Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
Aitareyabrāhmaṇa
AB, 8, 27, 6.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
Atharvaveda (Paippalāda)
AVP, 4, 37, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate /
Atharvaveda (Śaunaka)
AVŚ, 3, 9, 6.1 ekaśataṃ viṣkandhāni viṣṭhitā pṛthivīm anu /
AVŚ, 4, 6, 2.1 yāvatī dyāvāpṛthivī varimṇā yāvat sapta sindhavo vitaṣṭhire /
AVŚ, 6, 17, 4.1 yatheyaṃ pṛthivī mahī dādhāra viṣṭhitaṃ jagat /
AVŚ, 6, 90, 2.1 yās te śataṃ dhamanayo 'ṅgāny anu viṣṭhitāḥ /
AVŚ, 6, 126, 1.1 upa śvāsaya pṛthivīm uta dyāṃ purutrā te vanvatāṃ viṣṭhitam jagat /
AVŚ, 7, 115, 4.1 etā enā vyākaraṃ khile gā viṣṭhitā iva /
AVŚ, 11, 9, 26.2 mitrā devajanā yūyam imaṃ saṃgrāmaṃ saṃjitya yathālokaṃ vitiṣṭhadhvam //
AVŚ, 14, 2, 25.1 vitiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 1.40 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
MS, 2, 9, 9, 17.1 ya etāvanto vā bhūyāṃso vā diśo rudrā vitasthire /
MS, 3, 16, 3, 20.1 upaśvāsaya pṛthivīm uta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat /
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 9.0 parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 12.8 uru jrayāṃsi pārthivā vitiṣṭhase /
TB, 2, 1, 5, 10.5 prajayāsya paśubhir vitiṣṭheran /
Taittirīyasaṃhitā
TS, 4, 4, 3, 3.4 prothad aśvo na yavase aviṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 93.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
Ṛgveda
ṚV, 1, 163, 11.2 tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti //
ṚV, 1, 187, 4.1 tava tye pito rasā rajāṃsy anu viṣṭhitāḥ /
ṚV, 2, 38, 6.1 samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt /
ṚV, 4, 30, 12.1 uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami /
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 8, 60, 14.1 nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase /
ṚV, 10, 3, 3.2 supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt //
ṚV, 10, 25, 6.1 paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat /
ṚV, 10, 91, 7.1 vātopadhūta iṣito vaśāṁ anu tṛṣu yad annā veviṣad vitiṣṭhase /
ṚV, 10, 97, 19.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
ṚV, 10, 114, 8.2 sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk //
Aṣṭasāhasrikā
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.5 evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.5 evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
Mahābhārata
MBh, 1, 37, 10.2 śrutvaivam ṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ /
MBh, 1, 53, 6.1 vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā /
MBh, 1, 57, 57.30 adrikāpsarasā yuktaṃ vimāne divi viṣṭhitam /
MBh, 1, 64, 20.2 sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām //
MBh, 1, 77, 10.2 aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ //
MBh, 1, 83, 9.1 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MBh, 1, 160, 41.2 niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata //
MBh, 1, 167, 7.1 śoke buddhiṃ tataścakre na caikatra vyatiṣṭhata /
MBh, 1, 218, 34.2 mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata //
MBh, 1, 218, 42.2 āścaryam agamaṃstatra munayo divi viṣṭhitāḥ //
MBh, 1, 219, 36.4 jighāṃsur vāsudevaśca cakram udyamya viṣṭhitaḥ /
MBh, 2, 3, 22.1 nagameghapratīkāśā divam āvṛtya viṣṭhitā /
MBh, 2, 4, 1.9 dhvajotkaṭaṃ hyanavamaṃ yuddhe drakṣyasi viṣṭhitam /
MBh, 3, 16, 3.2 śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ //
MBh, 3, 17, 33.2 viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham //
MBh, 3, 23, 4.2 udakrośan mahārāja viṣṭhite mayi bhārata //
MBh, 3, 30, 40.2 yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ /
MBh, 3, 39, 23.3 ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ //
MBh, 3, 41, 22.2 mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ //
MBh, 3, 61, 28.1 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam /
MBh, 3, 183, 17.2 uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau //
MBh, 3, 190, 26.1 dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat //
MBh, 3, 221, 18.3 cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau //
MBh, 3, 233, 8.2 vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ //
MBh, 4, 32, 1.3 vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 6, 16, 28.2 vyatiṣṭhan vāgurākārāḥ śataśo 'tha sahasraśaḥ //
MBh, 6, BhaGī 13, 17.2 jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam //
MBh, 6, 50, 108.1 sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata /
MBh, 6, 95, 20.2 sarve te sma vyatiṣṭhanta rakṣantastaṃ mahāratham //
MBh, 6, 100, 8.2 tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge //
MBh, 6, 115, 29.2 abhivādya vyatiṣṭhanta pāṇḍavāḥ kurubhiḥ saha //
MBh, 7, 73, 35.1 tatastvaran punar droṇo dhanurhasto vyatiṣṭhata /
MBh, 7, 87, 25.2 madarthaṃ viṣṭhitā nūnaṃ dhārtarāṣṭrasya śāsanāt //
MBh, 7, 162, 17.2 viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ /
MBh, 7, 163, 34.2 ṛṣayaḥ siddhasaṃghāśca vyatiṣṭhanta didṛkṣayā //
MBh, 8, 17, 78.2 te tu karṇam avacchādya vyatiṣṭhanta yathā pare //
MBh, 8, 17, 87.2 avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ //
MBh, 8, 19, 42.2 uttamaṃ vyasanaṃ prāpto bhūmāv eva vyatiṣṭhata //
MBh, 8, 39, 5.2 śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam //
MBh, 8, 47, 2.2 āśīviṣābhān khagamān pramuñcan drauṇiḥ purastāt sahasā vyatiṣṭhat //
MBh, 8, 47, 3.1 dṛṣṭvā rathaṃ meghanibhaṃ mamemam ambaṣṭhasenā maraṇe vyatiṣṭhat /
MBh, 8, 57, 30.2 viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ //
MBh, 9, 9, 6.2 vyatiṣṭhata tadā yuddhe sindhor vega ivācalam //
MBh, 9, 9, 7.1 madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam /
MBh, 9, 29, 8.2 tataḥ svaśibiraṃ prāpya vyatiṣṭhan sahasainikāḥ //
MBh, 9, 29, 24.1 te tatra viṣṭhitāsteṣāṃ sarvaṃ tad vacanaṃ rahaḥ /
MBh, 10, 16, 24.2 parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ //
MBh, 12, 216, 16.1 tvanmukhāścaiva daiteyā vyatiṣṭhaṃstava śāsane /
MBh, 12, 272, 7.3 dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam //
MBh, 12, 274, 17.2 devaiśca sumahābhāgair mahādevo vyatiṣṭhata //
MBh, 13, 14, 86.2 divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ //
MBh, 13, 14, 109.1 kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam /
MBh, 13, 15, 26.3 purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ //
MBh, 13, 15, 27.1 purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata /
MBh, 13, 20, 47.2 nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata //
MBh, 13, 41, 6.1 utthātukāmāpi satī vyatiṣṭhad vipulena sā /
MBh, 13, 82, 28.1 vyatiṣṭhad ekapādena paramaṃ yogam āsthitā /
MBh, 13, 138, 5.2 vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt //
MBh, 14, 63, 5.2 teṣāṃ halahalāśabdo divaṃ stabdhvā vyatiṣṭhata //
Rāmāyaṇa
Rām, Bā, 32, 9.1 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat /
Rām, Bā, 42, 9.2 pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ //
Rām, Ay, 12, 24.2 dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān //
Rām, Ay, 14, 3.2 dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān //
Rām, Ay, 30, 23.2 vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham //
Rām, Ay, 40, 29.1 niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ /
Rām, Ay, 52, 23.2 bhūtopahatacitteva viṣṭhitā vismṛtā sthitā //
Rām, Ki, 2, 2.2 na vyatiṣṭhata kasmiṃścid deśe vānarapuṃgavaḥ //
Rām, Ki, 9, 11.2 praviveśāsuro vegād āvām āsādya viṣṭhitau //
Rām, Ki, 12, 14.2 vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane //
Rām, Ki, 14, 1.2 vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane //
Rām, Ki, 18, 34.3 pradhāvitān vā vitrastān viśrabdhān ativiṣṭhitān //
Rām, Su, 36, 55.2 hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ //
Rām, Su, 44, 28.1 sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare /
Rām, Su, 47, 14.2 viṣṭhitaṃ meruśikhare satoyam iva toyadam //
Rām, Yu, 11, 8.2 uttaraṃ tīram āsādya khastha eva vyatiṣṭhata //
Rām, Yu, 42, 27.2 rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata //
Rām, Yu, 69, 26.2 dṛṣṭvā vyatiṣṭhanta ca rākṣasāste mahāsamūheṣu nayānayajñāḥ //
Rām, Yu, 72, 30.2 ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam //
Rām, Yu, 78, 20.2 raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ //
Rām, Utt, 1, 6.2 viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ //
Rām, Utt, 16, 25.1 tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā /
Rām, Utt, 17, 14.2 karomīti mamecchā ca hṛdaye sādhu viṣṭhitā //
Rām, Utt, 23, 35.2 ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ //
Rām, Utt, 23, 37.1 tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ /
Rām, Utt, 23, 38.3 pātayāmāsa durdharṣasteṣām upari viṣṭhitaḥ //
Rām, Utt, 25, 3.2 dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā //
Rām, Utt, 27, 33.2 pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ //
Rām, Utt, 28, 2.2 nivartya rākṣasān sarvānmeghanādo vyatiṣṭhata //
Rām, Utt, 31, 16.2 sphuṭībhiścalajihvābhir vamantam iva viṣṭhitam //
Rām, Utt, 68, 9.2 viṣṭhito 'smi sarastīre kiṃ nvidaṃ syād iti prabho //
Saundarānanda
SaundĀ, 1, 35.1 baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ /
Kāvyālaṃkāra
KāvyAl, 1, 48.1 viḍvarcoviṣṭhitaklinnachinnavāntapravṛttayaḥ /
Kūrmapurāṇa
KūPur, 2, 37, 95.2 kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ //
Matsyapurāṇa
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
Skandapurāṇa
SkPur, 9, 19.1 sākāśaṃ dyāṃ ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 25.2 mahārūpadharo rudro vyatiṣṭhata maheśvaraḥ //