 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit /
MBh, 3, 180, 41.1 tam arcitaṃ suviśvastam āsīnam ṛṣisattamam /
MBh, 3, 188, 39.2 na viśvasanti cānyonyaṃ yugānte paryupasthite //
MBh, 3, 209, 16.1 yas tu viśvasya jagato buddhim ākramya tiṣṭhati /
MBh, 3, 261, 48.2 kaḥ śirasyagnim ādāya viśvastaḥ svapate sukham //
MBh, 3, 297, 6.2 kas tasya viśvased vīro durmater akṛtātmanaḥ //
MBh, 4, 4, 9.1 diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset /
MBh, 4, 16, 15.1 aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu /
MBh, 4, 67, 2.3 rahasyaṃ ca prakāśaṃ ca viśvastā pitṛvan mayi //
MBh, 5, 15, 8.1 na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa /
MBh, 5, 33, 35.2 viśvasatyapramatteṣu mūḍhacetā narādhamaḥ //
MBh, 5, 37, 11.1 viśvastasyaiti yo dārān yaścāpi gurutalpagaḥ /
MBh, 5, 37, 20.2 tasmin bhṛtyā bhartari viśvasanti na cainam āpatsu parityajanti //
MBh, 5, 38, 9.1 na viśvased aviśvaste viśvaste nātiviśvaset /
MBh, 5, 38, 9.1 na viśvased aviśvaste viśvaste nātiviśvaset /
MBh, 5, 38, 9.1 na viśvased aviśvaste viśvaste nātiviśvaset /
MBh, 6, 1, 30.2 samābhāṣya prahartavyaṃ na viśvaste na vihvale //
MBh, 9, 4, 7.1 rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset /
MBh, 10, 3, 25.1 adya svapsyanti pāñcālā viśvastā jitakāśinaḥ /
MBh, 10, 5, 11.2 viśvastā rajanīṃ sarve pretā iva vicetasaḥ //
MBh, 10, 8, 11.2 prasuptā vai suviśvastāḥ svasainyaparivāritāḥ //
MBh, 10, 10, 2.2 pramattā niśi viśvastāḥ svapantaḥ śibire svake //
MBh, 12, 25, 17.2 guṇayukte 'pi naikasmin viśvasyācca vicakṣaṇaḥ //
MBh, 12, 57, 16.1 na viśvasecca nṛpatir na cātyarthaṃ na viśvaset /
MBh, 12, 57, 16.1 na viśvasecca nṛpatir na cātyarthaṃ na viśvaset /
MBh, 12, 57, 29.2 rājā bhavati bhūtānāṃ viśvāsyo himavān iva //
MBh, 12, 60, 5.1 keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃcid āpadi /
MBh, 12, 71, 7.2 visṛjenna ca lubdhebhyo viśvasennāpakāriṣu //
MBh, 12, 81, 2.2 kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset //
MBh, 12, 81, 2.2 kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset //
MBh, 12, 81, 9.1 anityacittaḥ puruṣastasmin ko jātu viśvaset /
MBh, 12, 81, 11.1 akālamṛtyur viśvāso viśvasan hi vipadyate /
MBh, 12, 81, 12.1 tasmād viśvasitavyaṃ ca śaṅkitavyaṃ ca keṣucit /
MBh, 12, 81, 39.1 viśvastavad aviśvastasteṣu varteta sarvadā /
MBh, 12, 83, 41.2 neha viśvasituṃ śakyaṃ bhavatāpi kuto mayā //
MBh, 12, 86, 32.1 viśvāsayet parāṃścaiva viśvasenna tu kasyacit /
MBh, 12, 94, 36.1 na jātu balavān bhūtvā durbale viśvaset kvacit /
MBh, 12, 103, 30.2 mahāparādhā hyapyasmin viśvasanti hi śatravaḥ //
MBh, 12, 103, 40.2 viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ //
MBh, 12, 104, 8.2 amitram upaseveta viśvastavad aviśvasan //
MBh, 12, 107, 11.1 tena te saṃdhir evāstu viśvasāsmin yathā mayi /
MBh, 12, 107, 25.2 tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān //
MBh, 12, 120, 34.2 buddhyāvabudhyed ātmānaṃ na cābuddhiṣu viśvaset //
MBh, 12, 136, 14.1 tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret /
MBh, 12, 136, 27.1 tenānucaratā tasmin vane viśvastacāriṇā /
MBh, 12, 136, 136.1 yo viśvasati mitreṣu na cāśvasati śatruṣu /
MBh, 12, 136, 138.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 136, 138.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 136, 138.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 136, 183.1 sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase /
MBh, 12, 136, 185.2 samāhitaścared yuktyā kṛtārthaśca na viśvaset //
MBh, 12, 136, 188.2 viśvastāstvāśu vadhyante balavanto 'pi durbalaiḥ //
MBh, 12, 136, 197.1 tasmād abhītavad bhīto viśvastavad aviśvasan /
MBh, 12, 136, 203.1 tasmād abhītavad bhīto viśvastavad aviśvasan /
MBh, 12, 136, 206.2 samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset //
MBh, 12, 137, 22.1 sāntve prayukte nṛpate kṛtavaire na viśvaset /
MBh, 12, 137, 25.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 137, 25.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 137, 25.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 137, 25.2 kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset //
MBh, 12, 137, 44.2 viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmyaham //
MBh, 12, 137, 70.1 sadā na viśvased rājan pāpaṃ kṛtveha kasyacit /
MBh, 12, 138, 14.1 sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset /
MBh, 12, 138, 37.1 yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan /
MBh, 12, 138, 43.1 na viśvased aviśvaste viśvaste nāpi viśvaset /
MBh, 12, 138, 43.1 na viśvased aviśvaste viśvaste nāpi viśvaset /
MBh, 12, 138, 43.1 na viśvased aviśvaste viśvaste nāpi viśvaset /
MBh, 12, 138, 43.2 viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset //
MBh, 12, 138, 43.2 viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset //
MBh, 12, 138, 67.1 paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset /
MBh, 12, 158, 8.2 ātmaśīlānumānena na viśvasiti kasyacit //
MBh, 12, 161, 25.2 viśvasteṣu ca bhūteṣu kalpate sarva eva hi //
MBh, 12, 162, 22.2 na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ //
MBh, 12, 166, 2.1 sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā /
MBh, 12, 166, 3.1 tato 'lātena dīptena viśvastaṃ nijaghāna tam /
MBh, 12, 220, 44.1 aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam /
MBh, 13, 43, 6.1 na māṃ kaścid vijānīta iti kṛtvā na viśvaset /
MBh, 13, 116, 13.1 adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu /
MBh, 13, 132, 9.1 sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu /
MBh, 13, 133, 38.2 hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu //
MBh, 13, 150, 1.3 tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset //
MBh, 13, 150, 3.2 tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset //
MBh, 14, 46, 39.2 viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate //
MBh, 15, 15, 21.2 pitarīva suviśvastāstasminn api narādhipe /
Rāmāyaṇa
Rām, Bā, 1, 53.1 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ /
Rām, Ay, 64, 19.1 tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān /
Rām, Ār, 59, 5.1 yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ /
Rām, Ār, 71, 3.2 viśvastamṛgaśārdūlo nānāvihagasevitaḥ //
Rām, Ki, 2, 21.2 viśvastānām aviśvastāś chidreṣu praharanti hi //
Rām, Ki, 54, 7.2 āryaḥ ko viśvasej jātu tatkulīno jijīviṣuḥ //
Rām, Su, 9, 38.1 kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ /
Rām, Su, 18, 7.1 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye /
Rām, Su, 32, 7.2 paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ //
Rām, Yu, 8, 3.1 sarve pramattā viśvastā vañcitāḥ sma hanūmatā /
Rām, Yu, 11, 19.2 prahartuṃ māyayā channo viśvaste tvayi rāghava //
Rām, Yu, 40, 54.1 tanna viśvasitavyaṃ vo rākṣasānāṃ raṇājire /
Rām, Yu, 101, 11.1 tad āśvasihi viśvastā svagṛhe parivartase /
Rām, Yu, 102, 4.1 pūrvakāt pratyayāccāham ukto viśvastayā tayā /
Saundarānanda
SaundĀ, 15, 53.2 nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ //
SaundĀ, 15, 57.2 avagaccha tadāścaryam aviśvāsyaṃ hi jīvitam //
SaundĀ, 15, 59.2 kastasmin viśvasenmṛtyāvudyatāsāvarāviva //
Bodhicaryāvatāra
BoCA, 5, 79.1 viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 22.2 dīrgham uṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau //
BKŚS, 20, 254.2 sakleśaḥ ko nu viśvasyād dāreṣu ca pareṣu ca //
Daśakumāracarita
DKCar, 2, 8, 40.0 adhigataśāstreṇa cādāveva putradāramapi na viśvāsyam //
Divyāvadāna
Divyāv, 18, 326.1 viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 579.1 gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya //
Kirātārjunīya
Kir, 3, 34.1 dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavācca manyoḥ /
Kumārasaṃbhava
KumSaṃ, 5, 15.1 araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ /
Kāmasūtra
KāSū, 1, 4, 17.1 ekadeśavidyastu krīḍanako viśvāsyaśca vidūṣakaḥ /
KāSū, 3, 3, 3.1 yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt /
KāSū, 3, 3, 5.14 tanmitreṣu viśvasiti /
KāSū, 3, 3, 7.2 vatsalā cāpi saṃgrāhyā viśvāsyajanasaṃgrahāt //
KāSū, 3, 4, 41.4 vimuktakanyābhāvā ca viśvāsyeṣu prakāśayet /
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
Liṅgapurāṇa
LiPur, 1, 1, 10.1 dṛṣṭvā tam ativiśvastaṃ vidvāṃsaṃ romaharṣaṇam /
Suśrutasaṃhitā
Su, Ka., 1, 7.2 na viśvasyāttato rājā kadācid api kasyacit //
Su, Utt., 17, 59.2 śalākayā prayatnena viśvastaṃ yavavakrayā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.8 punastayoḥ svavacasor viśvastatvena saṃyogo gamanārthaṃ darśanārthaṃ ca bhavati /
Viṣṇupurāṇa
ViPur, 3, 12, 30.1 yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ /
ViPur, 4, 24, 127.3 yena phenasadharmāṇo 'py ativiśvastacetasaḥ //
Bhāratamañjarī
BhāMañj, 7, 239.1 viśvastānghnanti ye svairaṃ nikṣepaṃ bhakṣayanti ye /
BhāMañj, 13, 314.2 pūrayenna kadaryāṃstu viśvasenna ca vairiṣu //
BhāMañj, 13, 334.1 viśvasenna ca sarvatra na ca śaṅketa pārthivaḥ /
BhāMañj, 13, 554.2 na viśvasetpriyagirāṃ viśeṣeṇa kṛtāgasām //
BhāMañj, 13, 628.2 brahmahatyākulaḥ prāyādviśvastaḥ śaraṇaṃ vane //
BhāMañj, 13, 1038.2 jānannapi na kurvīta kauṭilyaṃ na ca viśvaset //
BhāMañj, 13, 1464.2 satatāsannadoṣāṇāṃ dhīmānko nāma viśvaset //
BhāMañj, 13, 1670.2 paranindārataḥ śārṅgo matsyo viśvastaghātakaḥ //
Garuḍapurāṇa
GarPur, 1, 53, 7.2 kacchapī viśvasennaiva na bhuṅkena dadāti ca //
GarPur, 1, 114, 22.1 na viśvasedaviśvaste mitrasyāpi na viśvaset /
GarPur, 1, 114, 22.1 na viśvasedaviśvaste mitrasyāpi na viśvaset /
GarPur, 1, 114, 47.1 na viśvasedaviśvastaṃ viśvastaṃ viśvastaṃ nātiviśvaset /
GarPur, 1, 114, 47.1 na viśvasedaviśvastaṃ viśvastaṃ viśvastaṃ nātiviśvaset /
GarPur, 1, 114, 47.1 na viśvasedaviśvastaṃ viśvastaṃ viśvastaṃ nātiviśvaset /
GarPur, 1, 114, 47.1 na viśvasedaviśvastaṃ viśvastaṃ viśvastaṃ nātiviśvaset /
GarPur, 1, 114, 48.1 vairiṇā saha saṃdhāya viśvasto yadi tiṣṭhati /
GarPur, 1, 115, 44.2 tasmāllobho na kartavyaḥ pramādo no na viśvaset //
Hitopadeśa
Hitop, 1, 92.2 mahatāpy arthasāreṇa yo viśvasiti śatruṣu /
Hitop, 3, 132.4 sa viśvasto niyoktavyaḥ prāṇeṣu ca dhaneṣu ca //
Hitop, 4, 12.30 praṇayād upakārād vā yo viśvasiti śatruṣu /
Kathāsaritsāgara
KSS, 1, 3, 31.2 viśvastau cāpi papraccha haime vapuṣi kāraṇam //
KSS, 1, 5, 91.1 na so 'tra mānī tiṣṭhecca rājā mayi ca viśvaset /
KSS, 5, 1, 135.1 viśvaste ca tatastasmin purodhasi cakāra saḥ /
KSS, 5, 3, 242.1 viśvastavañcako yatra jālapādo vratī sthitaḥ /
Rasārṇava
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
Āryāsaptaśatī
Āsapt, 2, 628.2 tvāṃ darvīm iva dūti prayāsayannasmi viśvastaḥ //
Śukasaptati
Śusa, 4, 6.2 ityevaṃ grāmyabrāhmaṇorohaviṣṇor viśvastaḥ ātmano nirodhasaṅgabhayāduttīrya taṃ gantrīvāhamārohayati /
Śusa, 21, 3.4 na viśvasedaviśvaste viśvaste 'pi na viśvaset /
Śusa, 21, 3.4 na viśvasedaviśvaste viśvaste 'pi na viśvaset /
Śusa, 21, 3.4 na viśvasedaviśvaste viśvaste 'pi na viśvaset /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 9.2 ahalyāṃ ramayāmāsa viśvastāṃ mandirāntike //
SkPur (Rkh), Revākhaṇḍa, 189, 26.2 ebhistu saha saṃyogo viśvastānāṃ ca vañcanam //
SkPur (Rkh), Revākhaṇḍa, 209, 66.1 śayānamativiśvastaṃ sahadevo vyacintayat /
SkPur (Rkh), Revākhaṇḍa, 209, 81.2 viśvastaṃ dhanalobhena ko daṇḍo 'sya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 93.1 nānyā gatirmitrahanane viśvastaghne ca naḥ śrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 93.2 ito nītvā yamadūtā enaṃ viśvastaghātinam //