Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 191.2 kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ /
MBh, 1, 30, 21.5 nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā /
MBh, 1, 58, 45.1 ityuktvā sa mahīṃ devo brahmā rājan visṛjya ca /
MBh, 1, 64, 8.2 puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ //
MBh, 1, 65, 1.2 tato gacchanmahābāhur eko 'mātyān visṛjya tān /
MBh, 1, 68, 6.14 nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat /
MBh, 1, 72, 1.2 samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MBh, 1, 74, 9.2 śiṣye cācāryavṛttiṃ hi visṛjya vipathaṃ gate /
MBh, 1, 96, 53.21 visṛṣṭā hyasi gaccha tvaṃ yathākāmam anindite /
MBh, 1, 96, 53.35 anyena nirjitāṃ bhadre visṛṣṭāṃ tena cālayāt /
MBh, 1, 105, 7.41 maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjacchubham /
MBh, 1, 115, 28.18 vasudevastathetyuktvā visasarja purohitam /
MBh, 1, 116, 24.2 uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān /
MBh, 1, 116, 30.77 ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān //
MBh, 1, 119, 30.11 udyānavanam āsādya visṛjya ca mahājanam /
MBh, 1, 128, 4.100 tatastasya vināśārthaṃ satvaraṃ vyasṛjaccharān /
MBh, 1, 149, 5.2 yad brāhmaṇārthe visṛjed ātmānam api cātmajam //
MBh, 1, 151, 18.16 tataḥ kruddho visṛjyainaṃ sa bhīmastasya rakṣasaḥ /
MBh, 1, 152, 4.4 tatpuropavanodyānacaityārāmān visṛjya te /
MBh, 1, 163, 6.1 vasiṣṭho 'tha visṛṣṭaśca punar evājagāma ha /
MBh, 1, 165, 37.1 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇaistadā /
MBh, 1, 165, 40.11 visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute /
MBh, 1, 165, 40.12 astrāṇi sarvato jvālā visṛjantaḥ prapedire /
MBh, 1, 173, 14.2 prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām //
MBh, 1, 173, 25.5 yadā kalmāṣapādastu rākṣasatvaṃ visṛṣṭavān /
MBh, 1, 181, 25.15 visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram /
MBh, 1, 198, 25.1 visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu /
MBh, 1, 199, 49.7 tatastu viśvakarmāṇaṃ pūjayitvā visṛjya ca /
MBh, 1, 199, 49.8 dvaipāyanaṃ ca sampūjya visṛjya ca narādhipa /
MBh, 1, 210, 15.4 yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ /
MBh, 1, 212, 1.452 visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā /
MBh, 1, 216, 23.6 cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān //
MBh, 1, 216, 25.12 maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam /
MBh, 1, 216, 28.2 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān /
MBh, 1, 217, 19.1 tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ /
MBh, 1, 218, 13.3 subhadrajavam ādīptaṃ tadā vāyuṃ visarja ha //
MBh, 1, 218, 44.1 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ /
MBh, 1, 218, 47.2 sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam //
MBh, 2, 2, 23.10 visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃśca dharmarāṭ /
MBh, 2, 4, 1.10 ityuktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ /
MBh, 2, 17, 13.4 devair api visṛṣṭāni śastrāṇyasya mahīpate /
MBh, 2, 22, 49.2 satkṛtya pūjayitvā ca visasarja narādhipān //
MBh, 2, 22, 54.2 dharmarājavisṛṣṭena divyenānādayan diśaḥ //
MBh, 2, 48, 37.2 visṛjyamānaṃ cānyatra puṇyāhasvana eva ca //
MBh, 2, 60, 31.2 vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya //
MBh, 3, 13, 89.2 bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ //
MBh, 3, 18, 14.1 tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe /
MBh, 3, 20, 16.2 āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjaccharān //
MBh, 3, 23, 49.2 visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān //
MBh, 3, 40, 33.2 vyasṛjacchatadhā rājan mayūkhān iva bhāskaraḥ //
MBh, 3, 118, 3.2 dvijātimukhyeṣu dhanaṃ visṛjya godāvarīṃ sāgaragām agacchat //
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 131, 8.2 visṛjya kāyam eṣyanti panthānam apunarbhavam //
MBh, 3, 150, 5.1 dhanadasyālayāccāpi visṛṣṭānāṃ mahābala /
MBh, 3, 157, 68.1 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā /
MBh, 3, 160, 13.2 bhūtātmā visṛjan sarvaṃ yat kiṃcijjaṅgamāgamam //
MBh, 3, 160, 36.2 ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ //
MBh, 3, 167, 26.1 teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam /
MBh, 3, 169, 7.2 adṛśyā hyabhyavartanta visṛjantaḥ śiloccayān //
MBh, 3, 174, 15.2 ghaṭotkacaṃ sānucaraṃ visṛjya tato 'bhyayur yāmunam adrirājam //
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 187, 12.2 pibāmy apaḥ samāviddhās tāś caiva visṛjāmyaham //
MBh, 3, 190, 74.3 sa sāyakastigmatejā visṛṣṭaḥ śrutvā dalastacca vākyaṃ babhāṣe //
MBh, 3, 197, 44.2 tayā visṛṣṭo nirgamya svam eva bhavanaṃ yayau /
MBh, 3, 202, 17.2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
MBh, 3, 213, 11.2 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā /
MBh, 3, 214, 30.2 dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau //
MBh, 3, 216, 9.2 visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ /
MBh, 3, 216, 12.2 tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam /
MBh, 3, 221, 29.2 ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ /
MBh, 3, 221, 34.1 tair visṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ /
MBh, 3, 221, 44.1 tair visṛṣṭānyanīkeṣu kruddhaiḥ śastrāṇi saṃyuge /
MBh, 3, 234, 1.3 visṛjantaḥ śarān dīptān samantāt paryavārayan //
MBh, 3, 240, 27.1 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ /
MBh, 3, 241, 3.2 evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane /
MBh, 3, 243, 17.1 duryodhano 'pi rājendra visṛjya narapuṃgavān /
MBh, 3, 247, 41.1 ityuktvā sa munir vākyaṃ devadūtaṃ visṛjya tam /
MBh, 3, 252, 17.1 maurvīvisṛṣṭāḥ stanayitnughoṣā gāṇḍīvamuktās tvativegavantaḥ /
MBh, 3, 261, 47.1 svān amātyān visṛjyātha vivikte tām uvāca saḥ /
MBh, 3, 272, 23.2 vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 274, 19.1 sa rāmāya mahāghoraṃ visasarja niśācaraḥ /
MBh, 3, 275, 67.2 samādhāyetikartavyaṃ duḥkhena visasarja ha //
MBh, 4, 31, 20.2 śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva //
MBh, 4, 36, 25.3 tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ //
MBh, 4, 53, 22.2 śarān visṛjatostūrṇaṃ sādhu sādhviti pūjayan //
MBh, 4, 53, 28.3 visasarja śarāṃścitrān suvarṇavikṛtān bahūn //
MBh, 4, 53, 49.1 evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān /
MBh, 4, 55, 15.3 abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ //
MBh, 4, 66, 21.3 rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā //
MBh, 5, 2, 2.1 ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante /
MBh, 5, 9, 19.1 sampūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ /
MBh, 5, 13, 7.2 nahuṣeṇa visṛṣṭā ca niścakrāma tataḥ śubhā /
MBh, 5, 13, 18.1 saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ /
MBh, 5, 15, 20.1 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām /
MBh, 5, 15, 22.1 nahuṣeṇa visṛṣṭā ca bṛhaspatim uvāca sā /
MBh, 5, 26, 9.1 āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya /
MBh, 5, 28, 10.1 yadi hyahaṃ visṛjan syām agarhyo yudhyamāno yadi jahyāṃ svadharmam /
MBh, 5, 32, 14.2 virocate 'hāryavṛttena dhīro yudhiṣṭhirastvayi pāpaṃ visṛjya //
MBh, 5, 32, 21.2 icchejjātu tvayi pāpaṃ visṛjya nindā ceyaṃ tava loke 'bhaviṣyat //
MBh, 5, 38, 24.2 bhṛtyebhyo visṛjed arthānnaikaḥ sarvaharo bhavet //
MBh, 5, 47, 96.2 bāṇāśca me tūṇamukhād visṛjya muhur muhur gantum uśanti caiva //
MBh, 5, 92, 11.1 visṛṣṭavantaṃ ratnāni dāśārham aparājitam /
MBh, 5, 145, 3.1 visṛjya sarvānnṛpatīn virāṭapramukhāṃstadā /
MBh, 5, 146, 8.1 visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca /
MBh, 5, 175, 23.2 niścitya visasarjemāṃ satyavatyā mate sthitaḥ //
MBh, 5, 191, 11.1 visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ /
MBh, 6, BhaGī 1, 47.2 visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ //
MBh, 6, BhaGī 5, 9.1 pralapanvisṛjangṛhṇannunmiṣannimiṣannapi /
MBh, 6, BhaGī 9, 7.2 kalpakṣaye punastāni kalpādau visṛjāmyaham //
MBh, 6, BhaGī 9, 8.1 prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ /
MBh, 6, 41, 1.3 punar eva mahānādaṃ vyasṛjanta mahārathāḥ //
MBh, 6, 45, 11.1 pūrṇāyatavisṛṣṭena samyak praṇihitena ca /
MBh, 6, 45, 21.2 nanāda balavān kārṣṇir bhīṣmāya visṛjañ śarān //
MBh, 6, 45, 32.1 pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca /
MBh, 6, 50, 20.1 śakradevastu samare visṛjan sāyakān bahūn /
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 55, 108.1 sa saptabhiḥ sapta śarapravekān saṃvārya bhūriśravasā visṛṣṭān /
MBh, 6, 58, 19.1 nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate /
MBh, 6, 58, 21.1 śastrāṇyanekarūpāṇi visṛjanto mahārathāḥ /
MBh, 6, 60, 26.1 visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ /
MBh, 6, 62, 24.2 visṛjya sarvalokātmā jagāma bhavanaṃ svakam //
MBh, 6, 67, 26.1 vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām /
MBh, 6, 70, 9.2 vyasṛjad vajrasaṃkāśāñ śarān āśīviṣopamān /
MBh, 6, 70, 22.1 visṛjya śaravṛṣṭiṃ tāṃ daśa rājanmahārathāḥ /
MBh, 6, 78, 33.2 āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam //
MBh, 6, 88, 28.1 vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate /
MBh, 6, 88, 32.1 pūrṇāyatavisṛṣṭena samyak praṇihitena ca /
MBh, 6, 88, 37.1 pūrṇāyatavisṛṣṭena pītena niśitena ca /
MBh, 6, 89, 19.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 89, 28.1 nānāvidhāni śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 90, 11.1 nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ /
MBh, 6, 91, 66.3 visṛjan vimalāṃstīkṣṇānnārācāñ jvalanaprabhān //
MBh, 6, 91, 68.1 pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā /
MBh, 6, 92, 53.1 nānāvidhāni śastrāṇi visṛjya patitā narāḥ /
MBh, 6, 94, 20.1 āgamya tu tato rājā visṛjya ca mahājanam /
MBh, 6, 105, 12.2 śaraughān visṛjan pārtho vyacarat kālavad raṇe //
MBh, 6, 115, 52.2 dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ //
MBh, 7, 18, 17.2 vyasṛjañ śaravarṣāṇi pārthe nānāvidhāni ca //
MBh, 7, 20, 13.2 tatastasya vināśāya satvaraṃ vyasṛjaccharān //
MBh, 7, 24, 33.2 lakṣmaṇe śarajālāni visṛjan bahvaśobhata //
MBh, 7, 25, 8.1 sa teṣu visṛjan bāṇān bhīmo nāgeṣvaśobhata /
MBh, 7, 25, 50.1 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ /
MBh, 7, 26, 18.2 vyasṛjann arjune rājan saṃśaptakamahārathāḥ //
MBh, 7, 28, 9.2 vyasṛjad vāsudevāya dvidhā tām arjuno 'chinat //
MBh, 7, 28, 12.1 vyasṛjat tomarānmūrdhni śvetāśvasyonnanāda ca /
MBh, 7, 28, 16.2 abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi //
MBh, 7, 28, 17.1 visṛṣṭaṃ bhagadattena tad astraṃ sarvaghātakam /
MBh, 7, 29, 21.2 visṛjann iṣujālāni sahasā tānyatāḍayat //
MBh, 7, 29, 39.1 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ /
MBh, 7, 31, 39.1 tato droṇo 'bhisaṃkruddho visṛjañ śataśaḥ śarān /
MBh, 7, 31, 52.3 astram astreṇa saṃvārya prāṇadad visṛjañ śarān //
MBh, 7, 31, 56.1 tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ /
MBh, 7, 31, 57.2 nanāda balavān karṇaḥ pārthāya visṛjañ śarān //
MBh, 7, 36, 6.1 pauravo vṛṣasenaśca visṛjantaḥ śitāñ śarān /
MBh, 7, 36, 10.2 vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ //
MBh, 7, 37, 16.2 saṃdadhad visṛjaṃśceṣūnnirviśeṣam adṛśyata //
MBh, 7, 47, 8.2 kṣurapreṇa samunmathya nanāda visṛjañ śarān //
MBh, 7, 47, 12.2 nārācaṃ visasarjāsmai taṃ drauṇistribhir ācchinat //
MBh, 7, 66, 22.1 athātyarthavisṛṣṭena dviṣatām asubhojinā /
MBh, 7, 66, 31.2 parivṛttaśca bībhatsur agacchad visṛjañ śarān //
MBh, 7, 67, 14.2 visṛjantaṃ śitān bāṇān avārayata taṃ yudhi //
MBh, 7, 70, 18.1 śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam /
MBh, 7, 74, 43.2 vikarṣantaśca cāpāni visṛjantaśca sāyakān //
MBh, 7, 75, 6.1 vyasṛjanta śaraughāṃste pāṇḍavaṃ prati pārthivāḥ /
MBh, 7, 82, 34.1 visṛjantaḥ śarāṃścaiva tomarāṃśca sahasraśaḥ /
MBh, 7, 84, 18.2 vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān //
MBh, 7, 85, 11.2 bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān //
MBh, 7, 86, 25.2 tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ //
MBh, 7, 87, 73.1 etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ /
MBh, 7, 88, 48.2 vyasṛjad viśikhāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 90, 17.2 visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan //
MBh, 7, 90, 39.2 visṛjantau ca śataśo gabhastīn iva bhāskarau //
MBh, 7, 90, 42.2 visṛjan saśaraṃ cāpaṃ mūrchayābhipariplutaḥ //
MBh, 7, 91, 37.2 tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa //
MBh, 7, 92, 37.2 vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam //
MBh, 7, 93, 27.2 sāyakān vyasṛjaccāpi vīro rukmarathaṃ prati //
MBh, 7, 99, 18.2 sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā //
MBh, 7, 101, 20.2 vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata //
MBh, 7, 101, 33.2 tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām //
MBh, 7, 101, 42.2 vyasṛjat sāyakāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 105, 27.2 vyasṛjat tava putrasya tvaramāṇaḥ stanāntare //
MBh, 7, 106, 39.2 sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit //
MBh, 7, 106, 42.2 rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge //
MBh, 7, 108, 22.1 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim /
MBh, 7, 108, 26.2 vikṛṣya ca mahātejā vyasṛjat sāyakānnava //
MBh, 7, 110, 33.1 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān /
MBh, 7, 111, 17.2 abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān //
MBh, 7, 112, 24.2 tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ //
MBh, 7, 112, 42.2 visṛjaṃstava putrāṇām antaṃ gacchati kaurava //
MBh, 7, 114, 39.1 tayor visṛjatostatra śarajālāni māriṣa /
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 7, 120, 49.1 visphārayantaścāpāni visṛjantaśca sāyakān /
MBh, 7, 120, 84.2 nāmuhyata prāpya sa rājaputraḥ kirīṭamālī visṛjan pṛṣatkān //
MBh, 7, 121, 6.1 visṛjan dikṣu sarvāsu śarān asitasārathiḥ /
MBh, 7, 121, 8.2 visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā //
MBh, 7, 121, 31.2 visasarjārjunastūrṇaṃ saindhavasya vadhe vṛtaḥ //
MBh, 7, 131, 37.2 visasarja śarān ghorāṃste 'śvatthāmānam āviśan //
MBh, 7, 132, 11.2 visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ //
MBh, 7, 145, 10.2 droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ //
MBh, 7, 145, 11.1 sa visṛṣṭo balavatā śaro ghoro mahāmṛdhe /
MBh, 7, 148, 23.1 yathā visṛjataścāsya saṃdadhānasya cāśugān /
MBh, 7, 150, 39.2 visasarja śarān ghorān sūtaputraṃ ta āviśan //
MBh, 7, 153, 14.2 cūrṇayāmāsa vegena visṛṣṭā bhīmakarmaṇā //
MBh, 7, 153, 19.2 aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace //
MBh, 7, 162, 12.1 vīrabāhuvisṛṣṭāśca yodheṣu ca gajeṣu ca /
MBh, 7, 163, 18.1 sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ /
MBh, 7, 163, 36.3 visṛjyamāneṣvastreṣu jvālayatsu diśo daśa //
MBh, 7, 164, 40.2 visṛjann iṣujālāni yuyudhānarathaṃ prati //
MBh, 7, 164, 41.2 pratataṃ vyasṛjad rājaṃstat saṃkulam avartata //
MBh, 7, 164, 44.2 abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn //
MBh, 7, 167, 44.2 visṛṣṭā pṛthivī sarvā saha putraiśca tatparaiḥ //
MBh, 7, 169, 25.2 visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam //
MBh, 7, 171, 49.2 vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hariḥ //
MBh, 8, 4, 94.2 svasreyāṃs tān pāṇḍaveyān visṛjya satyāṃ vācaṃ tāṃ cikīrṣus tarasvī //
MBh, 8, 5, 39.2 yuddhe vinihataḥ śūro visṛjan sāyakān bahūn //
MBh, 8, 6, 41.1 na hy alaṃ tvadvisṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ /
MBh, 8, 8, 40.1 tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ /
MBh, 8, 17, 64.2 svaraśmibhir ivādityo bhuvane visṛjan prabhām //
MBh, 8, 17, 96.1 visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā /
MBh, 8, 17, 98.1 taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau /
MBh, 8, 18, 22.3 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān //
MBh, 8, 18, 73.2 jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ //
MBh, 8, 19, 12.1 satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat /
MBh, 8, 19, 36.1 yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarān bahūn /
MBh, 8, 21, 20.1 navamaṃ ca samāsādya vyasṛjat pratighātinam /
MBh, 8, 27, 31.1 yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ /
MBh, 8, 32, 32.1 sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān /
MBh, 8, 33, 40.1 evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ /
MBh, 8, 34, 39.1 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ /
MBh, 8, 35, 44.2 visṛjantau śarāṃś citrān vibhrājetāṃ manasvinau //
MBh, 8, 37, 24.2 āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ //
MBh, 8, 38, 37.2 kṛtavarmāṇam āsādya vyasṛjat pṛtanāpatiḥ //
MBh, 8, 39, 25.2 abhyavarṣanta vegena visṛjantaḥ śitāñ śarān //
MBh, 8, 43, 41.2 śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam //
MBh, 8, 57, 56.1 tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam /
MBh, 8, 63, 60.1 vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā /
MBh, 8, 65, 25.1 vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ /
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 8, 66, 52.1 visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān /
MBh, 9, 2, 1.2 visṛṣṭāsvatha nārīṣu dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 9, 6, 39.2 visṛjya sarvān bhrātṝṃśca pāñcālān atha somakān /
MBh, 9, 9, 60.2 abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñ śarān //
MBh, 9, 11, 45.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 9, 16, 20.1 tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān /
MBh, 9, 19, 14.1 tato 'parān pañca śitānmahātmā nārācamukhyān visasarja kumbhe /
MBh, 9, 22, 43.1 śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha /
MBh, 9, 23, 61.1 yathā vanānte vanapair visṛṣṭaḥ kakṣaṃ dahet kṛṣṇagatiḥ saghoṣaḥ /
MBh, 9, 24, 2.2 visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ //
MBh, 9, 25, 18.2 visṛjan sāyakāṃścaiva viṣāgnipratimān bahūn //
MBh, 9, 34, 49.1 visṛṣṭāstāstadā jagmuḥ śītāṃśubhavanaṃ tadā /
MBh, 9, 34, 72.1 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ /
MBh, 9, 34, 74.1 sa visṛṣṭo mahārāja jagāmātha svam ālayam /
MBh, 9, 50, 33.2 bhṛśaṃ krodhavisṛṣṭena brahmatejobhavena ca /
MBh, 9, 56, 42.2 duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ //
MBh, 10, 13, 18.2 apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ //
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 10, 15, 6.1 visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe /
MBh, 10, 15, 7.1 brahmatejobhavaṃ taddhi visṛṣṭam akṛtātmanā /
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 10, 15, 20.2 visṛṣṭam arjunenedaṃ punaśca pratisaṃhṛtam //
MBh, 10, 15, 32.3 garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama //
MBh, 10, 16, 1.2 tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā /
MBh, 11, 16, 23.1 vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api /
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 28, 8.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 41, 8.2 paurajānapadān sarvān visṛjya kurunandanaḥ /
MBh, 12, 71, 7.2 visṛjenna ca lubdhebhyo viśvasennāpakāriṣu //
MBh, 12, 96, 7.3 eka ekena vācyaśca visṛjasva kṣipāmi ca //
MBh, 12, 98, 23.2 visṛjañ śleṣmapittāni kṛpaṇaṃ paridevayan //
MBh, 12, 109, 14.1 tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmyaham /
MBh, 12, 137, 102.1 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
MBh, 12, 139, 46.1 sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ /
MBh, 12, 143, 5.1 so 'haṃ tyakṣye priyān prāṇān putradāraṃ visṛjya ca /
MBh, 12, 144, 7.2 visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ //
MBh, 12, 149, 11.2 gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai //
MBh, 12, 149, 83.2 kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca /
MBh, 12, 170, 18.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 187, 56.2 tatra tatra visṛṣṭeṣu durjayeṣvakṛtātmabhiḥ //
MBh, 12, 195, 18.2 visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam //
MBh, 12, 196, 20.2 visṛjaṃścopasarpaṃśca tadvat paśya śarīriṇam //
MBh, 12, 217, 42.1 aham evodvahāmyāpo visṛjāmi ca vāsava /
MBh, 12, 218, 36.2 yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ //
MBh, 12, 224, 34.1 abhibhūyeha cārciṣmad vyasṛjat sapta mānasān /
MBh, 12, 271, 8.2 eṣa cākṣipate kāle kāle visṛjate punaḥ /
MBh, 12, 274, 49.1 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā /
MBh, 12, 322, 6.1 tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam /
MBh, 12, 322, 49.2 visṛjya tān ṛṣīn sarvān kāmapi prasthito diśam //
MBh, 12, 330, 66.3 tapastepatur avyagrau visṛjya tridivaukasaḥ //
MBh, 12, 331, 38.2 iha caivāgato 'smyadya visṛṣṭaḥ paramātmanā //
MBh, 12, 331, 51.3 iha caivāgatastena visṛṣṭaḥ paramātmanā //
MBh, 13, 1, 14.2 visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā /
MBh, 13, 10, 30.2 pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha //
MBh, 13, 10, 56.2 tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ /
MBh, 13, 14, 51.2 śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api /
MBh, 13, 14, 125.2 sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam //
MBh, 13, 14, 132.2 saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā //
MBh, 13, 18, 43.2 tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ //
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 44, 38.1 pāṇau gṛhītā tatraiva visṛjyā iti me pitā /
MBh, 13, 67, 24.2 kṛtvā ca saṃvidaṃ tena visasarja yathāgatam //
MBh, 13, 78, 1.3 gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti //
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 117, 1.3 visṛjya bhakṣān vividhān yathā rakṣogaṇāstathā //
MBh, 13, 126, 26.2 bhavān visṛjate lokān bhavān saṃharate punaḥ /
MBh, 13, 142, 16.2 vyasṛjañjvalitān agnīn kapānāṃ prāṇanāśanān //
MBh, 14, 9, 29.3 na durbale vai visṛjāmi vajraṃ ko me 'sukhāya praharenmanuṣyaḥ //
MBh, 14, 10, 33.2 dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā //
MBh, 14, 21, 20.2 udānabhūtā ca visṛjya dehaṃ vyānena sarvaṃ divam āvṛṇoti //
MBh, 14, 27, 13.2 visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ //
MBh, 14, 29, 5.1 madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ /
MBh, 14, 29, 13.2 visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //
MBh, 14, 76, 31.2 vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt //
MBh, 14, 77, 23.3 dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ //
MBh, 14, 77, 41.2 pariṣvajya ca tāṃ prīto visasarja gṛhān prati //
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 14, 95, 36.1 tato yajñasamāptau tān visasarja mahāmunīn /
MBh, 15, 30, 12.2 stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu //
MBh, 15, 41, 24.2 taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ //
MBh, 16, 3, 10.2 nīlalohitamāñjiṣṭhā visṛjann arciṣaḥ pṛthak //