Occurrences

Muṇḍakopaniṣad
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Tantrāloka
Haribhaktivilāsa

Muṇḍakopaniṣad
MuṇḍU, 2, 2, 8.2 kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare //
Carakasaṃhitā
Ca, Sū., 30, 73.2 parāvaraparīkṣārthaṃ tatra śāstravidāṃ balam //
Ca, Vim., 8, 18.2 prāgeva ca jalpājjalpāntaraṃ parāvarāntaraṃ pariṣadviśeṣāṃśca samyak parīkṣeta /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Mahābhārata
MBh, 1, 1, 22.2 parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam //
MBh, 1, 54, 5.2 parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ //
MBh, 3, 202, 13.2 parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati //
MBh, 3, 282, 34.1 śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram /
MBh, 5, 33, 95.1 deśācārān samayāñjātidharmān bubhūṣate yastu parāvarajñaḥ /
MBh, 5, 178, 6.1 vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt /
MBh, 12, 22, 8.2 rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ //
MBh, 12, 26, 29.2 parāvarajño lokasya dharmavit sukhaduḥkhavit //
MBh, 12, 172, 26.1 acalitamatir acyutaḥ svadharmāt parimitasaṃsaraṇaḥ parāvarajñaḥ /
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 199, 27.1 guṇādāne viprayoge ca teṣāṃ manaḥ sadā buddhiparāvarābhyām /
MBh, 12, 215, 7.2 parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam //
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 262, 8.2 pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare //
MBh, 12, 316, 51.1 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati /
MBh, 12, 318, 48.2 parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim //
MBh, 13, 33, 17.2 nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ /
MBh, 13, 80, 7.3 pitaraṃ paripapraccha dṛṣṭalokaparāvaram //
MBh, 13, 116, 64.2 sarvabhūtātmabhūtaistair vijñātārthaparāvaraiḥ //
MBh, 13, 134, 1.2 parāvarajñe dharmajñe tapovananivāsini /
MBh, 13, 136, 12.2 parāvaraviśeṣajñā gantāraḥ paramāṃ gatim //
MBh, 14, 49, 55.2 parāvarajño bhūtānāṃ yaṃ prāpyānantyam aśnute //
Rāmāyaṇa
Rām, Ay, 6, 22.2 cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ //
Rām, Ay, 56, 6.1 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā /
Rām, Ay, 109, 28.1 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ /
Rām, Ār, 10, 15.1 apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ /
Rām, Su, 50, 8.1 kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 136.2 parāvaravidhānajñā mahāpuruṣapūrvajā //
KūPur, 2, 44, 60.2 parāvarāṇāṃ prabhave vedavedyāya te namaḥ //
Liṅgapurāṇa
LiPur, 1, 7, 56.2 yogaḥ pāśupato jñeyaḥ parāvaravibhūtaye //
LiPur, 1, 90, 6.1 dṛṣṭvā parāvaraṃ dhīrāḥ paraṃ gacchanti tatpadam /
LiPur, 1, 98, 115.2 padmāsanaḥ paraṃ jyotiḥ parāvaraṃ paraṃ phalam //
LiPur, 1, 98, 116.2 parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ //
LiPur, 2, 24, 35.1 sakaladhyānaṃ niṣkalasmāraṇaṃ parāvaradhyānaṃ mūlamantrajapaḥ /
Matsyapurāṇa
MPur, 163, 97.2 etadevārcayiṣyanti parāvaravido janāḥ //
MPur, 171, 5.2 parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 27.2 parāvaravidaḥ prājñās tato yajñān vitanvate //
ViPur, 1, 9, 34.2 parāvareśaṃ śaraṇaṃ vrajadhvam asurārdanam //
ViPur, 1, 9, 38.2 tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim //
ViPur, 6, 5, 85.2 paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 7.2 anye ca munayaḥ sūta parāvaravido viduḥ //
BhāgPur, 1, 4, 16.1 parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā /
BhāgPur, 1, 5, 6.2 parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ //
BhāgPur, 1, 19, 14.1 tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam /
BhāgPur, 3, 2, 15.2 parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ //
BhāgPur, 3, 32, 7.2 parāvareśaṃ prakṛtim asyotpattyantabhāvanam //
BhāgPur, 4, 13, 24.2 śraddadhānāya bhaktāya tvaṃ parāvaravittamaḥ //
BhāgPur, 8, 7, 27.2 parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavan śiraste //
BhāgPur, 11, 9, 18.1 parāvarāṇāṃ parama āste kaivalyasaṃjñitaḥ /
Bhāratamañjarī
BhāMañj, 13, 754.1 parāvarajño bhāvānāṃ kūṭastho vigataspṛhaḥ /
BhāMañj, 14, 75.2 tyaktaṃ parāvarajñena bhavāvirbhāvaśāntaye //
BhāMañj, 16, 66.2 parāvarajñaṃ bhāvānāṃ vane vyāsaṃ vyalokayat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 50.1 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
Rājanighaṇṭu
RājNigh, Āmr, 110.1 parūṣakaṃ tīlaparṇaṃ giripīlu parāvaram /
Tantrāloka
TĀ, 1, 333.1 iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante /
Haribhaktivilāsa
HBhVil, 3, 121.2 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /