Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 28, 14.0 anuṣṭubhi vācaṃ visṛjate //
AB, 1, 28, 15.0 vāg vā anuṣṭub vācyeva tad vācaṃ visṛjate //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
AB, 5, 24, 11.0 atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 5, 24, 15.0 prajāpatim evonātiriktāny abhyatyarjanti ya evaṃ vidvāṃsa etena vācaṃ visṛjante //
AB, 5, 24, 16.0 tasmād evaṃ vidvāṃsa etenaiva vācaṃ visṛjeran //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 8.0 visṛjya vācam upotthāyāhavanīye samidham abhyādadhāti //
Aitareyopaniṣad
AU, 1, 3, 9.3 sa yaddhainacchiśnenāgrahaiṣyad visṛjya haivānnam atrapsyat //
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
Atharvaprāyaścittāni
AVPr, 3, 1, 3.0 sārasvato vāci visṛṣṭāyām //
AVPr, 3, 2, 9.0 hasto visṛṣṭaḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 3, 4.1 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantv asmat //
AVP, 1, 37, 2.2 namo visṛjyamānābhyo namo nipatitābhyaḥ //
AVP, 4, 15, 6.1 yadi vajro visṛṣṭas tvāra kāṭaṃ patitvā yadi vā viriṣṭam /
Atharvaveda (Śaunaka)
AVŚ, 2, 3, 6.2 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantu rakṣasām //
AVŚ, 4, 15, 16.2 tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīr oṣadhayo bhavantu //
AVŚ, 6, 90, 3.2 namo visṛjyamānāyai namo nipatitāyai //
AVŚ, 12, 1, 10.3 sā no bhūmir visṛjatāṃ mātā putrāya me payaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 4.2 nāntarā vācaṃ visṛjet //
BaudhDhS, 2, 12, 5.1 yady antarā vācaṃ visṛjet /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 23.1 tisṛṣu dugdhāsu vācaṃ visṛjate bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BaudhŚS, 1, 3, 24.1 visṛṣṭavāg ananvārabhya tūṣṇīm uttarā dohayitvā //
BaudhŚS, 1, 10, 13.0 avidahanta śrapayateti vācaṃ visṛjate //
BaudhŚS, 16, 3, 14.0 parihṛtāsu vasatīvarīṣv āhūtāyāṃ subrahmaṇyāyāṃ brahmā vācaṃ visṛjate //
BaudhŚS, 16, 8, 11.0 athartvijo vipṛcchati adhivṛkṣasūrye vācaṃ visrakṣyadhvā3i nakṣatreṣū3 iti //
BaudhŚS, 16, 8, 13.0 te 'dhivṛkṣasūrya eva vācaṃ visṛjante //
BaudhŚS, 16, 8, 17.0 te yathāsamuditaṃ vācaṃ visṛjante //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 14.1 tisṛṣu dugdhāsu vācaṃ visṛjate /
BhārŚS, 1, 14, 1.1 visṛṣṭavāgananvārabhya tūṣṇīm uttarā dohayitvā kumbhyāṃ saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr iti //
BhārŚS, 1, 26, 8.1 avidahantaḥ śrapayateti vācaṃ visṛjate //
BhārŚS, 7, 6, 13.0 prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti //
BhārŚS, 7, 17, 5.1 haviṣkṛtā vācaṃ visṛjya paśuṃ viśāsti //
Chāndogyopaniṣad
ChU, 6, 14, 1.1 yathā somya puruṣaṃ gandhārebhyo 'bhinaddhākṣam ānīya taṃ tato 'tijane visṛjet /
ChU, 6, 14, 1.2 sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 24.0 prokte nakṣatre pūrvayā dvāropaniṣkramya subrahmaṇyāpraṇavair vācaṃ visṛjeranniti dhānaṃjayyaḥ //
DrāhŚS, 15, 3, 19.0 vaṣaṭkṛte visṛjeta //
Gopathabrāhmaṇa
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 9, 8.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ //
HirGS, 1, 9, 9.0 vrataṃ visṛjya ud u tyaṃ citram iti dvābhyām ādityam upatiṣṭhate //
Jaiminīyabrāhmaṇa
JB, 1, 101, 4.0 yan na hiṃkāraṃ visṛjati tena na reto vicchinatti na hiṃkāram antaretīti //
Jaiminīyaśrautasūtra
JaimŚS, 22, 23.0 yathāyathaṃ visṛjyanta udgātāraḥ //
Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 4, 1, 14.0 iṣuṃ visṛjati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 18.0 atha yad apa ācamya vrataṃ visṛjate //
KauṣB, 10, 8, 11.0 na svāhākṛtīśca vapāṃ cāntareṇa vācaṃ visṛjeta //
KauṣB, 11, 9, 6.0 na prātaranuvākaṃ copāṃśvantaryāmau cāntareṇa vācaṃ visṛjate //
Khādiragṛhyasūtra
KhādGS, 1, 4, 5.1 abhivādya gurūn gotreṇa visṛjed vācam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 10.0 vrataṃ visṛjyāparāgnīnāṃ pūrve caturgṛhītaṃ yūpāhutivat //
KātyŚS, 10, 9, 2.0 devīr āpa iti visṛjyopatiṣṭhate //
Kāṭhakasaṃhitā
KS, 10, 7, 3.0 te 'surā devebhyo visṛṣṭīr vyasṛjan //
KS, 10, 7, 5.0 visṛṣṭīr vai no 'surā vyasrākṣur iti //
KS, 10, 7, 8.0 visṛṣṭim etasmai visṛjanti yam abhicaranti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 8.2 tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
MS, 2, 7, 15, 9.1 prati spaśo visṛjā tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
MS, 2, 9, 4, 4.0 nama āyacchadbhyo visṛjadbhyaś ca vo namaḥ //
MS, 3, 6, 9, 11.0 nakṣatraṃ dṛṣṭvā vācaṃ visṛjate //
MS, 3, 6, 9, 13.0 anyam eva ṛtuṃ samprāpya vācaṃ visṛjate //
MS, 3, 6, 9, 14.0 vrataṃ carateti vācaṃ visṛjate //
Mānavagṛhyasūtra
MānGS, 1, 7, 7.1 ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante //
MānGS, 1, 14, 15.1 athāsyai gṛhān visṛjet //
Pañcaviṃśabrāhmaṇa
PB, 7, 6, 3.0 sa vācaṃ vyasṛjata sā vāg rathantaram anvapadyata //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 9.0 ahiṃsann araṇyāt samidha āhṛtya tasminn agnau pūrvavad ādhāya vācaṃ visṛjate //
PārGS, 2, 11, 12.2 parisakhyasya dharmiṇo vi sakhyāni visṛjāmaha iti //
PārGS, 3, 7, 2.2 pari tvā gireraha pari mātuḥ pari svasuḥ pari pitrośca bhrātrośca sakhyebhyo visṛjāmy aham /
Taittirīyabrāhmaṇa
TB, 2, 2, 6, 4.9 yad divā vācaṃ visṛjet /
TB, 2, 2, 6, 4.11 yan naktaṃ visṛjet /
TB, 2, 2, 6, 4.13 adhivṛkṣasūrye vācaṃ visṛjati /
Taittirīyasaṃhitā
TS, 1, 7, 6, 72.1 īśvaraṃ vai vratam avisṛṣṭam pradahaḥ //
TS, 1, 7, 6, 75.1 vratam eva visṛjate //
TS, 5, 1, 6, 3.1 savitṛprasūta evāsya viṣūcīṃ varuṇameniṃ visṛjati //
TS, 6, 1, 4, 29.0 na purā nakṣatrebhyo vācaṃ visṛjet //
TS, 6, 1, 4, 30.0 yat purā nakṣatrebhyo vācaṃ visṛjed yajñaṃ vicchindyāt //
TS, 6, 1, 4, 31.0 uditeṣu nakṣatreṣu vrataṃ kṛṇuteti vācaṃ visṛjati //
TS, 6, 1, 4, 33.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 1, 4, 34.0 yadi visṛjed vaiṣṇavīm ṛcam anubrūyāt //
TS, 6, 4, 3, 14.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 4, 11, 19.0 tasmād āgrayaṇe vāg visṛjyate //
TS, 6, 4, 11, 23.0 upāvasṛjaty evam eva tad adhvaryur āgrayaṇaṃ gṛhītvā yajñam ārabhya vācaṃ visṛjate //
TS, 6, 5, 5, 11.0 praty eva prathamena dhatte visṛjati dvitīyena vidhyati tṛtīyena //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
VaikhGS, 1, 21, 1.0 punardevebhyo havyaṃ vahety agner darśanena sruvaṃ visṛjya //
VaikhGS, 2, 6, 3.0 agniṣ ṭe hastam agrabhīditi visarjati //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 5.0 tathaiva vratavisargaṃ hutvā tat tad vrataṃ visṛjyānyadvrataṃ badhnāti //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 6.0 pūrvaṃ tathā pradhānānhutvā purodayādādityasya brāhmavrataṃ visṛjya śukriyavratasya grahaṇavisargāvityeke //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
VaikhŚS, 2, 6, 2.0 sapta ṛṣīn prīṇīhīty uttareṇa gārhapatyam apāṃ śeṣaṃ visṛjet //
VaikhŚS, 2, 6, 5.0 sruvādīn prakṣālyottareṇāpo visṛjya vedyāṃ nikṣipet //
VaikhŚS, 2, 10, 2.0 śuciḥ svāyatane tiṣṭhan mama nāma prathamaṃ jātaveda iti jvalantam āhavanīyam upasthāya tatsakāśe vācaṃyamaḥ pravased asakāśe visṛjeta //
VaikhŚS, 2, 10, 10.0 viśvadānīm ābharanta iti vihāram abhyetyāgnīnām sakāśe vācaṃ yacchati sakāśe visṛjate //
VaikhŚS, 3, 7, 20.0 visṛṣṭavāg ananvārabhya tūṣṇīm uttarā dohayati //
VaikhŚS, 10, 7, 2.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣya vāgyataḥ pātrāṇi saṃmṛśya prokṣiteṣu vācaṃ visṛjate //
Vaitānasūtra
VaitS, 3, 13, 15.2 satyasya dharmaṇā vi sakhyāni sṛjāmaha iti sakhyāni visṛjante //
Vasiṣṭhadharmasūtra
VasDhS, 11, 24.2 annaṃ preteṣu visṛjed aprajānām anāyuṣām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 10.2 tapūṃṣy agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
VSM, 13, 11.1 prati spaśo visṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
Vārāhagṛhyasūtra
VārGS, 10, 6.1 ekālābhe vittaṃ visṛjet /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 15.1 yadi vācaṃ visṛjed idaṃ viṣṇuḥ /
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 2, 2, 25.1 tisṛṣu dugdhāsu trir uccair vācaṃ visṛjate //
VārŚS, 1, 2, 2, 27.1 visṛṣṭavāg ananvārabhyottarā dohayati //
VārŚS, 1, 3, 1, 28.1 avidahanta śrapayatety aṅgārān abhyūhya vācaṃ visṛjate //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 4, 3, 35.1 agner manva ity ajaṃ vimucya vācaṃ visṛjya dakṣiṇā dadāti //
VārŚS, 1, 5, 4, 31.1 sakāśe vācaṃ yacchaty asakāśe visṛjate //
VārŚS, 1, 5, 4, 34.1 asakāśe vācaṃ yacchati sakāśe visṛjate //
VārŚS, 2, 1, 5, 7.1 visṛjyādhvaryave vaikarṣaṇān dadāti //
VārŚS, 3, 2, 2, 36.1 vācaṃ visṛjyāgnīdhrīyam upatiṣṭhante /
VārŚS, 3, 3, 4, 12.1 sadyo jātaṃ visṛjati //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 13.2 śvobhūta udakam upaspṛśya vācaṃ visṛjet //
Āpastambagṛhyasūtra
ĀpGS, 14, 8.0 uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet //
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 9.1 ārād agnibhyo vācaṃ visṛjate //
ĀpŚS, 6, 29, 18.0 uttamam opya vācaṃ visṛjate //
ĀpŚS, 7, 8, 5.1 vāgyataḥ pātrāṇi saṃmṛśya prokṣaṇīḥ saṃskṛtya brāhmaṇam āmantrya pātrāṇi prokṣaty atra vācaṃ visṛjate /
ĀpŚS, 7, 22, 5.0 haviṣkṛtā vācaṃ visṛjya paśuṃ viśāsti //
ĀpŚS, 16, 17, 3.1 haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam //
ĀpŚS, 16, 17, 6.1 haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam //
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
ĀpŚS, 20, 8, 14.1 visṛṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devair imaṃ yajamānaṃ saṃgāyateti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 22.1 dhruvam arundhatīṃ saptarṣīn iti dṛṣṭvā vācaṃ visṛjeta jīvapatnī prajāṃ vindeyeti //
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
ĀśvGS, 4, 6, 11.0 yuvatayaḥ pṛthak pāṇibhyāṃ darbhataruṇakair navanītenāṅguṣṭhopakaniṣṭhikābhyām akṣiṇī ājya parācyo visṛjeyuḥ //
ĀśvGS, 4, 7, 30.1 prakīryānnam upavīyoṃ svadhocyatām iti visṛjet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 23.1 tiṣṭhatsu visṛṣṭavāk praṇayateti brūyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.1 atha saṃsthite visṛjate /
ŚBM, 1, 1, 1, 6.1 atha saṃsthite visṛjate /
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 2, 4.1 tāmastamite vācaṃ visṛjate /
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 8.1 athāgnimabhyāvṛtya vācaṃ visṛjate /
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 4, 6, 9, 7.4 athetare visṛjyante samiddhārā vā svādhyāyaṃ vā /
ŚBM, 4, 6, 9, 23.4 te yatkāmā āsīraṃs tena vācaṃ visṛjeran /
ŚBM, 4, 6, 9, 24.1 anenaiva vācaṃ visṛjeran bhūr bhuvaḥ svar iti /
ŚBM, 5, 5, 3, 2.2 saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 7, 4, 13.2 bhasmodupya vācaṃ visṛjate /
ŚBM, 6, 7, 4, 13.3 vācaṃ visṛjya samidham ādadhāti /
ŚBM, 10, 2, 1, 1.9 tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 17.0 visṛṣṭaṃ virāmas tāvad ity eke //
Ṛgveda
ṚV, 1, 122, 10.2 visṛṣṭarātir yāti bāᄆhasṛtvā viśvāsu pṛtsu sadam icchūraḥ //
ṚV, 7, 24, 2.2 visṛṣṭadhenā bharate suvṛktir iyam indraṃ johuvatī manīṣā //
ṚV, 8, 100, 12.2 hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ //
ṚV, 10, 65, 11.2 sūryaṃ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami //
Arthaśāstra
ArthaŚ, 4, 3, 23.1 snuhikṣīraliptāni dhānyāni visṛjed upaniṣadyogayuktāni vā //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
ArthaŚ, 4, 12, 32.1 patiścet kṣameta visṛjyetobhayam //
Buddhacarita
BCar, 6, 65.1 chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāyasambhṛddhṛtikīrtibhṛtsaḥ /
BCar, 7, 1.1 tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ /
BCar, 13, 14.2 śaraṃ tato 'smai visasarja māraḥ kanyāśca kṛtvā purataḥ sutāṃśca //
Carakasaṃhitā
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Śār., 2, 3.1 atulyagotrasya rajaḥkṣayānte rahovisṛṣṭaṃ mithunīkṛtasya /
Mahābhārata
MBh, 1, 1, 191.2 kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ /
MBh, 1, 30, 21.5 nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā /
MBh, 1, 58, 45.1 ityuktvā sa mahīṃ devo brahmā rājan visṛjya ca /
MBh, 1, 64, 8.2 puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ //
MBh, 1, 65, 1.2 tato gacchanmahābāhur eko 'mātyān visṛjya tān /
MBh, 1, 68, 6.14 nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat /
MBh, 1, 72, 1.2 samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MBh, 1, 74, 9.2 śiṣye cācāryavṛttiṃ hi visṛjya vipathaṃ gate /
MBh, 1, 96, 53.21 visṛṣṭā hyasi gaccha tvaṃ yathākāmam anindite /
MBh, 1, 96, 53.35 anyena nirjitāṃ bhadre visṛṣṭāṃ tena cālayāt /
MBh, 1, 105, 7.41 maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjacchubham /
MBh, 1, 115, 28.18 vasudevastathetyuktvā visasarja purohitam /
MBh, 1, 116, 24.2 uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān /
MBh, 1, 116, 30.77 ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān //
MBh, 1, 119, 30.11 udyānavanam āsādya visṛjya ca mahājanam /
MBh, 1, 128, 4.100 tatastasya vināśārthaṃ satvaraṃ vyasṛjaccharān /
MBh, 1, 149, 5.2 yad brāhmaṇārthe visṛjed ātmānam api cātmajam //
MBh, 1, 151, 18.16 tataḥ kruddho visṛjyainaṃ sa bhīmastasya rakṣasaḥ /
MBh, 1, 152, 4.4 tatpuropavanodyānacaityārāmān visṛjya te /
MBh, 1, 163, 6.1 vasiṣṭho 'tha visṛṣṭaśca punar evājagāma ha /
MBh, 1, 165, 37.1 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇaistadā /
MBh, 1, 165, 40.11 visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute /
MBh, 1, 165, 40.12 astrāṇi sarvato jvālā visṛjantaḥ prapedire /
MBh, 1, 173, 14.2 prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām //
MBh, 1, 173, 25.5 yadā kalmāṣapādastu rākṣasatvaṃ visṛṣṭavān /
MBh, 1, 181, 25.15 visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram /
MBh, 1, 198, 25.1 visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu /
MBh, 1, 199, 49.7 tatastu viśvakarmāṇaṃ pūjayitvā visṛjya ca /
MBh, 1, 199, 49.8 dvaipāyanaṃ ca sampūjya visṛjya ca narādhipa /
MBh, 1, 210, 15.4 yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ /
MBh, 1, 212, 1.452 visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā /
MBh, 1, 216, 23.6 cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān //
MBh, 1, 216, 25.12 maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam /
MBh, 1, 216, 28.2 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān /
MBh, 1, 217, 19.1 tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ /
MBh, 1, 218, 13.3 subhadrajavam ādīptaṃ tadā vāyuṃ visarja ha //
MBh, 1, 218, 44.1 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ /
MBh, 1, 218, 47.2 sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam //
MBh, 2, 2, 23.10 visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃśca dharmarāṭ /
MBh, 2, 4, 1.10 ityuktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ /
MBh, 2, 17, 13.4 devair api visṛṣṭāni śastrāṇyasya mahīpate /
MBh, 2, 22, 49.2 satkṛtya pūjayitvā ca visasarja narādhipān //
MBh, 2, 22, 54.2 dharmarājavisṛṣṭena divyenānādayan diśaḥ //
MBh, 2, 48, 37.2 visṛjyamānaṃ cānyatra puṇyāhasvana eva ca //
MBh, 2, 60, 31.2 vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya //
MBh, 3, 13, 89.2 bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ //
MBh, 3, 18, 14.1 tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe /
MBh, 3, 20, 16.2 āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjaccharān //
MBh, 3, 23, 49.2 visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān //
MBh, 3, 40, 33.2 vyasṛjacchatadhā rājan mayūkhān iva bhāskaraḥ //
MBh, 3, 118, 3.2 dvijātimukhyeṣu dhanaṃ visṛjya godāvarīṃ sāgaragām agacchat //
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 131, 8.2 visṛjya kāyam eṣyanti panthānam apunarbhavam //
MBh, 3, 150, 5.1 dhanadasyālayāccāpi visṛṣṭānāṃ mahābala /
MBh, 3, 157, 68.1 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā /
MBh, 3, 160, 13.2 bhūtātmā visṛjan sarvaṃ yat kiṃcijjaṅgamāgamam //
MBh, 3, 160, 36.2 ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ //
MBh, 3, 167, 26.1 teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam /
MBh, 3, 169, 7.2 adṛśyā hyabhyavartanta visṛjantaḥ śiloccayān //
MBh, 3, 174, 15.2 ghaṭotkacaṃ sānucaraṃ visṛjya tato 'bhyayur yāmunam adrirājam //
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 187, 12.2 pibāmy apaḥ samāviddhās tāś caiva visṛjāmyaham //
MBh, 3, 190, 74.3 sa sāyakastigmatejā visṛṣṭaḥ śrutvā dalastacca vākyaṃ babhāṣe //
MBh, 3, 197, 44.2 tayā visṛṣṭo nirgamya svam eva bhavanaṃ yayau /
MBh, 3, 202, 17.2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
MBh, 3, 213, 11.2 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā /
MBh, 3, 214, 30.2 dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau //
MBh, 3, 216, 9.2 visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ /
MBh, 3, 216, 12.2 tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam /
MBh, 3, 221, 29.2 ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ /
MBh, 3, 221, 34.1 tair visṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ /
MBh, 3, 221, 44.1 tair visṛṣṭānyanīkeṣu kruddhaiḥ śastrāṇi saṃyuge /
MBh, 3, 234, 1.3 visṛjantaḥ śarān dīptān samantāt paryavārayan //
MBh, 3, 240, 27.1 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ /
MBh, 3, 241, 3.2 evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane /
MBh, 3, 243, 17.1 duryodhano 'pi rājendra visṛjya narapuṃgavān /
MBh, 3, 247, 41.1 ityuktvā sa munir vākyaṃ devadūtaṃ visṛjya tam /
MBh, 3, 252, 17.1 maurvīvisṛṣṭāḥ stanayitnughoṣā gāṇḍīvamuktās tvativegavantaḥ /
MBh, 3, 261, 47.1 svān amātyān visṛjyātha vivikte tām uvāca saḥ /
MBh, 3, 272, 23.2 vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 274, 19.1 sa rāmāya mahāghoraṃ visasarja niśācaraḥ /
MBh, 3, 275, 67.2 samādhāyetikartavyaṃ duḥkhena visasarja ha //
MBh, 4, 31, 20.2 śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva //
MBh, 4, 36, 25.3 tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ //
MBh, 4, 53, 22.2 śarān visṛjatostūrṇaṃ sādhu sādhviti pūjayan //
MBh, 4, 53, 28.3 visasarja śarāṃścitrān suvarṇavikṛtān bahūn //
MBh, 4, 53, 49.1 evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān /
MBh, 4, 55, 15.3 abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ //
MBh, 4, 66, 21.3 rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā //
MBh, 5, 2, 2.1 ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante /
MBh, 5, 9, 19.1 sampūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ /
MBh, 5, 13, 7.2 nahuṣeṇa visṛṣṭā ca niścakrāma tataḥ śubhā /
MBh, 5, 13, 18.1 saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ /
MBh, 5, 15, 20.1 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām /
MBh, 5, 15, 22.1 nahuṣeṇa visṛṣṭā ca bṛhaspatim uvāca sā /
MBh, 5, 26, 9.1 āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya /
MBh, 5, 28, 10.1 yadi hyahaṃ visṛjan syām agarhyo yudhyamāno yadi jahyāṃ svadharmam /
MBh, 5, 32, 14.2 virocate 'hāryavṛttena dhīro yudhiṣṭhirastvayi pāpaṃ visṛjya //
MBh, 5, 32, 21.2 icchejjātu tvayi pāpaṃ visṛjya nindā ceyaṃ tava loke 'bhaviṣyat //
MBh, 5, 38, 24.2 bhṛtyebhyo visṛjed arthānnaikaḥ sarvaharo bhavet //
MBh, 5, 47, 96.2 bāṇāśca me tūṇamukhād visṛjya muhur muhur gantum uśanti caiva //
MBh, 5, 92, 11.1 visṛṣṭavantaṃ ratnāni dāśārham aparājitam /
MBh, 5, 145, 3.1 visṛjya sarvānnṛpatīn virāṭapramukhāṃstadā /
MBh, 5, 146, 8.1 visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca /
MBh, 5, 175, 23.2 niścitya visasarjemāṃ satyavatyā mate sthitaḥ //
MBh, 5, 191, 11.1 visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ /
MBh, 6, BhaGī 1, 47.2 visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ //
MBh, 6, BhaGī 5, 9.1 pralapanvisṛjangṛhṇannunmiṣannimiṣannapi /
MBh, 6, BhaGī 9, 7.2 kalpakṣaye punastāni kalpādau visṛjāmyaham //
MBh, 6, BhaGī 9, 8.1 prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ /
MBh, 6, 41, 1.3 punar eva mahānādaṃ vyasṛjanta mahārathāḥ //
MBh, 6, 45, 11.1 pūrṇāyatavisṛṣṭena samyak praṇihitena ca /
MBh, 6, 45, 21.2 nanāda balavān kārṣṇir bhīṣmāya visṛjañ śarān //
MBh, 6, 45, 32.1 pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca /
MBh, 6, 50, 20.1 śakradevastu samare visṛjan sāyakān bahūn /
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 55, 108.1 sa saptabhiḥ sapta śarapravekān saṃvārya bhūriśravasā visṛṣṭān /
MBh, 6, 58, 19.1 nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate /
MBh, 6, 58, 21.1 śastrāṇyanekarūpāṇi visṛjanto mahārathāḥ /
MBh, 6, 60, 26.1 visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ /
MBh, 6, 62, 24.2 visṛjya sarvalokātmā jagāma bhavanaṃ svakam //
MBh, 6, 67, 26.1 vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām /
MBh, 6, 70, 9.2 vyasṛjad vajrasaṃkāśāñ śarān āśīviṣopamān /
MBh, 6, 70, 22.1 visṛjya śaravṛṣṭiṃ tāṃ daśa rājanmahārathāḥ /
MBh, 6, 78, 33.2 āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam //
MBh, 6, 88, 28.1 vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate /
MBh, 6, 88, 32.1 pūrṇāyatavisṛṣṭena samyak praṇihitena ca /
MBh, 6, 88, 37.1 pūrṇāyatavisṛṣṭena pītena niśitena ca /
MBh, 6, 89, 19.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 89, 28.1 nānāvidhāni śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 90, 11.1 nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ /
MBh, 6, 91, 66.3 visṛjan vimalāṃstīkṣṇānnārācāñ jvalanaprabhān //
MBh, 6, 91, 68.1 pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā /
MBh, 6, 92, 53.1 nānāvidhāni śastrāṇi visṛjya patitā narāḥ /
MBh, 6, 94, 20.1 āgamya tu tato rājā visṛjya ca mahājanam /
MBh, 6, 105, 12.2 śaraughān visṛjan pārtho vyacarat kālavad raṇe //
MBh, 6, 115, 52.2 dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ //
MBh, 7, 18, 17.2 vyasṛjañ śaravarṣāṇi pārthe nānāvidhāni ca //
MBh, 7, 20, 13.2 tatastasya vināśāya satvaraṃ vyasṛjaccharān //
MBh, 7, 24, 33.2 lakṣmaṇe śarajālāni visṛjan bahvaśobhata //
MBh, 7, 25, 8.1 sa teṣu visṛjan bāṇān bhīmo nāgeṣvaśobhata /
MBh, 7, 25, 50.1 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ /
MBh, 7, 26, 18.2 vyasṛjann arjune rājan saṃśaptakamahārathāḥ //
MBh, 7, 28, 9.2 vyasṛjad vāsudevāya dvidhā tām arjuno 'chinat //
MBh, 7, 28, 12.1 vyasṛjat tomarānmūrdhni śvetāśvasyonnanāda ca /
MBh, 7, 28, 16.2 abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi //
MBh, 7, 28, 17.1 visṛṣṭaṃ bhagadattena tad astraṃ sarvaghātakam /
MBh, 7, 29, 21.2 visṛjann iṣujālāni sahasā tānyatāḍayat //
MBh, 7, 29, 39.1 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ /
MBh, 7, 31, 39.1 tato droṇo 'bhisaṃkruddho visṛjañ śataśaḥ śarān /
MBh, 7, 31, 52.3 astram astreṇa saṃvārya prāṇadad visṛjañ śarān //
MBh, 7, 31, 56.1 tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ /
MBh, 7, 31, 57.2 nanāda balavān karṇaḥ pārthāya visṛjañ śarān //
MBh, 7, 36, 6.1 pauravo vṛṣasenaśca visṛjantaḥ śitāñ śarān /
MBh, 7, 36, 10.2 vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ //
MBh, 7, 37, 16.2 saṃdadhad visṛjaṃśceṣūnnirviśeṣam adṛśyata //
MBh, 7, 47, 8.2 kṣurapreṇa samunmathya nanāda visṛjañ śarān //
MBh, 7, 47, 12.2 nārācaṃ visasarjāsmai taṃ drauṇistribhir ācchinat //
MBh, 7, 66, 22.1 athātyarthavisṛṣṭena dviṣatām asubhojinā /
MBh, 7, 66, 31.2 parivṛttaśca bībhatsur agacchad visṛjañ śarān //
MBh, 7, 67, 14.2 visṛjantaṃ śitān bāṇān avārayata taṃ yudhi //
MBh, 7, 70, 18.1 śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam /
MBh, 7, 74, 43.2 vikarṣantaśca cāpāni visṛjantaśca sāyakān //
MBh, 7, 75, 6.1 vyasṛjanta śaraughāṃste pāṇḍavaṃ prati pārthivāḥ /
MBh, 7, 82, 34.1 visṛjantaḥ śarāṃścaiva tomarāṃśca sahasraśaḥ /
MBh, 7, 84, 18.2 vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān //
MBh, 7, 85, 11.2 bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān //
MBh, 7, 86, 25.2 tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ //
MBh, 7, 87, 73.1 etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ /
MBh, 7, 88, 48.2 vyasṛjad viśikhāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 90, 17.2 visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan //
MBh, 7, 90, 39.2 visṛjantau ca śataśo gabhastīn iva bhāskarau //
MBh, 7, 90, 42.2 visṛjan saśaraṃ cāpaṃ mūrchayābhipariplutaḥ //
MBh, 7, 91, 37.2 tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa //
MBh, 7, 92, 37.2 vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam //
MBh, 7, 93, 27.2 sāyakān vyasṛjaccāpi vīro rukmarathaṃ prati //
MBh, 7, 99, 18.2 sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā //
MBh, 7, 101, 20.2 vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata //
MBh, 7, 101, 33.2 tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām //
MBh, 7, 101, 42.2 vyasṛjat sāyakāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 105, 27.2 vyasṛjat tava putrasya tvaramāṇaḥ stanāntare //
MBh, 7, 106, 39.2 sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit //
MBh, 7, 106, 42.2 rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge //
MBh, 7, 108, 22.1 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim /
MBh, 7, 108, 26.2 vikṛṣya ca mahātejā vyasṛjat sāyakānnava //
MBh, 7, 110, 33.1 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān /
MBh, 7, 111, 17.2 abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān //
MBh, 7, 112, 24.2 tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ //
MBh, 7, 112, 42.2 visṛjaṃstava putrāṇām antaṃ gacchati kaurava //
MBh, 7, 114, 39.1 tayor visṛjatostatra śarajālāni māriṣa /
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 7, 120, 49.1 visphārayantaścāpāni visṛjantaśca sāyakān /
MBh, 7, 120, 84.2 nāmuhyata prāpya sa rājaputraḥ kirīṭamālī visṛjan pṛṣatkān //
MBh, 7, 121, 6.1 visṛjan dikṣu sarvāsu śarān asitasārathiḥ /
MBh, 7, 121, 8.2 visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā //
MBh, 7, 121, 31.2 visasarjārjunastūrṇaṃ saindhavasya vadhe vṛtaḥ //
MBh, 7, 131, 37.2 visasarja śarān ghorāṃste 'śvatthāmānam āviśan //
MBh, 7, 132, 11.2 visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ //
MBh, 7, 145, 10.2 droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ //
MBh, 7, 145, 11.1 sa visṛṣṭo balavatā śaro ghoro mahāmṛdhe /
MBh, 7, 148, 23.1 yathā visṛjataścāsya saṃdadhānasya cāśugān /
MBh, 7, 150, 39.2 visasarja śarān ghorān sūtaputraṃ ta āviśan //
MBh, 7, 153, 14.2 cūrṇayāmāsa vegena visṛṣṭā bhīmakarmaṇā //
MBh, 7, 153, 19.2 aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace //
MBh, 7, 162, 12.1 vīrabāhuvisṛṣṭāśca yodheṣu ca gajeṣu ca /
MBh, 7, 163, 18.1 sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ /
MBh, 7, 163, 36.3 visṛjyamāneṣvastreṣu jvālayatsu diśo daśa //
MBh, 7, 164, 40.2 visṛjann iṣujālāni yuyudhānarathaṃ prati //
MBh, 7, 164, 41.2 pratataṃ vyasṛjad rājaṃstat saṃkulam avartata //
MBh, 7, 164, 44.2 abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn //
MBh, 7, 167, 44.2 visṛṣṭā pṛthivī sarvā saha putraiśca tatparaiḥ //
MBh, 7, 169, 25.2 visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam //
MBh, 7, 171, 49.2 vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hariḥ //
MBh, 8, 4, 94.2 svasreyāṃs tān pāṇḍaveyān visṛjya satyāṃ vācaṃ tāṃ cikīrṣus tarasvī //
MBh, 8, 5, 39.2 yuddhe vinihataḥ śūro visṛjan sāyakān bahūn //
MBh, 8, 6, 41.1 na hy alaṃ tvadvisṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ /
MBh, 8, 8, 40.1 tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ /
MBh, 8, 17, 64.2 svaraśmibhir ivādityo bhuvane visṛjan prabhām //
MBh, 8, 17, 96.1 visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā /
MBh, 8, 17, 98.1 taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau /
MBh, 8, 18, 22.3 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān //
MBh, 8, 18, 73.2 jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ //
MBh, 8, 19, 12.1 satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat /
MBh, 8, 19, 36.1 yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarān bahūn /
MBh, 8, 21, 20.1 navamaṃ ca samāsādya vyasṛjat pratighātinam /
MBh, 8, 27, 31.1 yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ /
MBh, 8, 32, 32.1 sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān /
MBh, 8, 33, 40.1 evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ /
MBh, 8, 34, 39.1 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ /
MBh, 8, 35, 44.2 visṛjantau śarāṃś citrān vibhrājetāṃ manasvinau //
MBh, 8, 37, 24.2 āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ //
MBh, 8, 38, 37.2 kṛtavarmāṇam āsādya vyasṛjat pṛtanāpatiḥ //
MBh, 8, 39, 25.2 abhyavarṣanta vegena visṛjantaḥ śitāñ śarān //
MBh, 8, 43, 41.2 śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam //
MBh, 8, 57, 56.1 tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam /
MBh, 8, 63, 60.1 vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā /
MBh, 8, 65, 25.1 vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ /
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 8, 66, 52.1 visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān /
MBh, 9, 2, 1.2 visṛṣṭāsvatha nārīṣu dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 9, 6, 39.2 visṛjya sarvān bhrātṝṃśca pāñcālān atha somakān /
MBh, 9, 9, 60.2 abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñ śarān //
MBh, 9, 11, 45.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 9, 16, 20.1 tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān /
MBh, 9, 19, 14.1 tato 'parān pañca śitānmahātmā nārācamukhyān visasarja kumbhe /
MBh, 9, 22, 43.1 śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha /
MBh, 9, 23, 61.1 yathā vanānte vanapair visṛṣṭaḥ kakṣaṃ dahet kṛṣṇagatiḥ saghoṣaḥ /
MBh, 9, 24, 2.2 visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ //
MBh, 9, 25, 18.2 visṛjan sāyakāṃścaiva viṣāgnipratimān bahūn //
MBh, 9, 34, 49.1 visṛṣṭāstāstadā jagmuḥ śītāṃśubhavanaṃ tadā /
MBh, 9, 34, 72.1 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ /
MBh, 9, 34, 74.1 sa visṛṣṭo mahārāja jagāmātha svam ālayam /
MBh, 9, 50, 33.2 bhṛśaṃ krodhavisṛṣṭena brahmatejobhavena ca /
MBh, 9, 56, 42.2 duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ //
MBh, 10, 13, 18.2 apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ //
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 10, 15, 6.1 visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe /
MBh, 10, 15, 7.1 brahmatejobhavaṃ taddhi visṛṣṭam akṛtātmanā /
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 10, 15, 20.2 visṛṣṭam arjunenedaṃ punaśca pratisaṃhṛtam //
MBh, 10, 15, 32.3 garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama //
MBh, 10, 16, 1.2 tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā /
MBh, 11, 16, 23.1 vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api /
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 28, 8.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 41, 8.2 paurajānapadān sarvān visṛjya kurunandanaḥ /
MBh, 12, 71, 7.2 visṛjenna ca lubdhebhyo viśvasennāpakāriṣu //
MBh, 12, 96, 7.3 eka ekena vācyaśca visṛjasva kṣipāmi ca //
MBh, 12, 98, 23.2 visṛjañ śleṣmapittāni kṛpaṇaṃ paridevayan //
MBh, 12, 109, 14.1 tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmyaham /
MBh, 12, 137, 102.1 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
MBh, 12, 139, 46.1 sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ /
MBh, 12, 143, 5.1 so 'haṃ tyakṣye priyān prāṇān putradāraṃ visṛjya ca /
MBh, 12, 144, 7.2 visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ //
MBh, 12, 149, 11.2 gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai //
MBh, 12, 149, 83.2 kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca /
MBh, 12, 170, 18.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 187, 56.2 tatra tatra visṛṣṭeṣu durjayeṣvakṛtātmabhiḥ //
MBh, 12, 195, 18.2 visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam //
MBh, 12, 196, 20.2 visṛjaṃścopasarpaṃśca tadvat paśya śarīriṇam //
MBh, 12, 217, 42.1 aham evodvahāmyāpo visṛjāmi ca vāsava /
MBh, 12, 218, 36.2 yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ //
MBh, 12, 224, 34.1 abhibhūyeha cārciṣmad vyasṛjat sapta mānasān /
MBh, 12, 271, 8.2 eṣa cākṣipate kāle kāle visṛjate punaḥ /
MBh, 12, 274, 49.1 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā /
MBh, 12, 322, 6.1 tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam /
MBh, 12, 322, 49.2 visṛjya tān ṛṣīn sarvān kāmapi prasthito diśam //
MBh, 12, 330, 66.3 tapastepatur avyagrau visṛjya tridivaukasaḥ //
MBh, 12, 331, 38.2 iha caivāgato 'smyadya visṛṣṭaḥ paramātmanā //
MBh, 12, 331, 51.3 iha caivāgatastena visṛṣṭaḥ paramātmanā //
MBh, 13, 1, 14.2 visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā /
MBh, 13, 10, 30.2 pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha //
MBh, 13, 10, 56.2 tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ /
MBh, 13, 14, 51.2 śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api /
MBh, 13, 14, 125.2 sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam //
MBh, 13, 14, 132.2 saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā //
MBh, 13, 18, 43.2 tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ //
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 44, 38.1 pāṇau gṛhītā tatraiva visṛjyā iti me pitā /
MBh, 13, 67, 24.2 kṛtvā ca saṃvidaṃ tena visasarja yathāgatam //
MBh, 13, 78, 1.3 gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti //
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 117, 1.3 visṛjya bhakṣān vividhān yathā rakṣogaṇāstathā //
MBh, 13, 126, 26.2 bhavān visṛjate lokān bhavān saṃharate punaḥ /
MBh, 13, 142, 16.2 vyasṛjañjvalitān agnīn kapānāṃ prāṇanāśanān //
MBh, 14, 9, 29.3 na durbale vai visṛjāmi vajraṃ ko me 'sukhāya praharenmanuṣyaḥ //
MBh, 14, 10, 33.2 dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā //
MBh, 14, 21, 20.2 udānabhūtā ca visṛjya dehaṃ vyānena sarvaṃ divam āvṛṇoti //
MBh, 14, 27, 13.2 visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ //
MBh, 14, 29, 5.1 madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ /
MBh, 14, 29, 13.2 visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //
MBh, 14, 76, 31.2 vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt //
MBh, 14, 77, 23.3 dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ //
MBh, 14, 77, 41.2 pariṣvajya ca tāṃ prīto visasarja gṛhān prati //
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 14, 95, 36.1 tato yajñasamāptau tān visasarja mahāmunīn /
MBh, 15, 30, 12.2 stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu //
MBh, 15, 41, 24.2 taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ //
MBh, 16, 3, 10.2 nīlalohitamāñjiṣṭhā visṛjann arciṣaḥ pṛthak //
Manusmṛti
ManuS, 1, 11.2 tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate //
ManuS, 3, 258.1 visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ /
ManuS, 6, 79.2 visṛjya dhyānayogena brahmābhyeti sanātanam //
ManuS, 7, 146.2 visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ //
Rāmāyaṇa
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 42, 6.2 visasarja tato gaṅgāṃ haro bindusaraḥ prati //
Rām, Bā, 62, 13.2 menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ /
Rām, Ay, 5, 23.1 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam /
Rām, Ay, 18, 36.1 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
Rām, Ay, 31, 30.2 mayā visṛṣṭā vasudhā bharatāya pradīyatām //
Rām, Ay, 32, 7.1 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ /
Rām, Ay, 36, 9.2 vyasṛjan kavalān nāgā gāvo vatsān na pāyayan //
Rām, Ay, 39, 13.1 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam /
Rām, Ay, 56, 7.2 kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam //
Rām, Ay, 58, 15.2 visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ //
Rām, Ay, 75, 5.2 visṛjya mayi duḥkhāni rājā daśaratho gataḥ //
Rām, Ār, 17, 6.2 visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt //
Rām, Ār, 19, 23.2 paritrastā punas tatra vyasṛjad bhairavaṃ ravam //
Rām, Ār, 23, 4.1 amī rudhiradhārās tu visṛjantaḥ kharasvanān /
Rām, Ār, 23, 20.1 siṃhanādaṃ visṛjatām anyonyam abhigarjatām /
Rām, Ār, 24, 9.1 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ /
Rām, Ār, 26, 8.2 vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ //
Rām, Ār, 43, 18.1 rākṣasā vidhinā vāco visṛjanti mahāvane /
Rām, Ār, 48, 15.1 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
Rām, Ār, 68, 1.2 giripradaram āsādya pāvakaṃ visasarjatuḥ //
Rām, Ki, 11, 35.2 visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā //
Rām, Ki, 12, 3.1 sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ /
Rām, Ki, 20, 1.1 rāmacāpavisṛṣṭena śareṇāntakareṇa tam /
Rām, Ki, 29, 23.2 visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja //
Rām, Su, 19, 20.2 śatakratuvisṛṣṭasya nirghoṣam aśaner iva //
Rām, Su, 23, 10.2 ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha //
Rām, Su, 24, 8.1 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham /
Rām, Su, 26, 2.2 kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā //
Rām, Su, 26, 10.2 yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca //
Rām, Su, 31, 22.2 visṛjya manasā rājyaṃ jananyai māṃ samādiśat //
Rām, Su, 36, 32.2 tvayā vīra visṛṣṭastu pratipede svam ālayam //
Rām, Su, 41, 11.3 visṛjanto mahākāyā mārutiṃ paryavārayan //
Rām, Su, 41, 16.1 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām /
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 25.2 agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani //
Rām, Su, 56, 42.1 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi /
Rām, Su, 56, 96.1 tacchrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ /
Rām, Su, 56, 138.2 punar dṛṣṭā ca vaidehī visṛṣṭaśca tayā punaḥ //
Rām, Su, 58, 8.1 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā /
Rām, Su, 65, 17.2 visṛṣṭastu tadā kākaḥ pratipede kham ālayam //
Rām, Yu, 21, 12.2 māṃ visṛjya mahātejā laṅkām evābhivartate //
Rām, Yu, 24, 24.1 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām /
Rām, Yu, 35, 14.2 bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe //
Rām, Yu, 37, 5.1 rāvaṇaścāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam /
Rām, Yu, 39, 20.1 visasarjaikavegena pañcabāṇaśatāni yaḥ /
Rām, Yu, 40, 63.1 visṛjanto mahānādāṃstrāsayanto niśācarān /
Rām, Yu, 46, 41.2 prahastasyorasi kruddho visasarja mahākapiḥ //
Rām, Yu, 55, 76.2 nicakhānādade cānyān visasarja ca lakṣmaṇaḥ //
Rām, Yu, 55, 107.1 sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān /
Rām, Yu, 57, 50.1 tataḥ śailaiśca khaḍgaiśca visṛṣṭair harirākṣasaiḥ /
Rām, Yu, 58, 26.2 nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena //
Rām, Yu, 59, 70.2 vicakarṣa ca vegena visasarja ca sāyakam //
Rām, Yu, 59, 71.1 pūrṇāyatavisṛṣṭena śareṇānataparvaṇā /
Rām, Yu, 78, 20.2 raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ //
Rām, Yu, 84, 16.1 sugrīve sa śarān ghorān visasarja camūmukhe /
Rām, Yu, 87, 19.2 vyasṛjaccharavarṣāni rāvaṇo rāghavopari //
Rām, Yu, 88, 26.1 kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā /
Rām, Yu, 89, 1.2 visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt //
Rām, Yu, 90, 1.2 rāvaṇāya śarān ghorān visasarja camūmukhe //
Rām, Yu, 95, 24.2 tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe //
Rām, Yu, 97, 2.1 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho /
Rām, Yu, 97, 17.1 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ /
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 22, 10.1 sa tu rāvaṇam āsādya visṛjañśaktitomarān /
Rām, Utt, 29, 26.1 tataḥ śakro rathaṃ tyaktvā visṛjya ca sa mātalim /
Rām, Utt, 29, 40.2 svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān //
Rām, Utt, 37, 5.1 visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn /
Rām, Utt, 40, 1.1 visṛjya ca mahābāhur ṛkṣavānararākṣasān /
Rām, Utt, 40, 11.2 evam astviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ /
Rām, Utt, 41, 1.1 sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam /
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Rām, Utt, 44, 17.1 tatraināṃ vijane kakṣe visṛjya raghunandana /
Rām, Utt, 49, 3.2 patnīṃ śuddhasamācārāṃ visṛjya janakātmajām //
Rām, Utt, 51, 8.1 āryasyājñāṃ puraskṛtya visṛjya janakātmajām /
Rām, Utt, 61, 9.2 pādapān subahūn gṛhya śatrughne vyasṛjad balī //
Rām, Utt, 61, 11.1 tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasorasi /
Rām, Utt, 73, 18.1 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam /
Rām, Utt, 89, 2.1 visṛjya pārthivān sarvān ṛkṣavānararākṣasān /
Rām, Utt, 89, 3.1 tato visṛjya tān sarvān rāmo rājīvalocanaḥ /
Rām, Utt, 95, 10.1 lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca /
Rām, Utt, 97, 1.1 visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ /
Rām, Utt, 98, 11.1 tato visṛjya rājānaṃ vaidiśe śatrughātinam /
Śira'upaniṣad
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Amaruśataka
AmaruŚ, 1, 6.2 parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 5.1 varṣādayo visargaś ca yad balaṃ visṛjaty ayam /
AHS, Kalpasiddhisthāna, 2, 6.2 gṛhītvā visṛjet kāṣṭhaṃ tvacaṃ śuṣkāṃ nidhāpayet //
Bodhicaryāvatāra
BoCA, 8, 62.2 mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 31.2 visṛjya prakṛtī rājā viveśāntaḥpuraṃ tataḥ //
BKŚS, 3, 94.2 āliṅgya ca sasauhārdaṃ mayā saha visṛṣṭavān //
BKŚS, 6, 24.2 icchati sma ca visraṣṭuṃ mayā ca calitaṃ dhanuḥ //
BKŚS, 20, 425.2 tadvisṛṣṭān apaśyāma yugapat patataḥ śarān //
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 2, 3.2 tatsācivyamitareṣāṃ vidhāya samucitāṃ buddhimupadiśya śubhe muhūrte saparivāraṃ kumāraṃ vijayāya visasarja //
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 3, 13.1 tau ca ciravirahaduḥkhaṃ visṛjyānyonyāliṅganasukhamanvabhūtām /
DKCar, 1, 4, 20.6 tadanu madanugamyamāno bandhupālo nijāvāsaṃ praviśya māmapi nilayāya visasarja //
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 1, 5, 25.7 mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma /
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 255.1 tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 2, 278.1 anantaramārtaravānvisṛjantī śṛgālikā mamābhyāśamāgamat //
DKCar, 2, 3, 119.1 vyasṛjacca mattarājahaṃsavikaṇṭharāgavalgugadgadāṃ giram vyaktamasmi vipralabdhā //
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
Divyāvadāna
Divyāv, 3, 9.1 ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 182.1 vighaṭamānacakravākayugalavisṛṣṭair aspṛṣṭāpi śyāmatāmāsasāda virahaniḥśvāsadhūmaiḥ //
Kirātārjunīya
Kir, 9, 21.1 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
Kumārasaṃbhava
KumSaṃ, 1, 21.2 satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede //
KumSaṃ, 3, 2.1 sa vāsavenāsanasaṃnikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ /
KumSaṃ, 5, 11.1 visṛṣṭarāgād adharān nivartitaḥ stanāṅgarāgāruṇitāc ca kandukāt /
KumSaṃ, 6, 3.1 sa tatheti pratijñāya visṛjya kathamapyumām /
KumSaṃ, 6, 94.2 siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ //
KumSaṃ, 7, 94.1 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
Kāmasūtra
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 5, 4, 4.9 punar darśanānubandhaṃ visṛjati /
KāSū, 5, 5, 14.1 apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet /
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
Kūrmapurāṇa
KūPur, 1, 1, 35.2 mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca //
KūPur, 1, 14, 67.2 visṛjya mādhavaṃ vegāt tadadbhutamivābhavat //
KūPur, 1, 15, 69.2 visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ //
KūPur, 2, 5, 25.2 saṃjāyamāno bhavatā visṛṣṭo yathāvidhānaṃ sakalaṃ sasarja //
KūPur, 2, 12, 39.1 samyagārādhya vaktāraṃ visṛṣṭastadanujñayā /
KūPur, 2, 22, 74.1 visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ /
Liṅgapurāṇa
LiPur, 1, 6, 3.1 visṛjya saptakaṃ cādau catvāriṃśannavaiva ca /
LiPur, 1, 6, 11.2 tāṃ dhyātvā vyasṛjadrudrānanekānnīlalohitaḥ //
LiPur, 1, 29, 77.1 nikṛtya keśān saśikhān upavītaṃ visṛjya ca /
LiPur, 1, 41, 19.1 sargaṃ visṛjya cātmānamātmanyeva niyojya ca /
LiPur, 1, 53, 43.1 prājāpatyādbrahmalokaḥ koṭiṣaṭkaṃ visṛjya tu /
LiPur, 1, 54, 33.1 kṣmāyāṃ sṛṣṭiṃ visṛjate 'bhāsayattena bhāskaraḥ /
LiPur, 1, 95, 19.2 dhairyaṃ balaṃ ca samavāpya yayurvisṛjya ā diṅmukhāntam asurakṣaṇatatparāś ca //
LiPur, 2, 5, 158.2 māyāṃ visṛjya puṇyātmā rudralokaṃ sa gacchati //
LiPur, 2, 18, 25.2 visṛjatyeṣa deveśo vāsayatyapi līlayā //
LiPur, 2, 26, 25.1 vijñāpyaivaṃ visṛjyātha aṣṭapuṣpaiśca pūjanam /
Matsyapurāṇa
MPur, 16, 48.2 visṛjya brāhmaṇāṃstadvatteṣāṃ kṛtvā pradakṣiṇam //
MPur, 21, 34.1 visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamudānvitam /
MPur, 26, 1.2 samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MPur, 48, 51.2 gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam /
MPur, 74, 12.1 tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān /
MPur, 97, 13.1 arghyaṃ dattvā visṛjātha niśi tailavivarjitam /
MPur, 146, 8.2 svareto vahnivadane vyasṛjatkāraṇāntare //
MPur, 149, 11.2 alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam //
MPur, 150, 32.2 nigrāhya grasanaḥ senāṃ visṛjannastravṛṣṭayaḥ //
MPur, 154, 403.2 vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau //
MPur, 161, 34.1 evamuktvā tu bhagavānvisṛjya tridaśeśvarān /
MPur, 175, 59.2 taddhavistava putrasya visṛjāmyālayaṃ ca tat //
Nāṭyaśāstra
NāṭŚ, 1, 13.1 evamastviti tānuktvā devarājaṃ visṛjya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 103.2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
PABh zu PāśupSūtra, 4, 7.1, 18.0 tad yathā nisṛṣṭaṃ visṛṣṭam atisṛṣṭamiti //
PABh zu PāśupSūtra, 4, 7.1, 20.0 gobrāhmaṇādinimittaṃ tyaktaṃ visṛṣṭam //
Suśrutasaṃhitā
Su, Sū., 25, 44.1 visṛjatyātmanātmānaṃ na cainaṃ pariśaṅkate /
Su, Sū., 28, 16.2 tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 13, 47.1 sahasā mukhamāgatya maṇḍalaṃ visṛjatyataḥ /
Su, Śār., 10, 47.1 nāśucau visṛjedbālaṃ nākāśe viṣame na ca /
Su, Cik., 15, 28.1 ūrdhvaṃ caturbhyo māsebhyo visṛjet parihārataḥ /
Su, Cik., 37, 59.1 visṛjya ca śakṛnmūtraṃ yojayet snehabastinā /
Su, Ka., 1, 33.1 pṛṣato visṛjatyaśruṃ viṣṭhāṃ muñcati markaṭaḥ /
Su, Ka., 8, 85.2 saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryayuktam //
Su, Utt., 42, 13.2 navaprasūtāhitabhojanā yā yā cāmagarbhaṃ visṛjedṛtau vā //
Su, Utt., 60, 12.1 pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ /
Su, Utt., 64, 84.1 visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau /
Su, Utt., 65, 26.2 yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 62.2 nānātvaṃ viniyogāṃśca dhātaivaṃ vyasṛjat svayam //
ViPur, 2, 13, 74.2 bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija /
ViPur, 3, 5, 13.1 yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija /
ViPur, 3, 11, 52.2 prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu //
ViPur, 5, 20, 12.2 visasarja jahāsoccai rāmasyālokya cānanam //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 31.2 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam //
BhāgPur, 1, 14, 16.1 vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ /
BhāgPur, 1, 15, 40.1 visṛjya tatra tat sarvaṃ dukūlavalayādikam /
BhāgPur, 1, 16, 25.2 antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni //
BhāgPur, 1, 16, 35.2 trīn atyaroca upalabhya tato vibhūtiṃ lokān sa māṃ vyasṛjadutsmayatīṃ tadante //
BhāgPur, 1, 18, 36.2 kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha //
BhāgPur, 1, 18, 40.1 visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi /
BhāgPur, 1, 19, 13.3 rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma //
BhāgPur, 2, 2, 18.2 visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade //
BhāgPur, 2, 2, 21.2 sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ //
BhāgPur, 2, 8, 23.2 visṛjya vā yathā māyām udāste sākṣivadvibhuḥ //
BhāgPur, 2, 9, 26.2 vilumpan visṛjan gṛhṇan bibhradātmānam ātmanā //
BhāgPur, 2, 10, 13.2 vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā //
BhāgPur, 3, 18, 15.1 bhagavāṃs tu gadāvegaṃ visṛṣṭaṃ ripuṇorasi /
BhāgPur, 3, 20, 19.1 visasarjātmanaḥ kāyaṃ nābhinandaṃs tamomayam /
BhāgPur, 3, 20, 22.2 te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ //
BhāgPur, 3, 20, 39.1 visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām /
BhāgPur, 3, 20, 41.1 jagṛhus tadvisṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ /
BhāgPur, 3, 23, 3.1 visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobham aghaṃ madam /
BhāgPur, 3, 25, 41.1 visṛjya sarvān anyāṃś ca mām evaṃ viśvatomukham /
BhāgPur, 3, 30, 30.2 visṛjyehobhayaṃ pretya bhuṅkte tatphalam īdṛśam //
BhāgPur, 4, 2, 19.1 niṣidhyamānaḥ sa sadasyamukhyair dakṣo giritrāya visṛjya śāpam /
BhāgPur, 4, 2, 20.2 dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tadavācyatāṃ dvijāḥ //
BhāgPur, 4, 4, 17.2 chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ //
BhāgPur, 4, 5, 2.2 utkṛtya rudraḥ sahasotthito hasan gambhīranādo visasarja tāṃ bhuvi //
BhāgPur, 4, 12, 17.2 sthūle dadhāra bhagavatpratirūpa etaddhyāyaṃstadavyavahito vyasṛjatsamādhau //
BhāgPur, 4, 13, 29.3 tatpraṣṭuṃ vyasṛjadvācaṃ sadasyāṃstadanujñayā //
BhāgPur, 4, 19, 24.2 tadgṛhītavisṛṣṭeṣu pākhaṇḍeṣu matirnṝṇām //
BhāgPur, 4, 20, 18.2 śatakratuṃ pariṣvajya vidveṣaṃ visasarja ha //
BhāgPur, 4, 22, 56.2 sūryavadvisṛjangṛhṇanpratapaṃśca bhuvo vasu //
BhāgPur, 4, 24, 6.2 manyamāno dīrghasattravyājena visasarja ha //
BhāgPur, 8, 7, 4.3 smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ //
BhāgPur, 10, 4, 25.2 vyasṛjadvasudevaśca prahasya tamuvāca ha //
BhāgPur, 11, 2, 55.1 visṛjati hṛdayaṃ na yasya sākṣāddharir avaśābhihito 'py aghaughanāśaḥ /
BhāgPur, 11, 10, 36.2 kiṃ bhuñjītota visṛjec chayītāsīta yāti vā //
BhāgPur, 11, 20, 20.1 manogatiṃ na visṛjej jitaprāṇo jitendriyaḥ /
Bhāratamañjarī
BhāMañj, 1, 240.2 vighnāya surarājena visṛṣṭāpsarasā varā //
BhāMañj, 1, 290.2 puṣpārthaṃ devayānyātha visṛṣṭaḥ kānanaṃ yayau //
BhāMañj, 1, 291.2 upacāre visṛṣṭāyāṃ surāyāṃ gurave daduḥ //
BhāMañj, 1, 467.1 tayaiva ca visṛṣṭāyāṃ śūdrāyāmapyajījanat /
BhāMañj, 1, 719.2 visṛjya svāṃ śriyaṃ kartuṃ baddhamūlāṃ tvamarhasi //
BhāMañj, 1, 898.1 ityarjunavacaḥ śrutvā visasarja sa sāyakam /
BhāMañj, 1, 1102.2 visṛjya pāṇḍutanayānānināya nijālayam //
BhāMañj, 1, 1205.1 tāṃ visṛjya jagādātha vijane pāṇḍavānmuniḥ /
BhāMañj, 5, 36.1 rājñā dūtā visṛjyantāṃ kṛtakaṃ sāma cārthyatām /
BhāMañj, 5, 39.2 kṛṣṇasyānumate dūtā visṛṣṭāśca yayurnṛpān //
BhāMañj, 5, 42.2 iti pāñcālarājena visṛṣṭaḥ sa kurūnyayau //
BhāMañj, 5, 422.2 visṛjya vāsarasyānte praviśatyambhasāṃ nidhim //
BhāMañj, 5, 436.2 gālavastāṃ samādāya visṛjya garuḍaṃ yayau //
BhāMañj, 5, 612.1 tvadvisṛṣṭā parityaktā sālvenāpi durātmanā /
BhāMañj, 5, 650.2 iti saṃvidamādāya visṛṣṭā tena sā yayau //
BhāMañj, 6, 483.2 tatastridaśavāhinyā visṛṣṭā haṃsarūpiṇaḥ //
BhāMañj, 7, 464.2 gurvīṃ gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt //
BhāMañj, 7, 650.2 visṛjankurusenāsu vaikartanamayodhayat //
BhāMañj, 7, 654.1 visṛṣṭā rākṣasendreṇa śailasaṃghapramāthinī /
BhāMañj, 8, 191.1 visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt /
BhāMañj, 9, 69.1 akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ /
BhāMañj, 10, 102.2 gāndhārīṃ cāvadatprāpya visṛṣṭo 'jātaśatruṇā //
BhāMañj, 13, 692.2 śaṅkākulaścāracakraṃ visṛjya prāpa taṃ dvijam //
BhāMañj, 13, 1131.1 visṛṣṭo 'haṃ bhagavatā pitrā vyāsena te 'ntikam /
BhāMañj, 13, 1479.1 visṛṣṭastadgirā śiṣyaḥ puṣpārthaṃ devaśarmaṇā /
BhāMañj, 13, 1621.1 visṛṣṭānviśikhānbhartrā reṇukā tatra tadgirā /
BhāMañj, 13, 1769.2 puraṃ vyāsājñayā pārthaṃ visasarja suravrataḥ //
BhāMañj, 14, 42.1 visṛṣṭaḥ punarindreṇa gandharvādhipatirnṛpam /
BhāMañj, 14, 54.1 visṛṣṭaṃ paramārthajña jñānaṃ tatpunarucyatām /
BhāMañj, 14, 186.2 visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ //
Garuḍapurāṇa
GarPur, 1, 152, 6.2 mukhāni srotasāṃ ruddhvā tathaivātivisṛjya vā //
Gītagovinda
GītGov, 12, 14.2 mīlitalajjitam iva nayanam tava virama visṛja ratikhedam //
Hitopadeśa
Hitop, 4, 143.2 urvīm uddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
Kathāsaritsāgara
KSS, 1, 4, 43.1 prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā /
KSS, 1, 6, 161.2 siṃhaguptavisṛṣṭābhyāmudayaḥ śarvavarmaṇaḥ //
KSS, 2, 1, 13.2 dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ //
KSS, 2, 2, 142.2 prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam //
KSS, 2, 5, 38.1 tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam /
KSS, 3, 1, 68.1 tacchrutvā vyasṛjadrājā so 'tha pratyayitāndvijān /
KSS, 3, 1, 107.1 anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam /
KSS, 3, 2, 4.1 yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca /
KSS, 3, 2, 91.1 padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam /
KSS, 3, 6, 146.2 visṛjyānucarīs tāś ca śayyāveśma viveśa sā //
KSS, 4, 1, 47.1 rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām /
KSS, 4, 2, 220.2 kāryāpadeśād vyasṛjan nijaṃ mittrāvasuṃ gṛham //
KSS, 4, 2, 253.1 visṛṣṭastena ca yayau śaṅkhacūḍo rasātalam /
KSS, 4, 2, 253.2 svacchandam avisṛṣṭaṃ ca lokāṃstrīn api tadyaśaḥ //
KSS, 4, 3, 26.1 visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
KSS, 5, 1, 66.1 rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān /
KSS, 5, 1, 215.2 yadā tasyāśakan vaktuṃ dūtān visasṛjustadā //
KSS, 5, 3, 231.2 vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm //
KSS, 5, 3, 283.1 ity ūcivāṃśca visasarja mahāprabhāvo vidyādharādhipatirātmatapovanāt tam /
KSS, 6, 1, 46.1 evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam /
KSS, 6, 1, 160.1 ityālocya pratīhāraṃ visṛjyānāyayat sa tau /
Narmamālā
KṣNarm, 2, 93.2 visṛṣṭaṃ tatsahāyena dadau lekhaṃ niyoginaḥ //
Rasamañjarī
RMañj, 3, 36.3 dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam //
Rasaratnasamuccaya
RRS, 5, 6.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
Rasaratnākara
RRĀ, R.kh., 9, 2.1 pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 5.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
Rasendrasārasaṃgraha
RSS, 1, 142.2 dhmātamabhraṃ dalacayaṃ pinākaṃ visṛjatyalam //
Skandapurāṇa
SkPur, 5, 25.2 devamānuṣatiryakṣu grasāmi visṛjāmi ca //
SkPur, 9, 17.3 svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit //
SkPur, 12, 40.2 visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama //
SkPur, 14, 28.1 evamastviti tānuktvā visṛjya ca surānharaḥ /
SkPur, 20, 48.3 visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau //
SkPur, 20, 51.3 visṛjya ṛṣiśārdūlāv ekākī vilalāpa ca //
SkPur, 20, 62.1 tvayā visṛṣṭo gatvāham acireṇa trilocanam /
SkPur, 20, 62.2 draṣṭā tāta na saṃdeho visṛjāśu tatastu mām //
SkPur, 22, 15.2 uktvā nadī bhavasveti visasarja mahātapāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
Tantrasāra
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
Tantrāloka
TĀ, 3, 68.2 ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate //
TĀ, 3, 211.1 pūrvaṃ visṛjyasakalaṃ kartavyaṃ śūnyatānale /
TĀ, 4, 188.1 visṛjyate hi tattasmādbahirvātha visṛjyate /
TĀ, 4, 188.1 visṛjyate hi tattasmādbahirvātha visṛjyate /
TĀ, 5, 36.2 visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet //
TĀ, 5, 65.1 saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran /
TĀ, 5, 67.1 visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam /
TĀ, 8, 270.1 yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī /
TĀ, 26, 46.1 vāsanāvāhyate devi vāsanā ca visṛjyate /
Ānandakanda
ĀK, 1, 1, 12.1 taṃ dṛṣṭvā lajjayā devi visṛṣṭaṃ surataṃ mayā /
ĀK, 1, 1, 13.2 tena gaṅgāpi saṃtaptā tadbahir visasarja ca //
ĀK, 1, 12, 107.1 visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā /
ĀK, 1, 19, 52.2 kālo balaṃ visṛjati prabalāḥ syuryathottaram //
ĀK, 1, 19, 57.2 dinacaryāprakāreṇa visṛjanmalamūtrakam //
ĀK, 1, 21, 109.1 kadācidapyātmagodhāṃ bhūmau na visṛjetpriye /
ĀK, 2, 2, 7.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 14.0 visṛjati janayati āpyamaṃśaṃ prāṇināṃ ca balamiti visargaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 6.0 gajavat prasiñcantīti śukraṃ bahu visṛjanti //
Śukasaptati
Śusa, 9, 3.3 prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
Haribhaktivilāsa
HBhVil, 3, 167.2 viṇmūtre visṛjen maunī niśāyāṃ dakṣiṇāmukhaḥ //
Haṃsadūta
Haṃsadūta, 1, 72.2 kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ //
Kokilasaṃdeśa
KokSam, 2, 37.2 jīvaṃ jīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā //
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 11.1 dhmātaṃ vahnau dalacayaṃ pinākaṃ visṛjatyalam /
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
Rasasaṃketakalikā
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
Rasārṇavakalpa
RAK, 1, 421.1 tvacaḥ sarvā visṛjyāstu nakharomāni sarvaśaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 3.2 vyasṛjadbāṇamāgneyaṃ dahyatāmiti cintayan //
SkPur (Rkh), Revākhaṇḍa, 48, 47.2 āgneyamastraṃ vyasṛjaddānavo 'pi śivaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 56, 27.2 visṛjya puruṣānvṛddhān kṛtvā tasyāḥ surakṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 58, 8.2 visṛjya caiva sātmānaṃ tasmiṃstīrthe divaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 58, 10.1 tato visṛjya tāṃllokān sthitā parvatamūrdhani /
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //
Yogaratnākara
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 12.0 satyenāvabhṛtham abhyavaimy apsu vratam ity ācamya vācaṃ visṛjate //
ŚāṅkhŚS, 4, 12, 14.3 visṛjya vācam //