Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 42, 6.2 visasarja tato gaṅgāṃ haro bindusaraḥ prati //
Rām, Bā, 62, 13.2 menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ /
Rām, Ay, 5, 23.1 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam /
Rām, Ay, 18, 36.1 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
Rām, Ay, 31, 30.2 mayā visṛṣṭā vasudhā bharatāya pradīyatām //
Rām, Ay, 32, 7.1 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ /
Rām, Ay, 36, 9.2 vyasṛjan kavalān nāgā gāvo vatsān na pāyayan //
Rām, Ay, 39, 13.1 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam /
Rām, Ay, 56, 7.2 kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam //
Rām, Ay, 58, 15.2 visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ //
Rām, Ay, 75, 5.2 visṛjya mayi duḥkhāni rājā daśaratho gataḥ //
Rām, Ār, 17, 6.2 visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt //
Rām, Ār, 19, 23.2 paritrastā punas tatra vyasṛjad bhairavaṃ ravam //
Rām, Ār, 23, 4.1 amī rudhiradhārās tu visṛjantaḥ kharasvanān /
Rām, Ār, 23, 20.1 siṃhanādaṃ visṛjatām anyonyam abhigarjatām /
Rām, Ār, 24, 9.1 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ /
Rām, Ār, 26, 8.2 vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ //
Rām, Ār, 43, 18.1 rākṣasā vidhinā vāco visṛjanti mahāvane /
Rām, Ār, 48, 15.1 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
Rām, Ār, 68, 1.2 giripradaram āsādya pāvakaṃ visasarjatuḥ //
Rām, Ki, 11, 35.2 visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā //
Rām, Ki, 12, 3.1 sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ /
Rām, Ki, 20, 1.1 rāmacāpavisṛṣṭena śareṇāntakareṇa tam /
Rām, Ki, 29, 23.2 visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja //
Rām, Su, 19, 20.2 śatakratuvisṛṣṭasya nirghoṣam aśaner iva //
Rām, Su, 23, 10.2 ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha //
Rām, Su, 24, 8.1 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham /
Rām, Su, 26, 2.2 kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā //
Rām, Su, 26, 10.2 yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca //
Rām, Su, 31, 22.2 visṛjya manasā rājyaṃ jananyai māṃ samādiśat //
Rām, Su, 36, 32.2 tvayā vīra visṛṣṭastu pratipede svam ālayam //
Rām, Su, 41, 11.3 visṛjanto mahākāyā mārutiṃ paryavārayan //
Rām, Su, 41, 16.1 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām /
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 25.2 agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani //
Rām, Su, 56, 42.1 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi /
Rām, Su, 56, 96.1 tacchrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ /
Rām, Su, 56, 138.2 punar dṛṣṭā ca vaidehī visṛṣṭaśca tayā punaḥ //
Rām, Su, 58, 8.1 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā /
Rām, Su, 65, 17.2 visṛṣṭastu tadā kākaḥ pratipede kham ālayam //
Rām, Yu, 21, 12.2 māṃ visṛjya mahātejā laṅkām evābhivartate //
Rām, Yu, 24, 24.1 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām /
Rām, Yu, 35, 14.2 bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe //
Rām, Yu, 37, 5.1 rāvaṇaścāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam /
Rām, Yu, 39, 20.1 visasarjaikavegena pañcabāṇaśatāni yaḥ /
Rām, Yu, 40, 63.1 visṛjanto mahānādāṃstrāsayanto niśācarān /
Rām, Yu, 46, 41.2 prahastasyorasi kruddho visasarja mahākapiḥ //
Rām, Yu, 55, 76.2 nicakhānādade cānyān visasarja ca lakṣmaṇaḥ //
Rām, Yu, 55, 107.1 sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān /
Rām, Yu, 57, 50.1 tataḥ śailaiśca khaḍgaiśca visṛṣṭair harirākṣasaiḥ /
Rām, Yu, 58, 26.2 nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena //
Rām, Yu, 59, 70.2 vicakarṣa ca vegena visasarja ca sāyakam //
Rām, Yu, 59, 71.1 pūrṇāyatavisṛṣṭena śareṇānataparvaṇā /
Rām, Yu, 78, 20.2 raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ //
Rām, Yu, 84, 16.1 sugrīve sa śarān ghorān visasarja camūmukhe /
Rām, Yu, 87, 19.2 vyasṛjaccharavarṣāni rāvaṇo rāghavopari //
Rām, Yu, 88, 26.1 kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā /
Rām, Yu, 89, 1.2 visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt //
Rām, Yu, 90, 1.2 rāvaṇāya śarān ghorān visasarja camūmukhe //
Rām, Yu, 95, 24.2 tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe //
Rām, Yu, 97, 2.1 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho /
Rām, Yu, 97, 17.1 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ /
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 22, 10.1 sa tu rāvaṇam āsādya visṛjañśaktitomarān /
Rām, Utt, 29, 26.1 tataḥ śakro rathaṃ tyaktvā visṛjya ca sa mātalim /
Rām, Utt, 29, 40.2 svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān //
Rām, Utt, 37, 5.1 visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn /
Rām, Utt, 40, 1.1 visṛjya ca mahābāhur ṛkṣavānararākṣasān /
Rām, Utt, 40, 11.2 evam astviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ /
Rām, Utt, 41, 1.1 sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam /
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Rām, Utt, 44, 17.1 tatraināṃ vijane kakṣe visṛjya raghunandana /
Rām, Utt, 49, 3.2 patnīṃ śuddhasamācārāṃ visṛjya janakātmajām //
Rām, Utt, 51, 8.1 āryasyājñāṃ puraskṛtya visṛjya janakātmajām /
Rām, Utt, 61, 9.2 pādapān subahūn gṛhya śatrughne vyasṛjad balī //
Rām, Utt, 61, 11.1 tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasorasi /
Rām, Utt, 73, 18.1 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam /
Rām, Utt, 89, 2.1 visṛjya pārthivān sarvān ṛkṣavānararākṣasān /
Rām, Utt, 89, 3.1 tato visṛjya tān sarvān rāmo rājīvalocanaḥ /
Rām, Utt, 95, 10.1 lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca /
Rām, Utt, 97, 1.1 visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ /
Rām, Utt, 98, 11.1 tato visṛjya rājānaṃ vaidiśe śatrughātinam /