Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 8.1 viṣitaṃ te vastibilaṃ samudrasyodadher iva /
AVŚ, 4, 1, 6.2 eṣa jajñe bahubhiḥ sākam itthā pūrve ardhe viṣite sasan nu //
AVŚ, 4, 16, 6.1 ye te pāśā varuṇa saptasapta tredhā tiṣṭhanti viṣitā ruṣantaḥ /
AVŚ, 6, 60, 1.1 ayam ā yāty aryamā purastād viṣitastupaḥ /
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 14, 1, 57.1 ahaṃ viṣyāmi mayi rūpam asyā vedad it paśyan manasaḥ kulāyam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 3.0 praṇītāvat prokṣaṇīḥ saṃskṛtya bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 13.0 viṣite dvitīyaṃ madhyamena //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 24.0 tiraḥpavitraṃ prokṣaṇīḥ saṃskṛtya yathā purastād bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
Jaiminīyabrāhmaṇa
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
Kauśikasūtra
KauśS, 4, 1, 15.0 vastiṃ viṣyati //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
Kāṭhakasaṃhitā
KS, 19, 5, 58.0 varuṇamenim eva viṣyati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 1.1 pūṣā te granthiṃ viṣyatu /
MS, 1, 2, 2, 7.2 viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam //
MS, 1, 3, 26, 7.2 udno divyasya no dhātar īśāno viṣyā dṛtim //
MS, 2, 7, 12, 3.3 taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ //
MS, 2, 12, 6, 10.2 rāyaspoṣaṃ viṣya nābhim asme //
Mānavagṛhyasūtra
MānGS, 1, 11, 20.1 imaṃ viṣyāmi varuṇasya pāśaṃ yajjagrantha savitā satyadharmā /
MānGS, 1, 11, 20.3 iti yoktrapāśaṃ viṣāya vāsaso 'nte badhnāti //
MānGS, 1, 14, 16.1 yoktrapāśaṃ viṣāya tau saṃnipātayet /
Taittirīyasaṃhitā
TS, 6, 6, 11, 57.0 samayāviṣite sūrye ṣoḍaśina stotram upākaroti //
Vaitānasūtra
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 65.2 taṃ te viṣyāmy āyuṣo na madhyād athaitaṃ pitum addhi prasūtaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 7, 17.1 imaṃ viṣyāmi varuṇasya granthiṃ yaj jagrantha savitā satyadharmā /
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 9.1 uṣasy upodayaṃ samayāviṣita udite vā prātaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 20.1 athainaṃ viṣyati /
ŚBM, 10, 2, 6, 19.7 taṃ te viṣyāmy āyuṣo na madhyād iti hy api yajuṣābhyuktam /
Ṛgveda
ṚV, 1, 167, 5.1 joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ /
ṚV, 5, 45, 1.1 vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ /
ṚV, 5, 83, 7.2 dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ //
ṚV, 5, 83, 8.1 mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt /
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 12, 5.2 sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ //
Ṛgvedakhilāni
ṚVKh, 1, 2, 11.1 śaśvat sauparṇau viṣitastukaṃ vāyasaṃ viśvabhujaḥ pathirakṣī nṛcakṣasau /
ṚVKh, 2, 3, 1.3 vidā divo viṣyann adrim ukthaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 23.1 ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyann anekadhā /