Occurrences

Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Matsyapurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 13.1 yad yat kṛṣṇaḥ śakuna eha gatvā tsaran viṣaktaṃ bila āsasāda /
Taittirīyasaṃhitā
TS, 6, 4, 7, 17.0 tasmād yat pūyati tat pravāte viṣajanti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 39.1 kṛtvāya sā mahīm ity abhimantrya sikatāsu viṣajati //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 5.1 tat svayaṃmathitam ātape viṣajanti //
Ṛgveda
ṚV, 1, 117, 20.1 adhenuṃ dasrā staryaṃ viṣaktām apinvataṃ śayave aśvinā gām /
Buddhacarita
BCar, 3, 9.1 tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam /
BCar, 3, 28.1 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ /
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
BCar, 13, 8.2 viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ //
Mahābhārata
MBh, 1, 3, 65.2 yasmin devā adhi viśve viṣaktās tāvaśvinau muñcato mā viṣīdatam //
MBh, 1, 220, 26.1 tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ /
MBh, 2, 10, 3.1 guhyakair uhyamānā sā khe viṣakteva dṛśyate /
MBh, 3, 21, 25.2 khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat //
MBh, 3, 22, 13.2 viṣakte tvayi durdharṣa hataḥ śūrasuto balāt //
MBh, 5, 180, 29.1 kāye viṣaktāstu tadā vāyunābhisamīritāḥ /
MBh, 6, 56, 4.1 tasminn anīkapramukhe viṣaktā dodhūyamānāśca mahāpatākāḥ /
MBh, 6, 67, 40.2 saraḥsu nalinījālaṃ viṣaktam iva karṣatām //
MBh, 6, 96, 39.1 viṣaktaiḥ sa śaraiścāpi tapanīyaparicchadaiḥ /
MBh, 7, 19, 31.1 tayor viṣaktayoḥ saṃkhye pāñcālyakurumukhyayoḥ /
MBh, 7, 64, 12.2 viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani //
MBh, 7, 67, 24.1 viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati /
MBh, 7, 69, 34.2 viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ //
MBh, 7, 74, 3.1 tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu /
MBh, 7, 114, 36.1 tato vyomni viṣaktāni śarajālāni bhāgaśaḥ /
MBh, 7, 118, 4.2 apaśyato viṣaktasya yanme bāhum acichidaḥ //
MBh, 7, 130, 9.1 hatāṃścaiva viṣaktāṃśca parābhūtāṃśca śaṃsasi /
MBh, 7, 154, 3.1 alāyudhaviṣaktaṃ tu bhaimaseniṃ mahābalam /
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 163, 8.1 sa raśmiṣu viṣaktatvād utsasarja śarāsanam /
MBh, 7, 164, 49.2 ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ //
MBh, 8, 67, 23.2 jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī //
MBh, 12, 149, 55.2 anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate //
MBh, 12, 247, 12.2 āhuḥ ṣaṣṭiṃ bhūtaguṇān vai bhūtaviśiṣṭā nityaviṣaktāḥ /
MBh, 12, 247, 12.3 bhūtaviṣaktāścākṣarasṛṣṭāḥ putra na nityaṃ tad iha vadanti //
MBh, 13, 20, 74.1 iti cintāviṣaktasya tam arthaṃ jñātum icchataḥ /
Rāmāyaṇa
Rām, Ār, 12, 25.1 gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau /
Rām, Su, 1, 139.1 asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ /
Rām, Yu, 4, 87.1 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā /
Rām, Yu, 29, 13.2 dadṛśuḥ śikhare tasya viṣaktām iva khe purīm //
Saundarānanda
SaundĀ, 7, 27.1 strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoścalitātmadhṛtyoḥ /
SaundĀ, 8, 24.2 aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate //
SaundĀ, 10, 49.2 sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ //
SaundĀ, 16, 76.2 kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ //
Kirātārjunīya
Kir, 12, 47.2 vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //
Kir, 13, 24.1 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ /
Matsyapurāṇa
MPur, 140, 83.2 harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 31.2 etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga //
BhāgPur, 3, 19, 6.1 taṃ vyagracakraṃ ditiputrādhamena svapārṣadamukhyena viṣajjamānam /
BhāgPur, 3, 27, 30.1 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga /
BhāgPur, 4, 23, 28.2 labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate //
BhāgPur, 11, 7, 40.2 guṇadoṣavyapetātmā na viṣajjeta vāyuvat //
BhāgPur, 11, 14, 27.1 viṣayān dhyāyataś cittaṃ viṣayeṣu viṣajjate /