Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 9.1 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt //
MBh, 1, 3, 65.2 yasmin devā adhi viśve viṣaktās tāvaśvinau muñcato mā viṣīdatam //
MBh, 1, 3, 89.5 etad viṣīdatīti //
MBh, 1, 20, 2.2 viṣaṇṇavadanā tatra vinatā sarvato 'bhavat /
MBh, 1, 20, 2.5 vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat //
MBh, 1, 100, 13.5 viṣaṇṇāmbālikā sādhvī niṣaṇṇā śayanottame /
MBh, 1, 100, 15.3 viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata //
MBh, 1, 100, 16.1 tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva /
MBh, 1, 184, 14.1 pāñcālarājastu viṣaṇṇarūpas tān pāṇḍavān aprativindamānaḥ /
MBh, 3, 12, 63.1 taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ /
MBh, 3, 22, 11.2 viṣaṇṇaḥ sannakaṇṭho vai tannibodha yudhiṣṭhira //
MBh, 3, 23, 15.1 tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ /
MBh, 3, 97, 3.1 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ /
MBh, 3, 97, 7.2 ilvalaśca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram //
MBh, 3, 103, 17.2 vismitāśca viṣaṇṇāśca babhūvuḥ sahitāḥ surāḥ //
MBh, 3, 109, 3.2 nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ //
MBh, 3, 114, 21.1 viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ /
MBh, 3, 215, 17.1 tam apratibalaṃ dṛṣṭvā viṣaṇṇavadanās tu tāḥ /
MBh, 3, 238, 34.1 viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāviva /
MBh, 3, 238, 37.2 viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite /
MBh, 3, 263, 27.2 viṣaṇṇaścābravīd rāmaṃ paśyāvasthām imāṃ mama //
MBh, 3, 263, 32.1 mā viṣīda naravyāghra naiṣa kaścinmayi sthite /
MBh, 3, 266, 43.2 viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam //
MBh, 3, 266, 51.2 viṣaṇṇacetāḥ papraccha punar asmān ariṃdama //
MBh, 3, 276, 3.2 asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ //
MBh, 3, 276, 6.3 ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa //
MBh, 4, 41, 10.2 kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi //
MBh, 4, 41, 12.2 viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā //
MBh, 5, 111, 5.2 gālavastaṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata //
MBh, 5, 131, 18.2 viparicchinnamūlo 'pi na viṣīdet kathaṃcana /
MBh, 6, 21, 2.2 abhedyam iva samprekṣya viṣaṇṇo 'rjunam abravīt //
MBh, 6, 21, 6.2 viṣaṇṇam abhisamprekṣya tava rājann anīkinīm //
MBh, 6, BhaGī 1, 28.1 kṛpayā parayāviṣṭo viṣīdannidamabravīt /
MBh, 6, BhaGī 2, 1.3 viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ //
MBh, 6, BhaGī 2, 10.2 senayorubhayormadhye viṣīdantamidaṃ vacaḥ //
MBh, 6, 56, 9.2 kapidhvajaṃ prekṣya viṣedur ājau sahaiva putraistava kauraveyāḥ //
MBh, 6, 59, 28.2 na tatra kaścin na viṣaṇṇa āsīd ṛte rājan somadattasya putrāt //
MBh, 7, 1, 29.2 viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭum ābabhau //
MBh, 7, 39, 28.2 samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata //
MBh, 7, 51, 17.1 viṣaṇṇavadanāḥ sarve parigṛhya dhanaṃjayam /
MBh, 7, 64, 24.1 vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa /
MBh, 7, 69, 52.3 prāha tathyam idaṃ vākyaṃ viṣaṇṇān surasattamān //
MBh, 7, 75, 33.2 ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan //
MBh, 7, 85, 11.1 viṣaṇṇavadanaścāpi yuyudhāno 'bhavannṛpa /
MBh, 7, 90, 43.1 taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha /
MBh, 7, 131, 78.2 viṣaṇṇam abhisamprekṣya putraṃ te drauṇir abravīt //
MBh, 7, 139, 15.2 hatāṃścaiva viṣaṇṇāṃśca viprakīrṇāṃśca śaṃsasi /
MBh, 7, 144, 25.2 vyaṣīdata rathopasthe śikhaṇḍī rathināṃ varaḥ //
MBh, 7, 154, 32.1 hāhākṛtaṃ samparivartamānaṃ saṃlīyamānaṃ ca viṣaṇṇarūpam /
MBh, 8, 2, 1.3 babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ //
MBh, 8, 2, 8.1 tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate /
MBh, 8, 36, 40.2 vyaṣīdat kauravī senā bhinnā naur iva sāgare //
MBh, 8, 43, 66.3 viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ //
MBh, 8, 51, 86.1 adya hāhākṛtā dīnā viṣaṇṇās tvaccharārditāḥ /
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 68, 4.1 prahṛṣṭavitrastaviṣaṇṇavismṛtās tathāpare śokagatā ivābhavan /
MBh, 9, 16, 33.2 svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam //
MBh, 9, 24, 37.3 viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam //
MBh, 12, 22, 1.3 viṣaṇṇamanasaṃ jyeṣṭham idaṃ bhrātaram īśvaram //
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 64, 26.2 viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ kṣātre dharme vidyate pārthivānām //
MBh, 12, 100, 12.1 harṣayeyur viṣaṇṇāṃśca vyavasthāpya parasparam /
MBh, 12, 136, 49.1 na te saumya viṣattavyaṃ jīviṣyasi yathā purā /
MBh, 12, 140, 2.1 saṃmuhyāmi viṣīdāmi dharmo me śithilīkṛtaḥ /
MBh, 12, 168, 9.2 viṣaṇṇavadanaṃ dṛṣṭvā vipro vacanam abravīt //
MBh, 12, 168, 12.3 kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi //
MBh, 12, 172, 28.1 idam idam iti tṛṣṇayābhibhūtaṃ janam anavāptadhanaṃ viṣīdamānam /
MBh, 12, 221, 40.1 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam /
MBh, 12, 272, 22.3 trailokyabalasaṃyuktaḥ kasmācchakra viṣīdasi //
MBh, 12, 275, 14.2 na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet //
MBh, 12, 287, 33.2 prakṛtisthā viṣīdanti jale saikataveśmavat //
MBh, 13, 42, 22.1 etacchrutvā tu vipulo viṣaṇṇavadano 'bhavat /
MBh, 13, 50, 26.2 sarve viṣaṇṇavadanā nahuṣāya nyavedayan //
MBh, 13, 145, 13.2 babhūvur avaśāḥ pārtha viṣeduśca surāsurāḥ //
MBh, 15, 22, 30.1 draupadī cānvayācchvaśrūṃ viṣaṇṇavadanā tadā /
MBh, 15, 23, 12.1 viṣaṇṇāḥ kuravaścaiva tadā me śvaśurādayaḥ /
MBh, 16, 1, 11.2 viṣaṇṇā hatasaṃkalpāḥ pāṇḍavāḥ samupāviśan //
MBh, 16, 2, 16.2 viṣaṇṇarūpastad rājā sūkṣmaṃ cūrṇam akārayat //
MBh, 16, 9, 22.1 tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama /