Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 50.1 dakṣādanantaraṃ vṛkṣān auṣadhāni ca sarvaśaḥ /
MPur, 17, 66.1 mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram /
MPur, 32, 27.2 anantaraṃ yayātistu pūjayāmāsa bhārgavam //
MPur, 53, 3.3 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ //
MPur, 123, 27.2 dvīpasyānantaro yastu samudrastatsamastu vai //
MPur, 124, 89.1 madhyāhnastrimuhūrtastu tasmātkālādanantaram /
MPur, 126, 44.2 bāhyato'nantaraṃ caiva maṇḍalaṃ divasakramāt //
MPur, 135, 22.2 jñāsyase'nantareṇeti kālo vistārato mahān //
MPur, 148, 42.1 teṣāmagresaro jambhaḥ kujambho'nantarastataḥ /
MPur, 150, 97.2 anantaraṃ sphuliṅgānāṃ koṭayo dīptavarcasām //
MPur, 150, 114.2 praṇāśamagamattīvraṃ tamo ghoramanantaram //
MPur, 150, 205.1 tasminpraśānte vajrāstre kālanemiranantaram /
MPur, 151, 33.1 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam /
MPur, 153, 94.1 tvāṣṭrasya nirmitānyāśu yantrāṇi tadanantaram /
MPur, 153, 100.2 tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram //
MPur, 153, 122.2 kimanantaramatrāsti kartavyasyāvaśeṣitam //
MPur, 154, 7.3 sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte //
MPur, 154, 54.1 śeṣaścāpyasya vibhavo vinaśyettadanantaram /
MPur, 155, 31.1 eṣa strīlampaṭo devo yātāyāṃ mayyanantaram /
MPur, 155, 33.1 śīghram eva kariṣyāmi yathāyuktam anantaram /
MPur, 156, 7.1 tato'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram /
MPur, 157, 4.1 evamutsṛṣṭaśapāyā giriputryāstvanantaram /
MPur, 163, 21.1 tato'śmavarṣe vihate jalavarṣamanantaram /
MPur, 168, 4.2 anantarormibhiḥ sūkṣmamatha chidramabhūtpurā //
MPur, 171, 47.1 tato'nurūpamāyaṃ ca yamastasmādanantaram /