Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Harivaṃśa

Aitareyabrāhmaṇa
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
Atharvaprāyaścittāni
AVPr, 1, 5, 11.0 atha yasyāgnihotraṃ śrapyamāṇaṃ viṣyandet tad adbhir upaninayet //
AVPr, 4, 3, 5.0 viṣyannam agne tvaṃ na iti juhuyāt //
Gopathabrāhmaṇa
GB, 1, 3, 11, 17.0 kiṃdevatyaṃ viṣyaṇṇam //
GB, 1, 3, 12, 15.0 vāruṇaṃ viṣyaṇṇam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Kauśikasūtra
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 59.0 yad viṣyandetonmāduko 'sya prajāyām ājāyeta //
MS, 1, 8, 10, 9.0 sārasvataṃ viṣyaṇṇam //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.8 sārasvataṃ viṣyandamānam /
Taittirīyāraṇyaka
TĀ, 5, 11, 4.6 sārasvato viṣyandamānaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 22.1 yo hi pūrṇam upadhamed yadi pratīyād vipaded yadi na pratīyād viṣyandeta //
Carakasaṃhitā
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Mahābhārata
MBh, 9, 57, 36.1 tasya viṣyandamānena rudhireṇāmitaujasaḥ /
MBh, 13, 76, 24.1 yathā hyamṛtam ādāya somo viṣyandate punaḥ /
Harivaṃśa
HV, 6, 8.2 yathā viṣyandamānaṃ me kṣīraṃ sarvatra bhāvayet //